Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
agnihotre sukhāsīnaṃ gargaḥ pṛcchati kauśikam |
baṃdhane saṃnirodheṅgā vyādhīnāṃ saṃprapīḍane || 1 ||
[Analyze grammar]

kathaṃ mokṣo bhavettasya sādhyāsādhyaṃ bravīhi me |
gargeṇa kauśikaḥ pṛṣṭa idaṃ vacanamabravīt || 2 ||
[Analyze grammar]

ādhāne janmanakṣatre naidhanapratyayeṣu ca |
vyādhirutpadyate yasya kleśāya maraṇāya ca || 3 ||
[Analyze grammar]

kṛttikāsu yadā kaścidvyādhiṃ saṃpratipadyate |
navarātraṃ bhavetpīḍā trirātraṃ rohiṇīṣu ca || 4 ||
[Analyze grammar]

mṛgaśīrṣe pañcarātramārdrā prāṇaviyojinī |
punarvasau ca puṣye ca saptarātraṃ vidhīyate || 5 ||
[Analyze grammar]

navarātraṃ tathāśleṣā śmaśānāṃtaṃ maghāsu ca |
dvau māsau phālgunī caiva uttarāsu tripakṣakam || 6 ||
[Analyze grammar]

haste ca tanu dṛśyeta citrāyāṃ tvarddhamāsa kam || 7 ||
[Analyze grammar]

māsadvayaṃ tathā svātau viśākhā viṃśatirdināḥ |
maitre caiva daśāhaṃ tu jyeṣṭhā caivārddhamāsikā || 8 ||
[Analyze grammar]

mūlena jāyate mokṣaścāṣāḍhāsu tripañcakam |
uttarādinaviṃśatyā dvau māsau śravaṇena tu || 9 ||
[Analyze grammar]

dhaniṣṭhāyāmarddhamāsaṃ vāruṇe tu daśāhakaiḥ |
nava bhādrapadāṛkṣa uttarāsu tripaṃcakam || 10 ||
[Analyze grammar]

revatī daśarātraṃ tu ahorātraṃ tathāśvinī |
prāṇairviyojayennityaṃ garga nāstyatra saṃśayaḥ || 11 ||
[Analyze grammar]

kauśikena samādiṣṭo nakṣatravyādhisaṃbhavaḥ |
daivajñenāpi jñātavyaṃ nakṣatramatha janmanā || 12 ||
[Analyze grammar]

kṣīravṛkṣasya samidho juhuyādaśvadaivate |
tilānmadhuplutānyāmye yavamevāgnidaivate || 13 ||
[Analyze grammar]

prājāpatye tu juhuyādbhogyabījakaraṃ bakam |
saumye priyaṃgavo raudre sarpirmāṃsasamanvitam || 14 ||
[Analyze grammar]

āditye ca prayatnena ghṛtāktāḥ sitataṃḍulāḥ |
payasā sarpiṣā sākaṃ bṛhaspatyadhidaivate || 15 ||
[Analyze grammar]

grāmyoṣadhairvaṭapatraiḥ sarpiḥ sarpādhidaivate |
homaḥ proktaḥ priyaṃgūnāṃ nakṣatre yāmadaivate || 16 ||
[Analyze grammar]

sāvitre dadhihomotra tvāṣṭraṃ citraudanaṃ haviḥ || 17 ||
[Analyze grammar]

yavānsahājyena hunedraudre'gnau tu payodanam |
maitreṇātha tu maṃtreṇa maitre kaṭakamiśritam || 18 ||
[Analyze grammar]

nairṛtye tilahomaḥ syādavyakte ca hutāśane |
abdaivatye śālibījairvaiśvadevaṃ tu kārayet || 19 ||
[Analyze grammar]

raktāśca taṃḍulāścaiva hotavyā viṣṇudaivate |
vāruṇe pārijātānāṃ puṣpāṇāṃ homa iṣyate || 20 ||
[Analyze grammar]

ajaikapāde nakṣatre prājāpatyena tatsamam |
āhirbudhnye tu nakṣatre vaiśvadevaṃ tu kārayet || 21 ||
[Analyze grammar]

raktāśca taṇḍulāścaiva hotavyā viṣṇudaivate |
pauṣe phalānyakhaṃḍāni juhuyādaṣṭottaraṃ śatam || 22 ||
[Analyze grammar]

sāvitrī homamekaṃ tu brahmābhihitavānpurā |
sarvajvarapraśamanaṃ sadyo jvaraharaṃ param || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 145

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: