Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
rūpasaubhāgyasukhadaṃ naranārījanapriyam |
pāpāpahaṃ bahuphalaṃ sukaraṃ sūpavāsakam || 1 ||
[Analyze grammar]

ṛddhibuddhikaraṃ svargyaṃ yaśasyaṃ sarvakāmadam |
tanme vada vrataṃ kiñcidyadi tuṣṭo'si mādhava || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu pārtha paraṃ guhyaṃ yanmayā kathitaṃ na ca |
purā tava vanasthasya tadadya pravadāmyaham || 3 ||
[Analyze grammar]

śivayoratisaṃharṣādraktabiṃduścyutaḥ kṣitau |
medinyā sa prayatnena vidhṛto dhṛtiyuktayā || 4 ||
[Analyze grammar]

tasmājjātaḥ kumāro'sau rakto raktasamudbhavaḥ |
aṃgaṃ prasiddhamevehāṃgārako vega ucyate || 5 ||
[Analyze grammar]

śivāṃgādrabhasā jāta stenāṃgāraka ucyate |
agasthoṃ'gārakāṃtiśca aṃgapratyaṅgasaṃbhavaḥ || 6 ||
[Analyze grammar]

saubhāgyārogyakṛdyasmāttasmādaṃgārakaḥ smṛtaḥ |
bhaktyā caturthyāṃ naktena yastu śraddhāsamanvitaḥ || 7 ||
[Analyze grammar]

taṃ pūjayati yatnena nārī vā'nanyamānasā |
tasya tuṣṭaḥ prayacchetsa yattvayā samudāhṛtam |
rūpaṃ saubhāgyasaṃpannaṃ naranārīmanoharam || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
etanme vada deveśa aṃgārakavidhiṃ śubham |
sahomamaṃtrasaṃsthānaṃ sādhivāsavidhānataḥ || 9 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
pūrvaṃ tu kṛtasaṃkalpaḥ snānaṃ kṛtvā bahirjale |
snānārthaṃ mṛttikāṃ maṃtrairgṛhṇīyādaṃbhasi sthitaḥ || 10 ||
[Analyze grammar]

tvaṃ mṛde vaṃditā pūrvaṃ kṛṣṇenoddharatā kila |
tena me daha pāpaughaṃ yanmayā pūrvasaṃcitam || 11 ||
[Analyze grammar]

imaṃ maṃtraṃ paṭhanpārtha ādityāya pradarśayet |
ādityaraśmisaṃtaptāṃ gaṃgājalakaṇokṣitām || 12 ||
[Analyze grammar]

tāṃ mṛdaṃ śirasi prārthya pūrvaṃ dattvāṃgasaṃdhiṣu |
tataḥ snānaṃ prakurvīta maṃtreṇāntarjale punaḥ || 13 ||
[Analyze grammar]

tvamāpo yoniḥ sarveṣāṃ daityadānavarakṣasām |
svedajodbhijjayonīnāṃ rasānāṃ pataye namaḥ || 14 ||
[Analyze grammar]

snāto'haṃ sarvatīrtheṣu sarvaprasravaṇeṣu ca |
nadīṣu devakhāteṣu snānaṃ teṣu ca me bhavet || 15 ||
[Analyze grammar]

dhyāyandhvanimimaṃ maṃtraṃ tataḥ snānaṃ samācaret |
tataḥ snātvā śucirbhūtvā gṛhamāgatya na spṛśet |
na jalpecca na vīkṣeta kvacitpāpiṣṭhameva hi || 16 ||
[Analyze grammar]

dūrvāśvatthau śamīṃ spṛṣṭvā māṃ ca maṃtreṇa maṃtravit |
dūrvāmapyasya maṃtreṇa yutena samupasthitām || 17 ||
[Analyze grammar]

tvaṃ dūrve'mṛtajanmāsi sarvadevaiśca vaṃditā |
vaṃditā daha tatsarvaṃ yanmayā duṣkṛtaṃ kṛtam || 18 ||
[Analyze grammar]

pavitrāṇāṃ pavitraṃ tvaṃ kāśyapī paṭhyase śrutau |
śamī śamaya tatpāpaṃ yanmayā duranuṣṭhi tam || 19 ||
[Analyze grammar]

aśvatthamaṃgaṃ labhate maṃtrametaṃ nibodha me |
akṣispaṃdaṃ bhujaspaṃdaṃ duḥsvapnaṃ durviciṃtitam |
śatrūṇāṃ ca samutthānamaśvattha śamayasva me || 20 ||
[Analyze grammar]

gāṃ dadyāttu tato devīṃ savatsāṃ sapradakṣiṇām |
samālabhya tu maṃtreṇa maṃtrametamudīrayet || 21 ||
[Analyze grammar]

sarvadevamaye devi daivataistvaṃ supūjitā |
tasmātspṛśāmi vaṃdāmi vaṃditā pāpahā bhava || 22 ||
[Analyze grammar]

evaṃ maṃtraṃ paṭhanpārtha bhaktibhāvena bhāvitaḥ |
pradakṣiṇāṃ yaḥ kurute gāṃ dṛṣṭvā varavarṇinīm || 23 ||
[Analyze grammar]

pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ |
evaṃ maunena cāgatya vaṃdyānvaṃdya gṛhaṃ vrajet || 24 ||
[Analyze grammar]

prakṣālya ca mṛdā pādau āhitā'gnigṛhaṃ viśet |
homaṃ tatra prakurvīta ebhirmaṃtraiḥ padairvaraiḥ || 25 ||
[Analyze grammar]

śarvāya śarvaputrāya pārvatyā goḥ sutāya ca |
kujāya lohitāṃgāya graheśāṃgārakāya ca |
bhūyobhūyoyamāhutyā hutvāhutvā juhoti vai || 26 ||
[Analyze grammar]

oṃkārapūrvakairmaṃtraiḥ svāhākārāṃtayojitaiḥ |
aṣṭottara śataṃ pārtha arddhamardhārdhameva ca || 27 ||
[Analyze grammar]

ebhimaṃtrapadairbhaktyā śaktyā vā kāmameva vā |
samidbhiḥ khādirībhiśca ghṛtadugdhaistilairyavaiḥ || 28 ||
[Analyze grammar]

bhakṣyairnānāvidhairanyaiḥ śaktyā vā maṃtravidvaśī |
hutvāhutīstataḥ pārtha devaṃ saṃsthāpayetkṣitau || 29 ||
[Analyze grammar]

snapanaṃ kecidicchaṃti saguḍe tāmrabhājane |
sauvarṇaṃ raktavarṇaṃ ca śaktyā dārumayaṃ tathā || 30 ||
[Analyze grammar]

kṛṣṇāgarumayaṃ caiva śrīkhaṇḍaghaṭitaṃ punaḥ |
sauvarṇapātre raupye vā arcyaṃ kuṃkumakesaraiḥ || 31 ||
[Analyze grammar]

anyairālohitaiḥ pārtha puṣpairvastraiḥ phalaiḥ śubhaiḥ |
rājanratnaiśca vividhairarthavānbhaktito'rcayet || 32 ||
[Analyze grammar]

yāvaddhi śakyate cittaṃ vittavānbhaktibhāvitaḥ |
tāvaddhi vardhate puṇyaṃ dātuḥ śatasahasrikam || 33 ||
[Analyze grammar]

kiñcittāmramaye pātre vaṃśaje mṛnmayepi vā |
pūjayaṃti narā raktaiḥ puṣpaiḥ kuṃkumakeśaraiḥ || 34 ||
[Analyze grammar]

tilaśarāvikām |
anena vidhinā dattvā yathoktaphalabhāgbhavet || 54 ||
[Analyze grammar]

evaṃ caturthīṃ yo bhaktyā kujayuktā mupoṣayet |
tasya puṇyaphalaṃ yacca tannibodha yudhiṣṭhira || 55 ||
[Analyze grammar]

iha sthitvā ciraṃ kālaṃ putrapautraśriyā vṛtaḥ |
dehāvasāne divyaujā divyagandhānu lepanaḥ || 56 ||
[Analyze grammar]

divyanārīgaṇavṛto vimānavaramāsthitaḥ |
yāti devapuraṃ hṛṣṭo devaiḥ sahābhinaṃditaḥ || 57 ||
[Analyze grammar]

sa tatra ramate kālaṃ devaiḥ saha sureśavat |
caturyugāni ṣaṭtriṃśattataḥ kālāṃtare punaḥ || 58 ||
[Analyze grammar]

iha cāgatya rājāsau kule mahati jāyate |
rūpavāndhanavānvāgmī dānaśīlo dayāparaḥ || 59 ||
[Analyze grammar]

nārī ca rūpasaṃpannā subhagā jātisaṃyutā |
pu्trapautraiḥ parivṛtā bhartrā saha ramecciram || 60 ||
[Analyze grammar]

ramitvā suciraṃ kālaṃ punaḥ svargagatiṃ labhet |
eṣa te kathito rājansarahasyo vidhistathā |
durllabho yo manuṣyāṇāṃ devānāṃ bhadramastu te || 61 ||
[Analyze grammar]

aṃgārakeṇa sahitā tu sitā caturthī śastā surārccanavidhau pitṛpiṇḍadāne |
tasyāṃ kujaṃ kurukulodvaha ye'rcayaṃti bhūmau bhavaṃti bahumaṃgalabhājanāste || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 31

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: