Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
purā tretāyuge pārtha nāvarṣatpākaśāsanaḥ |
kathaṃcidanayādrājñastasya rāṣṭre samaṃtataḥ || 1 ||
[Analyze grammar]

tato rāṣṭraṃ kṣudhāviṣṭaṃ babhūvātīva dāruṇam |
pataṃgamūṣikākīrṇaṃ coravyālabhayākulam || 2 ||
[Analyze grammar]

tasminghorākule kāle sapatnīkaḥ sabālakaḥ |
kauśikaḥ svagṛhaṃ tyaktvā pararāṣṭramagācchanaiḥ || 3 ||
[Analyze grammar]

mārge'tha gacchatā tena kauśikena maharṣiṇā |
tyaktaḥ sa bālako hyeko durbharaṃ ca kuṭumbakam || 4 ||
[Analyze grammar]

tasminkāle viśeṣeṇa kṣīṇennauṣadhi saṃcaye |
kṛtvātinirghṛṇaṃ karma gato'sau kauśiko muniḥ || 5 ||
[Analyze grammar]

so'pi bālo rudandīno diśo vīkṣya sthitaḥ pathi |
utthāya pippalasyādhaḥ phalānyattuṃ pracakrame || 6 ||
[Analyze grammar]

kūpe jalaṃ papau nityaṃ tatraivāśramamaṃḍale |
kṛtvā samyak sthito raudraṃ tepe ca vipulaṃ tapaḥ || 7 ||
[Analyze grammar]

athājagāma bhagavānnārado vedapāragaḥ |
taṃ dṛṣṭvā dīnavadanaṃ kṣudhārtaṃ dvijapotakam || 8 ||
[Analyze grammar]

dayayā tasya saṃskāraṃ cakre mauṃjyādibaṃdhanam |
vedānadhyāpayāmāsa sarahasyapadakramān |
dadau ca vaiṣṇavaṃ maṃtraṃ dvādaśākṣaramityuta || 9 ||
[Analyze grammar]

vedābhyāsaratasyāsya viṣṇudhyānaparasya ca |
pratyahaṃ pippalādasya viṣṇuḥ pratyakṣatāṃ yayau || 10 ||
[Analyze grammar]

vainateyasamārūḍho nīlotpaladalacchaviḥ |
caturbhujaḥ pītavāsāḥ śaṃkhacakragadādharaḥ || 11 ||
[Analyze grammar]

sa uvāca tadā tuṣṭo varaṃ brūhi yami cchasi |
tacchrutvā nāradamukhaṃ samālokya śiśustadā |
nāradenāpyanujñāto jñānavidyāmayācata || 12 ||
[Analyze grammar]

dattvā jñānaṃ sopadeśaṃ yogābhyāsaṃ ca nirmalam |
nāgārigamano viṣṇustatraivāntarhitobhavat || 13 ||
[Analyze grammar]

tato rājanmahājñānī maharṣiḥ sa śiśustadā |
nāradaṃ paripapraccha kenāhaṃ pīḍito mune || 14 ||
[Analyze grammar]

graheṇāgrahabhūtena bālarūpo'pi duḥkhita |
na me pitā na me mātā jīvitosmyatipīḍayā || 15 ||
[Analyze grammar]

brāhmaṇyaṃ bhavatā dattaṃ daivānmama dvijottama |
etacchrutvā śiśorvākyaṃ kathayāmāsa nāradaḥ || 16 ||
[Analyze grammar]

śanaiścareṇa krūreṇa graheṇa tvaṃ hi pīḍitaḥ |
pīḍitaśca samasto'pi deśoyaṃ maṃdacāriṇā || 17 ||
[Analyze grammar]

tenaitatte phalaṃ prāptaṃ saiṣaḥ sauriḥ śanaiścaraḥ |
prajvalannatidarpeṇa sphuratīva nabhastale || 18 ||
[Analyze grammar]

evamuktaḥ śiśuḥ krodhātprajajvāleva pāvakaḥ |
ālokya gaganādbhūmau pātayāmāsa vai śanim |
patamāno gireḥ śṛṃgādbhagnaḥ khaṃjo babhūva ha || 19 ||
[Analyze grammar]

dharaṇyāṃ patitaṃ dṛṣṭvā bhāskarātmajamāturam |
narīnarti bhujakṣepairnārado hṛṣṭamānasaḥ || 20 ||
[Analyze grammar]

harṣāddevānathāhūya darśayāmāsa taṃ śanim || 21 ||
[Analyze grammar]

atha devāstathā prāptā brahmarudrendrapāvakāḥ |
śanaiḥ saṃśamayāsurūcuścedamṛṣiṃ ca tam || 22 ||
[Analyze grammar]

svasti te'stu mahābhāga pippalāda mahāmune |
bhadraṃ te'tra kṛtaṃ nāma nāradena maharṣiṇā |
anvarthayuktaṃ viprendra jīvitaṃ piplādanāt || 23 ||
[Analyze grammar]

bhagavanpippalānyattvā jīvito'si yato mune |
tataśca pippalādeti khyātiṃ loke gamiṣyasi || 24 ||
[Analyze grammar]

ye ca tvāṃ pūjayiṣyaṃti snātvā puṣpairmahāṛṣim || 25 ||
[Analyze grammar]

ihāśrame samabhyetya rūpesminbhaktibhāvitāḥ |
saptajanmāntaraṃ yāvatputrapautrānugāminaḥ || 26 ||
[Analyze grammar]

na teṣāṃ bādhikā satyaṃ grahapīḍā bhaviṣyati |
smariṣyaṃtīha ye ca tvāṃ pippalādeti nāmataḥ || 27 ||
[Analyze grammar]

teṣāṃ śanaiścara kṛtā pīḍā na prabhaviṣyati |
kṣamasvāsya mahābhāga nirdoṣo'yaṃ grahāgraṇīḥ || 28 ||
[Analyze grammar]

caranvṛkṣaṃ śanaireṣa śubhāśubhaphalapradaḥ |
hatasādhyā grahāścaite na bhavaṃti kadācana || 29 ||
[Analyze grammar]

balihomanamaskāraiḥ śāṃtiṃ yacchaṃti pūjitāḥ |
ato'rthamasya divase snānamabhyaṃgapūrvakam || 30 ||
[Analyze grammar]

kāryaṃ deyaṃ ca viprāṇāṃ tailamabhyaṃgahetave |
yastu saṃvatsaraṃ yāvatprāpte śanidine naraḥ || 31 ||
[Analyze grammar]

tailaṃ dadāti viprāṇāṃ svaśaktyānyajanepi ca |
tatassaṃvatsarasyāṃte prāpte tasya dinaṃ punaḥ || 32 ||
[Analyze grammar]

lohaissaṃghaṭitaṃ sauriṃ tailamadhye vinikṣipet |
lohabhāṃḍakamadhyasthaṃ kṛṣṇavastrayugacchadam || 33 ||
[Analyze grammar]

kṛṣṇagodakṣiṇāyuktaṃ kṛṣṇakaṃbala śāyinam |
tilatailena ca snānaṃ kṛṣṇapuṣpaiḥ supūjitam || 34 ||
[Analyze grammar]

kṛṣṇagaṃdhaiḥ kṛṣṇadhūpaiḥ kṛśarānnaistilaudanaiḥ |
pūjayitvā sūryaputraṃ brāhmaṇāya nivedayet || 35 ||
[Analyze grammar]

maṃtreṇānena brahmarṣe śannodevīti bhaktimān |
itareṣāṃ tu varṇānāṃ śṛṇu mantraṃ dvijottama || 36 ||
[Analyze grammar]

krūrāvalokanavaśādbhuvanaṃ nāśayiṣyati yo graho ruṣṭaḥ |
tuṣṭo dhanakanakasukhaṃ dadāti sauriḥ śanaiścaraḥ pātu || 37 ||
[Analyze grammar]

yatpurā naṣṭarājyāya nalāya pradadau kila |
svapne saurirnijaṃ mantraṃ śṛṇu kāmaphalapradam || 38 ||
[Analyze grammar]

kroḍaṃ nīlāñjanaprakhyaṃ nīlavarṇasamasrajama |
chāyāmārtaṃḍasaṃbhūtaṃ namasyāmi śanaiścaram || 39 ||
[Analyze grammar]

namo'rkaputrāya śanaiścarāya nīhāravarṇāṃjanamecakāya |
śrutvā rahasyaṃ bhavakāmadaśca phalaprado me bhava sūryaputra || 40 ||
[Analyze grammar]

namo'stu pretarājāya kṛṣṇadehāya vai namaḥ |
śanaiścarāya krūrāya śuddhabuddhipradāyine || 41 ||
[Analyze grammar]

ya ebhirnāmabhiḥ stauti tasya tuṣṭo bhavāmyaham |
madīyaṃ tu bhayaṃ tasya svapne'pi na bhaviṣyati || 42 ||
[Analyze grammar]

evamūce śaniḥ pūrvamatastaṃ brāhmaṇe dadet |
evametadvrataṃ vipra ye cariṣyaṃti mānavāḥ || 43 ||
[Analyze grammar]

sthāvaresthāvare prāpte vatsaraṃ yāvadeva tu |
teṣāṃ śānaiścarī pīḍā deśe'pi na bhaviṣyati || 44 ||
[Analyze grammar]

evamuktvā surāḥ sarve pratijagmuryathāgatam |
śanaiścaro'pi svasthāne grahāṃte khe pratiṣṭhitaḥ || 45 ||
[Analyze grammar]

pippalādo'pi brahmajño brahmājñāṃ pratipālayan |
śanaiścaraṃ tu saṃpūjya tuṣṭāva racitāñjaliḥ || 46 ||
[Analyze grammar]

koṇasthaḥ piṅgalo babhruḥ kṛṣṇo raudro'ntako yamaḥ |
sauriḥ śanaiścaro modaḥ prīyatāṃ me grahottamaḥ || 47 ||
[Analyze grammar]

śanaiścaramiti stutvā pippalādo mahāmuniḥ |
khe prajvalanvimānastho dṛśyate'dyāpi mānavaiḥ || 48 ||
[Analyze grammar]

idaṃ śanaiścarākhyānaṃ ye śroṣyanti samāhitāḥ |
teṣāṃ kuruvaraśreṣṭha śaniḥ pīḍāṃ na dāsyati || 49 ||
[Analyze grammar]

kṛṣṇāyasena ghaṭitāṃ graharājamūrtiṃ lohe nidhāya kalaśe tilatailapūrṇe |
yo brāhmaṇāya ravijaṃ pradadāti bhaktyā pīḍā śanaiścarakṛtā na hi bādhate tam || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 114

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: