Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
upavāsavratānāṃ tu vaikalyaṃ yanmahāmate |
dānadharme kṛtaṃ yasya vipākaṃ vada yādṛśaḥ || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yajñānāmupavāsānāṃ vratānāṃ ca nareśvara |
vaikalyātphalavaikalyaṃ yādṛśa tacchṛṇuṣva me || 2 ||
[Analyze grammar]

upavāsānvinā khaṇḍaṃ prāpnuvaṃtyeva tāñchṛṇu |
bhraṣṭaiśvaryā nirddhanāśca vasaṃti puruṣāḥ punaḥ || 3 ||
[Analyze grammar]

rūpaṃ tathottaraṃ prāpya vratavaikalyadoṣataḥ |
kāṇāḥ kubjāśca ṣaṇḍāśca bhavaṃtyaṃdhāśca mānavāḥ || 4 ||
[Analyze grammar]

upavāsī naraḥ patnīṃ nārīṃ prāpya tathā patim |
viyogaṃ vratavaikalye durbhagatvamavāpnuyāt || 5 ||
[Analyze grammar]

ye dravye satyadātārastathānne satyanagnayaḥ |
kule vasaṃti duḥśīlā duṣkulāḥ śīlaniścaye || 6 ||
[Analyze grammar]

vastrānulepanairhīnā bhūṣaṇaiścātirūpiṇaḥ |
virūparūpāśca tathā prasādhakaguṇānvitāḥ || 7 ||
[Analyze grammar]

te sarve vratavaikalyātphala vaikalyamāgatāḥ |
tasmāttadvratavaikalyaṃ yajñavaikalyameva ca |
upavāsena kartavyaṃ vaikalyādvikalaṃ phalam || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃcidyadi vaikalyamupavāsādike bhavet |
kiṃ tatra vada kartavyamacchidraṃ yena jāyate || 9 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
akhaṃḍadvādaśī hyeṣā samasteṣveva karmasu || 10 ||
[Analyze grammar]

vaikalyaṃ praśamaṃ yāti śṛṇuṣva gadato mama |
mārgaśīrṣe site pakṣe dvādaśyāṃ niyataḥ śuciḥ |
kṛtopavāso deveśaṃ samabhyarcya janārdanam || 11 ||
[Analyze grammar]

snāto nārāyaṇaṃ brūyādbhuñjannārāyaṇaṃ tathā |
gacchannārāyaṇaṃ devaṃ svapannārāyaṇaṃ punaḥ || 12 ||
[Analyze grammar]

pañcagavyajalasnāto viśuddhātmā jitendriyaḥ |
yavavrīhimayaṃ pātraṃ dattvā viprāya bhaktitaḥ |
idamuccārayetpaścāddevasya purato hareḥ || 13 ||
[Analyze grammar]

saptajanmani yatkiñcinmayā khaṇḍavrataṃ kṛtam |
bhagavaṃstvatprasādena tadakhaṃḍamihāstu me || 14 ||
[Analyze grammar]

yathākhaṃḍaṃ jagatsarvaṃ tvameva puruṣottama |
tathākhilānyakhaṃḍāni vratāni mama saṃtu vai || 15 ||
[Analyze grammar]

caturbhirapi māsaistu pāraṇaṃ prathamaṃ smṛtam |
prīṇanaṃ ca hareḥ kuryātpārite pāraṇe tataḥ || 16 ||
[Analyze grammar]

caitrādiṣu ca māseṣu caturguṇyaṃ tu pāraṇam |
tatrāpi saktupātrāṇi dadyācchraddhāsamanvitaḥ || 17 ||
[Analyze grammar]

śrāvaṇādiṣu māseṣu kārttikāṃteṣu pāraṇam |
tatrāpi ghṛtapātrāṇi dadyādviprāya dakṣiṇāḥ || 18 ||
[Analyze grammar]

sauvarṇaṃ raupyaṃ tāmraṃ ca mṛnmayaṃ pātramiṣyate |
svaśaktyapekṣayā rājanpālāśaṃ vāpi kārayet || 19 ||
[Analyze grammar]

evaṃ saṃvatsarasyāṃte brāhmaṇānsa jitendriyaḥ |
dvādaśāmantrya viprāṃśca bhojayeddhṛtapāyasaiḥ || 20 ||
[Analyze grammar]

vastrābharaṇadānaiśca praṇipatya kṣamāpayet |
upadeṣṭāramapyatra pūjayedvidhivadgurum || 21 ||
[Analyze grammar]

evaṃ samyagyathānyāyyamakhaṃḍadvādaśīṃ naraḥ |
samupoṣya akhaṃḍasya vratasya phalamaśnute || 22 ||
[Analyze grammar]

saptajanmasu vaikalyaṃ yadvratasya kvacitkṛtam |
karotyavikalaṃ sarvamakhaṃḍadvādaśī tu tat || 23 ||
[Analyze grammar]

tasmādeṣā prayatnena naraiḥ strībhiśca suvrata |
akhaṃḍadvādaśī samyagupoṣyā phalakāṃkṣayā || 24 ||
[Analyze grammar]

ye dvādaśīvratamakhaṃḍamiti prasiddhaṃ mārgottamāṅgamadhikṛtya kṛtena yena |
khaṃḍavratāni puruṣaiḥ sukṛtāni yāni saṃpūrṇatāṃ samupayānti hareḥ prasādāt || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 79

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: