Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
yadārogyakaraṃ puṃsāṃ yadanaṃtaphalapradam |
vrataṃ tadbrūhi govinda sarvapāpapraṇāśanam || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yattadviśvātmano dhāma paraṃ brahma sanātanam |
sūryāgnicandrarūpeṇa tattridhā jagati sthitam || 2 ||
[Analyze grammar]

tamārādhya pumānkiṃ na prāpnoti kurunandana |
tasmādādityavāreṇa sadā naktāśano bhavet || 3 ||
[Analyze grammar]

utpadyate yadā bhaktirbhānorupari śāśvatī |
tadārabhya sadā kāryaṃ naktamādityavāsare || 4 ||
[Analyze grammar]

pūrvoktavidhinā caiva pūjayitvā dvijottamān |
tato'stasamaye bhāno raktacandanapaṅkajam || 5 ||
[Analyze grammar]

vilikhya dvādaśadalaṃ pūjya sūryeti pūrvataḥ |
divākaraṃ tathāgneye vivasvatamataḥ param || 6 ||
[Analyze grammar]

bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale |
mahendraṃ mārutadale ādityaṃ tu tathottare || 7 ||
[Analyze grammar]

śāṃtamīśānabhāge tu namaskāreṇa vinyaset |
karṇikāpūrvapatre tu sūryasya turagānnyaset || 8 ||
[Analyze grammar]

dakṣiṇe yamanāmānaṃ mārtaṃḍaṃ paścime dale |
uttareṇa raviṃ devaṃ karṇikāyāṃ tu bhāskaram || 9 ||
[Analyze grammar]

arghyaṃ dadyāttataḥ pārtha satilāruṇacaṃdanam |
phalākṣatayutaṃ tadvadimaṃ maṃtramudīrayet || 10 ||
[Analyze grammar]

kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ |
yasmādagnīṃdurūpastvamataḥ pāhi prabhākara || 11 ||
[Analyze grammar]

agnimīle namastubhyamiṣe tvorje ca bhāskare |
agna āyāhi varada namaste jyotiṣāṃ pate || 12 ||
[Analyze grammar]

arghyaṃ dattvā visarjyātha niśi tailavivarjitam |
bhuñjīta bhāvitamanā bhāskaraṃ saṃsmaranmuhuḥ || 13 ||
[Analyze grammar]

prāktane'hni śanau caiva tailābhyaṃgaṃ vivarjayet |
vatsarāṃte kārayitvā kāñcanaṃ kamalottamam || 14 ||
[Analyze grammar]

puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā || 15 ||
[Analyze grammar]

suvarṇaśṛṃgīṃ kapilāṃ mahārghyāṃ raupyakhurāṃ kāṃsyadohāṃ savatsām |
pūrṇe guḍasyopari tāmrapātre nidhāya padmaṃ ca tato nidadhyāt || 9 ||
[Analyze grammar]

gāṃ kalpayitvā puruṣaṃ sapadmaṃ dadyādanekavratanāyakāya |
avyaṃgarūpāya jitendriyāya kuṭuṃbine śuddhamanuddhatāya || 17 ||
[Analyze grammar]

namo'stu ṛksāmayajurvidhātre padmaprabodhāya jagatsavitre |
trayīmayāya triguṇātmane ca trilokanāthāya namonamaste || 18 ||
[Analyze grammar]

ityanena vidhānena varṣamekaṃ tu yo naraḥ |
naktamādityavāreṇa kuryātsa nīrujo bhavet || 19 ||
[Analyze grammar]

dhanadhānyasamāyuktaḥ putrapautrasamanvitaḥ |
martye sthitvā ciraṃ kālaṃ sūryalokamavāpnuyāt || 20 ||
[Analyze grammar]

karmasaṃkṣayamavāpya pārthivaḥ śokaduḥkhabhayarogavarjitaḥ |
syādamitrakulakālasaṃnibho dharmamūrtiramitaujasā yutaḥ || 21 ||
[Analyze grammar]

yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācarat |
sāpi lokamamareśapūjitā yāti kau rava ravernna saṃśayaḥ || 22 ||
[Analyze grammar]

yaḥ paṭhedatha śṛṇoti vā naraḥ paśyatītthamatha vānumodayet |
so'pi śakrabhavane divaukasaiḥ kalpakoṭiśatamekamīḍyate || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 115

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: