Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
yanna siddhyanti karmāṇi prārabdhāni narottamaiḥ |
tatkena kāraṇenaitatpṛṣṭo me brūhi mādhava || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
vināyakorthasiddhyarthaṃ lokasya viniyojitaḥ |
gaṇānāmādhipatye ca rudreṇa brahmaṇā tathā || 2 ||
[Analyze grammar]

tenopasṛṣṭo yastasya lakṣaṇāni nibodhata |
svapne'vagāhate'tyarthaṃ jalaṃ muṇḍāṃśca paśyati || 3 ||
[Analyze grammar]

kāṣāyavāsasaścaiva kravyādāṃścādhirohati |
aṃtyajairgardabhairuṣṭraiḥ sahaikatrāvatiṣṭhate || 4 ||
[Analyze grammar]

vrajamānastathātmānaṃ manyate tu gataṃ paraiḥ |
vimanā viphalāraṃbhaḥ sasīdatyanimittataḥ || 5 ||
[Analyze grammar]

pātakī vihīnacchāyo mlānatvahetulakṣaṇaḥ |
karabhārūḍhamātmānaṃ mahiṣakharagaṃ tathā || 6 ||
[Analyze grammar]

yātudhānāśritaṃ yānaṃ śmaśānasyāṃtikaṃ nṛpa |
vīkṣeta kuruśārdūla svapnāṃte nātra saṃśayaḥ |
tailārdramātraṃ svaṃ dehaṃ karavīravibhūṣitam || 7 ||
[Analyze grammar]

tenopasṛṣṭo labhate na rājyaṃ rājanaṃdanaḥ |
kumārī na ca bhartāramapatyaṃ garbhamaṃganā || 8 ||
[Analyze grammar]

ācāryatvaṃ śrotriyaśca na śiṣyo'dhyayanaṃ tathā |
vaṇiglābhaṃ na cāpnoti kṛṣiṃ caiva kṛṣīvalaḥ || 9 ||
[Analyze grammar]

snapanaṃ tasya kartavyaṃ puṇye'hni vidhipūrvakam |
gaurasarṣapakalkena vastreṇācchāditasya tu || 10 ||
[Analyze grammar]

sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā |
śuklapakṣe caturthyāṃ tu vāre vā dhiṣaṇasya tu || 11 ||
[Analyze grammar]

puṣye ca vīranakṣatre tasyaiva purato nṛpa |
bhadrāsanopaviṣṭasya svastirvācyā dvijaiḥ śubhaiḥ || 12 ||
[Analyze grammar]

catvāra ṛgyajuḥ sāmātharvaṇapravaṇāstataḥ |
vyomakeśaṃ tu saṃpūjya pārvatīṃ bhūmijaṃ tathā || 13 ||
[Analyze grammar]

kṛṣṇasya pitaraṃ cātha avatāraṃ sitaṃ tathā |
dhiṣaṇaṃ kledaputraṃ ca koṇaṃ lakṣmīṃ ca bhārata |
vidhuṃtudaṃ bāhuleyaṃ naṃdakasya ca dhāriṇam || 14 ||
[Analyze grammar]

aśvasthānādgajasthānādvalmīkātsaṃgamādhradāt |
mṛttikāṃ rocanāṃ ratnaṃ gugguluṃ cāpsu nikṣipet || 15 ||
[Analyze grammar]

yadāhṛtaṃ hyekavarṇaiścaturbhiḥ kalaśairhradāt |
carmaṇyānaḍuhe rakte sthāpya bhadrāsanaṃ tathā || 16 ||
[Analyze grammar]

sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ kṛtam |
tena tvāmabhiṣiṃcāmi pāva mānyaḥ punaṃtu me || 17 ||
[Analyze grammar]

oṃ bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ |
bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ || 18 ||
[Analyze grammar]

yatte keśeṣu daurbhāgyaṃ sīmaṃte yacca mūrddhani |
lalāṭe karṇayorakṣṇorāpastadghnaṃtu sarvadā || 19 ||
[Analyze grammar]

snātasya sārṣapaṃ tailaṃ sruveṇauduṃbareṇa tu |
juhuyānmūrdhni śakalānsavyena pratigṛhya ca || 20 ||
[Analyze grammar]

mitaśca sammitaścaiva tathā śālakaṭaṃkaṭo |
kūṣmāṇḍo rājaputraścetyaṃte svāhāsamanvitaiḥ || 21 ||
[Analyze grammar]

nāmabhirbalimantraiśca namaskārasamanvitaiḥ |
dadyāccatuṣpathe śūrpe kuśānāstīrya sarvataḥ || 22 ||
[Analyze grammar]

kṛtākṛtāṃstaṃḍulāṃśca pala laudanameva ca |
matsyānhyapakvāṃśca tathā māṃsametāvadeva tu || 23 ||
[Analyze grammar]

puṣpānvitaṃ sugandhaṃ ca surāṃ ca trividhāmapi |
mūlakaṃ pūrikā pūpāṃstathaivoṃḍerakasrajaḥ || 24 ||
[Analyze grammar]

dadhyannaṃ pāyasaṃ caiva guḍaveṣṭitamodakam |
vināyakasya jananīmupatiṣṭhettatoṃbikām |
dūrvāsarṣapa puṣpāṇāṃ dattvārghyaṃ pūrṇamañjalim || 25 ||
[Analyze grammar]

rūpaṃdehi jayaṃ dehi bhagaṃ bhavati dehi me |
putrāndehi dhanaṃ dehi sarvānkāmāṃśca dehi me || 26 ||
[Analyze grammar]

prabalaṃ kuru me devi balavikhyātisambhavam |
śuklamālyāṃbaradharaḥ śuklagandhānulepanaḥ |
bhojayedbrāhmaṇāndadyādvastrayugmaṃ gurorapi || 27 ||
[Analyze grammar]

evaṃ vināyakaṃ pūjya grahāṃścaiva vidhānataḥ |
karmaṇāṃ phalamāpnoti śriyaṃ prāpnotyanuttamām || 28 ||
[Analyze grammar]

ādityasya sadā pūjāṃ tilakaṃ svāminastathā |
mahāgaṇapateścaiva kurvansiddhimavāpnuyāt || 29 ||
[Analyze grammar]

vaināyakaṃ vinayasattvavatāṃ narāṇāṃ snānaṃ praśastamiha vighnavināśakāri |
kurvaṃti ye vidhivadatra bhavaṃti teṣāṃ kāryāṇyabhīṣṭaphaladāni na saṃśayo'tra || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 32

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: