Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
tathānyāmapi te vacmi goviṃda dvādaśīṃ śṛṇu |
tasyāḥ samyaganuṣṭhānātprāpnotyabhimataṃ phalam || 1 ||
[Analyze grammar]

pauṣe māse site pakṣe dvādaśyāṃ samupoṣitaḥ |
samyaksaṃpūjya govindaṃ nāmnā devamadhokṣajam || 2 ||
[Analyze grammar]

dhūpapuṣpopacāraiśca naivedyaiśca samāhitaḥ |
goviṃdeti japennāma punastadgatamānasaḥ || 3 ||
[Analyze grammar]

viprāya dakṣiṇāṃ dadyādyathāśaktyā narādhipa |
svayaṃ vibuddhastulito goviṃdeti ca kīrtayet || 4 ||
[Analyze grammar]

pākhaṃḍibhirvikarmasthairālāpāṃśca vivarjayet |
gomūtraṃ gomayaṃ vāpi dadhi kṣīrama thāpi vā || 5 ||
[Analyze grammar]

godohataḥ samudbhūtaṃ prāśnīyādātmaśuddhaye |
dvitīye'hni punaḥ snānaṃ tathaivābhyarcya keśavam || 6 ||
[Analyze grammar]

tenaiva nāmnā saṃpūjya dattvā viprāya dakṣiṇām |
tato bhuñjīta godohaṃ saṃbhūtena samudbhavam || 7 ||
[Analyze grammar]

evamevākhilānmāsānupoṣya prayataḥ śuciḥ |
dadyādgavāhnikaṃ vidvānpratimāsaṃ tu śaktitaḥ || 8 ||
[Analyze grammar]

pārite ca punarvaṣe govindaṃ padmayā saha |
govindaḥ prītimāyātu vratenānena me sadā || 9 ||
[Analyze grammar]

viśeṣataḥ punardadyāttasminnahni gavāhnikam |
bhaktyā paramayā rājañchṛṇu yatphalamāpnuyāt || 10 ||
[Analyze grammar]

svarṇaśṛṃgaṃ raupyakhuraṃ gośatairvṛṣabhaṃ varam |
iti māsaṃ dvijātibhyo dattvā yatphalamaśnute || 11 ||
[Analyze grammar]

tadāpnotyakhilaṃ samyagvratametadupoṣitaḥ |
taṃ ca lokamavāpnoti govindo yatra tiṣṭhati || 12 ||
[Analyze grammar]

govindadvādaśīmetāṃ samupoṣya vidhānataḥ |
vidyotamānā dṛśyaṃte lokedyāpi śaśāṃkavat || 13 ||
[Analyze grammar]

govindamarcayati gorasabhojanastu gā vai vinodayati tadvadgavāhnikaśca |
yo dvādaśīṣu kururāja kṛtopavāsaḥ prāpnotyasau surabhilokamapetaśokam || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 78

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: