Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
śuklapakṣatṛtīyāstu bahavaḥ samudāhṛtāḥ |
ānantaryavrataṃ brūhi tṛtīyobhayasaṃyutam || 1 ||
[Analyze grammar]

hitāya sarvabhūtānāṃ lalanānāṃ viśeṣataḥ |
nāma prāśananaivedyairmāsimāsi pṛthakpṛthaka || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
brahmaviṣṇumaheśādyairyathoktaṃ surasattamaiḥ |
apūrvaṃ sarvamaṃtrāṇāmānaṃtaryavrataṃ śṛṇu || 3 ||
[Analyze grammar]

ādau mārgaśire māsi vratametatsamācaret |
naktaṃ kuryāddvitīyāyāṃ tṛtīyāyāmupoṣitā || 4 ||
[Analyze grammar]

umāṃ devīṃ samabhyarcya puṣpagaṃdhādibhiḥ kramāt |
śarkarāputrikāṃ śaktyā praṇipatya nivedayet || 5 ||
[Analyze grammar]

saṃprāśya dadhi rātrau ca svapyādvigatamatsarā |
prabhāte vidhivadbhaktyā mithunaṃ bhojayetsudhīḥ || 6 ||
[Analyze grammar]

aśvamedhamavāpnoti samagraṃ nātra saṃśayaḥ |
tathā kṛṣṇatṛtīyāyāṃ sopavāsā jitendriyā || 7 ||
[Analyze grammar]

japetkātyāyanīṃ nāma nāli keraṃ nivedayet |
svapyātprāśya payo rātrau kāmakrodhavivarjitā |
dāṃpatyaṃ subhagaṃ bhojyaṃ gomedhaphalamāpnuyāt || 8 ||
[Analyze grammar]

pauṣasyāditṛtīyāyāṃ sopavāsā jitendriyā |
gaurīṃ nāma tu saṃpūjya laḍḍukānvinivedayet || 9 ||
[Analyze grammar]

svapyātprāśya ghṛtaṃ rātrau tyaktvā kāmaṃ tadagrataḥ |
prabhāte mithunaṃ bhojyaṃ naramedhaphalaṃ bhavet || 10 ||
[Analyze grammar]

evaṃ kṛṣṇatṛtīyāyāṃ pārvatīmiti pūjayet |
nivedayānnaṃ śaṣkulyo gomayaṃ prāśayenniśi |
dāṃpatyaṃ vividhaṃ bhojyama śvamedhaphalaṃ labhet || 11 ||
[Analyze grammar]

māghasya śuklapakṣe tu tṛtīyāyāmupoṣitaḥ |
suranāyikāṃ ca saṃpūjya khaṇḍabilvaṃ nivedayet || 12 ||
[Analyze grammar]

tataḥ kuśodakaṃ prāśya svapyādbhūmau jitendriyā |
prabhāte madhurānnena mithunaṃ bhojya bhaktitaḥ |
kṣamāpyāṃte namaskṛtya iti svarṇaphalaṃ labhet || 13 ||
[Analyze grammar]

punaretattato māghe kṛṣṇapakṣe śucivratā |
āryāṃ nāmnā prapūjyātha khādyakāni nivedayet || 14 ||
[Analyze grammar]

madhu prāśya svapedrātrau kāmakrodhavivarjitā |
mithunaṃ bhojayitvā tu vājapeyaphalaṃ labhet || 15 ||
[Analyze grammar]

evaṃ vai phālgune māsi sopavāsā śucivratā |
bhadrīṃ nāma prapūjyātha kāsāraṃ vinivedayet || 16 ||
[Analyze grammar]

suprāśya śarkarāṃ cātha svapyādrātrau vimatsarā |
prabhāte mithunaṃ bhojyaṃ sautrāmaṇiphalaṃ labheta || 17 ||
[Analyze grammar]

punaḥ kṛṣṇatṛtīyāyāṃ phālgunasyaiva bhārata |
viśālākṣīṃ samabhyarcya pūrikā vinivedayet || 18 ||
[Analyze grammar]

sodakāṃstaṃḍulāndattvā svapyādbhūmau manasvinī |
bhojayenmithunaṃ prātaragniṣṭomaphalaṃ labhet || 19 ||
[Analyze grammar]

caitrasyāditṛtīyāyāṃ śucirbhūtā jitendriyā |
śriyaṃ devīṃ yajedbhaktyā vaṭakānvinivedayet || 20 ||
[Analyze grammar]

bilvapatraṃ tataḥ prāśya svapyāddhyāna parāyaṇā |
prātarutthāya madbhaktyā mithunaṃ pūjayetsudhīḥ |
praṇipatya kṣamāpyaivaṃ rājasūyaphalaṃ labhet || 21 ||
[Analyze grammar]

punaḥ kṛṣṇatṛtīyāyāṃ caitre samyagupoṣitaḥ |
kālīṃ nāma samabhyarcya piṣṭaṃ prāśya svapenniśi || 22 ||
[Analyze grammar]

pūpakāni nivedyātha kuryādrātrau prajāgaram |
mithunāni ca saṃbhojya atirātraphalaṃ bhavet || 23 ||
[Analyze grammar]

evaṃ vaiśākhamāse tu sopavāsā jitendriyā |
pūjayeccaṇḍikāṃ devīṃ madhukāni nivedayet || 24 ||
[Analyze grammar]

śrīkhaṃḍaṃ caṃdanaṃ liptvā svapyāddevyagrato bhuvi |
bhojayitvā ca dāṃpatyaṃ cāṃdrāyaṇaphalaṃ labhet || 25 ||
[Analyze grammar]

tathā kṛṣṇatṛtīyāyāṃ sopavāsā vimatsarā |
pūjayetkālarātriṃ tu gandhapuṣpaiḥ sadīpakaiḥ || 26 ||
[Analyze grammar]

surājyaṃ yāvakaṃ dattvā tilānbhuṃjansvapenniśi |
prabhāte mithunaṃ bhojyama tikṛcchraphalaṃ labhet || 27 ||
[Analyze grammar]

jyeṣṭhe sitatṛtīyāyāṃ hyupavāsakṛtāṃ varā |
śubhāṃ devīṃ samabhyarcya āmrāṇi vinivedayet |
saṃprāśyāmalakaṃ rātrau gaurīṃ dhyātvā sukhaṃ svapet || 28 ||
[Analyze grammar]

tataḥ prātaḥ samutthāya daṃpatī rūpaśālinau |
bhojayitvā vidhānena tīrthayātrāphalaṃ labhet || 29 ||
[Analyze grammar]

punaḥ kṛṣṇatṛtīyāyāṃ sopavāsā suvāsinī |
skandamāteti saṃpūjya iḍāyai vinivedayet || 30 ||
[Analyze grammar]

prāśayetpaṃcagavyañca svapyāddevyagratastataḥ |
prabhāte mithunaṃ bhojyaṃ kanyādānaphalaṃ labhet || 31 ||
[Analyze grammar]

āṣāḍhamāse saṃprāpte pūjayecca yaśodhanam |
karaṃjakaṃ ca naivedyaṃ gośṛṃgāṃbhaḥ pibenniśi |
prabhāte mithunaṃ bhojyaṃ kanyādānaphalaṃ labhet || 32 ||
[Analyze grammar]

tathā kṛṣṇatṛtīyāyāṃ kūṣmāṃḍīṃ śaktito yajet |
saktūnguḍājyasaṃmuktānpurato vinivedayet || 33 ||
[Analyze grammar]

kuśodakaṃ ca saṃprāśya svapyādrātrau jitendriyā |
prabhāte mithunaṃ bhojyaṃ gosahasraphalaṃ labhet || 34 ||
[Analyze grammar]

śrāvaṇe sopavāsā ca caṃḍāṃ ghaṇṭāṃ prapūjayet |
kulmāṣāstatra naivedyaṃ pibetpuṣpodakaṃ punaḥ || 35 ||
[Analyze grammar]

prabhāte śaktito dadyādbhojanaṃ mithunasya tu |
prāpnotyabhayadānasya phalaṃ naivātra saṃśayaḥ || 36 ||
[Analyze grammar]

tadvatkṛṣṇatṛtīyāyāṃ rudrāṇīṃ nāmabhiryajet |
siddhapiṃḍāni divyāni naivedyaṃ dāpayettathā || 37 ||
[Analyze grammar]

piṇyākaṃ prāśa yitvā tu svapyādrātrau vimatsarā |
saṃpūjya dvijadāṃpatyamiṣṭāpūrtaphalaṃ labhet || 38 ||
[Analyze grammar]

bhādre śuklatṛtīyāyāṃ pūjayeta himādrijām |
godhūmānnaṃ nivedyaiva prāśayeccandanaṃ sitam || 39 ||
[Analyze grammar]

gandhodakaṃ tataḥ prāśya sakhībhiḥ sahitā svapet |
prabhāte mithunaṃ bhojyaṃ mārgapālīśataṃ labhet || 40 ||
[Analyze grammar]

tadvatkṛṣṇatṛtīyāyāṃ durgāṃ daivīṃ samarcayet |
dadyātpiṣṭaphalāndivyānguḍājyaparipūritān || 41 ||
[Analyze grammar]

prāśayitvā tu gomūtraṃ svapyācchāṃtena cetasā |
prātastu mithunaṃ bhojyaṃ sadāsatraphalaṃ labhet || 42 ||
[Analyze grammar]

māsi cāśvayuje bhaktyā devīṃ nārāyaṇīṃ yajet |
sopavāsā khaṇḍapūpānnaivedyaṃ parikalpayet || 43 ||
[Analyze grammar]

prāśayeccaṃdanaṃ raktaṃ svapyācca gatamatsarā |
prabhāte bhojyaṃ dāṃpatyamagnihotraphalaṃ labhet || 44 ||
[Analyze grammar]

tathā kṛṣṇatṛtīyāyāṃ svasti nāma prapūja yet |
śālyodanaṃ guḍopetaṃ naivedyaṃ nirvapettataḥ || 45 ||
[Analyze grammar]

kusuṃbhabījānsaṃprāśya tyaktvā kāmaṃ svapenniśi |
saṃbhojya mithunaṃ prātargavāhnikaphalaṃ labhet || 46 ||
[Analyze grammar]

kārtikasya tṛtīyāyāṃ svāhānāmnīṃ prapūjayet |
kṣīraṃ khaṇḍaghṛtopetaṃ naivedyaṃ dāpayecca tām || 47 ||
[Analyze grammar]

svapyādrātrau jitakrodhā prāśya kuṃkumakeśarān |
prabhāte mithunaṃ bhojyamekabhaktaphalaṃ labhet || 48 ||
[Analyze grammar]

tathā kṛṣṇatṛtīyāyāṃ svadhānāmnīṃ prapūjayet |
mudgaudanaṃ nivedyātha ghṛtaṃ prāśya svapenniśi || 49 ||
[Analyze grammar]

prātaḥ saṃbhojya mithunaṃ naktavrataphalaṃ labhet |
evaṃ saṃvatsaraṃ kṛtvā muktapāpā śucirbhavet || 50 ||
[Analyze grammar]

śuklapakṣe tṛtīyāyāṃ sopavāsā nirāmayā |
vijñāya ca drutaṃ bhaktyā umāṃ śāstrārthabodhakaiḥ || 51 ||
[Analyze grammar]

maṃḍalaṃ ca tato likhya navanābhaṃ varapradam |
sauvarṇaṃ kārayeddevamumayā sahitaṃ prabhum || 52 ||
[Analyze grammar]

tābhyāṃ netreṣu dātavyaṃ mauktikaṃ nīlameva ca |
pravālamoṣṭhayordadyātkarṇayo ratnakuṇḍale || 53 ||
[Analyze grammar]

upavītaṃ tu devasya devyā hāraṃ tatho rasi |
raktavastradharāṃ devīṃ sitavastraṃ maheśvaram || 54 ||
[Analyze grammar]

catuḥsamena vālabhya puṣpairdhūpairathārccayet |
maṃḍale pūjayitvā ca homaṃ kuryāttato'guroḥ || 55 ||
[Analyze grammar]

tato'parājitāṃ nāma devīṃ tatraiva pujayet |
mṛtsnāṃ saṃprāśayitvā ca rātrau kuryātprajāgaram || 56 ||
[Analyze grammar]

gītavādyotsavairhṛdyairvīṇāmaṃgalapāṭhakaiḥ |
rātrimeva japedbhaktyā yāvadudgacchate raviḥ || 57 ||
[Analyze grammar]

tūlīgaṃḍakasaṃyukte paryaṃketyaṃtaśobhite |
uddhṛtya maṇḍalāddevaṃ paryaṃkopari vinyaset || 58 ||
[Analyze grammar]

vitānadhvajamālālikiṃkiṇīdarppaṇānvitam |
puṣpamaṇḍapikācchannaṃ dhūpagugguluvāsitam || 59 ||
[Analyze grammar]

tasyāgre bhojayedbhaktyā svaśaktyā mithunāni ca |
prīṇayedbhakṣyabhojyaiśca pakvānnairmadhuraiḥ śubhaiḥ || 60 ||
[Analyze grammar]

tato dattvā'kṣatānhaste tāṃbūlaṃ vinivedayet |
prīyatāṃ me umākāṃtaḥ pārvatyā sahitaḥ śivaḥ || 61 ||
[Analyze grammar]

ucchiṣṭaṃ śodhayitvā tu punaḥ prokṣya samantataḥ |
raktavarṇāṃ suśīlāṃ ca surūpāṃ supayasvinīm || 62 ||
[Analyze grammar]

śṛṃgābhyāṃ dattakanakāṃ rājatakhurasaṃyutām |
kāṃsyadohanakopetāṃ raktavastrāvaguṃṭhitām || 63 ||
[Analyze grammar]

ghaṇṭābharaṇaśobhāḍhyāṃ devadevyagrasaṃsthitām |
pādukopānahacchatrabhojyabhājanasaṃyutām |
tridhā pradakṣiṇīkṛtya guroḥ sarvaṃ nivedayet || 64 ||
[Analyze grammar]

umāmaheśvaraṃ devamaviyogaṃ surārcitam |
avyavacchedabhūtaṃ ca suprītaṃ tadihāstu me || 65 ||
[Analyze grammar]

praṇamya śirasā bhūmau kṣamasveti guruṃ vadet |
evaṃ samāpyate devyāṃ ānaṃtaryavratodyamam |
yaḥ prakuryātpumānstrī vā tasya puṇyaphalaṃ śṛṇu || 66 ||
[Analyze grammar]

gandharvayakṣalokāṃśca vidyādharamahoragān |
ṛṣisiddhāmaraṃ brāhmaṃ viṣṇulokaṃ sanātanam || 67 ||
[Analyze grammar]

bhuktvā bhogānaśeṣāṃśca ekaviṃśatkulānvitaḥ |
ratnayāne samārūḍho guhyāpsarasasaṃvṛtaḥ || 68 ||
[Analyze grammar]

devavidyādharairyakṣairvṛto yāti śivālayam |
tatra bhuktvā mahābhogānsa bhuṃkte śivavadbahūn || 69 ||
[Analyze grammar]

bhuktvā bhogānyadā bhūtaḥ kadācittapasaḥ kṣayāta |
pṛthivyāṃ tu samāgamya bhavetsakalabhūmipaḥ || 70 ||
[Analyze grammar]

strī vā samācaredyā tu mahādevī tu jāyate |
ānaṃtaryavyavacchinnānbhogāndevī umā yathā |
trailokyapatirudreṇasā bhuṃkte sahitā tathā || 71 ||
[Analyze grammar]

manurddevyā yathāmahyā śacyā śakro yathāsukham |
nairaṃtaryaṃ yathā saukhyaṃ sā bhuṃkte patinā saha || 72 ||
[Analyze grammar]

muneraruṃdhatī yadvadviṣṇorlakṣmīrhṛdi sthitā |
tathā tayormahatsaukhyaṃ nairaṃtaryaṃ hi jāyate || 13 ||
[Analyze grammar]

sāvitrī brahmaṇo yadvadgaṃgā toyanidheryathā |
avyavacchinnayoḥ prītistathā janmanijanmani || 74 ||
[Analyze grammar]

atha janmanyahonyasminvratametatkṛtaṃ bhavet |
tenaiva patinā sārddhaṃ na viyogamupaiti sā |
yojanāyutasāhasre surūpā maṇḍale bhavet |
arghāḍhyā subhagā sādhvī putrapautrairalaṃkṛtā || 75 ||
[Analyze grammar]

ettate nikhilaṃ proktamānaṃtaryavrataṃ mayā |
bhaktāya suvinītāya kathitavyaṃ na cānyathā || 76 ||
[Analyze grammar]

eṣā viśeṣavihitābhihitā tṛtīyā yānaṃtarītya vidhavābhirudīritoccaiḥ |
etāmupoṣya vidhivatpratipakṣayogānnaivāṃtaraṃ sutasuhṛtsvajanairupaiti || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 29

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: