Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
caitre bhādrapade māghe rūpasaubhāgya putradam |
tṛtīyātrayametanme kṛṣṇa kasmānna kīrtitam || 1 ||
[Analyze grammar]

kimahaṃ bhaktirahitastrayīmārgātigo naraḥ |
suprasiddhaṃ jagatyetadgopitaṃ kena hetunā || 2 ||
[Analyze grammar]

bhavānsarvārthānukūlaḥ sarvajña iti me matiḥ |
śrīkṛṣṇa uvāca |
vrataṃ caitajjagatkhyātaṃ nākhyātaṃ tena te mayā || 3 ||
[Analyze grammar]

yadyasti śravaṇe buddhiḥ śrūyatāṃ pāṇḍunandana |
ko'nyaḥ śrotā jagatyasminbhavatā sadṛśo bhuvi || 4 ||
[Analyze grammar]

jayā ca vijayā caiva umāyāḥ paricārike |
āgatya munikanyābhiḥ pṛṣṭebhīṣṭaphalecchayā || 5 ||
[Analyze grammar]

bhavatyau sarvadā devyāścittavṛttividau kila |
kena vratopacāreṇa kasminnahani pārvatī |
pūjitā tuṣṭimabhyeti maṃtrai kaiśca varānane || 6 ||
[Analyze grammar]

tāsāṃ tadvacanaṃ śrutvā jayā provāca sādaram |
śrūyatāmabhidhāsyāmi sarvakāmaphalapradam |
vratamutsavasaṃyuktaṃ naranārī manoramam || 7 ||
[Analyze grammar]

caitre sitatṛtīyāyāṃ dantadhāvanapūrvakam |
upavāsasya niyamaṃ gṛhṇīyādbhaktibhāvitam || 8 ||
[Analyze grammar]

sakuṃkumaṃ satāṃbūlaṃ sindūraṃ raktavāsasī |
vidhavā sopavāsāpyavaidhavyakaraṇaṃ param || 9 ||
[Analyze grammar]

vidhavā yāti mārgeṇa kumārī tu yadṛcchayā |
kuryādabhyarcanavidhiṃ śrūyatāṃ maṃtravikramaḥ || 10 ||
[Analyze grammar]

netrapaṭṭapaṭīvastrairvastramaṇḍapikāṃ śubhām |
kārayetkusumāmodadivyābharaṇabhūṣitām || 11 ||
[Analyze grammar]

pravālalaṃbitavrātāmaṃtardivyavitānikām |
vinyastapūrṇakalaśāṃ satpīṭhasthāpitadvijām || 12 ||
[Analyze grammar]

purataḥ kārayetkuṇḍaṃ hastamātraṃ samekhalam |
tataḥ snātānuliptāṃ ca paridhāya suvāsasī || 13 ||
[Analyze grammar]

devānpitṝnsamabhyarcya tato devīgṛhaṃ vrajet |
nāmāṣṭakena saṃpūjyā gaurī gopativallabhā || 14 ||
[Analyze grammar]

tatkālaprabhavaiḥ puṣpairgandhāli bakulākulaiḥ |
kuṃkumena samālabhya karpūrāgurucandanaiḥ || 15 ||
[Analyze grammar]

evaṃ saṃpūjya vidhivatsaddhūpenādhivāsayet |
pārvatī lalitā gaurī gāṃdhārī śāṅkarī śivā |
umā satī samuddiṣṭaṃ nāmāṣṭakamidaṃ mayā || 16 ||
[Analyze grammar]

laḍḍukaiḥ khaṇḍaveṣṭaiśca guḍakaiḥ siṃhakesaraiḥ |
somālakaiḥ kokasaraiḥ khaṇḍakhādyakaraṃbakaiḥ || 17 ||
[Analyze grammar]

ghṛtapakvairbahuvidhaiḥ supakvaphalakalpitaiḥ |
dṛṣṭiprāṇaharairhṛdyairnnaivedyaiḥ prīṇayedumām || 1 ||
[Analyze grammar]

kaṭukhaṃḍaṃ jīrakaṃ ca kuṃkumaṃ lavaṇārdrakam |
ikṣudaṃḍānaikṣavaṃ ca haridrārdrānpuro nyaset || 19 ||
[Analyze grammar]

nārikelānāmalakānmātuluṃgānsadāḍimān |
kūṣmāṇḍakarkaṭīvṛṃtanāraṅgapanasādikān || 20 ||
[Analyze grammar]

kālodbhavāni cānyāni phalāni vinivedayet |
gṛhādyulūkhalaśilāśūrpānpraṇatibhiḥ saha || 21 ||
[Analyze grammar]

netrāṃjanaśalākāśca nakhare canakāni ca |
darpaṇaṃ vaṃśapātrāṇi bhavānyai vinivedayet || 22 ||
[Analyze grammar]

śaṃkhatūryaninādena gītamaṅgalanisvanaiḥ |
bhaktyā saṃpūjayeddevīṃ svaśaktyā śivavallabhām || 23 ||
[Analyze grammar]

tato'stasamaye bhānoḥ kumāryaḥ karakairnavaiḥ |
snānaṃ kuryurmudā yuktāḥ saubhāgyārogyavṛddhaye || 24 ||
[Analyze grammar]

yāmeyāme gate snānaṃ devīpūjanameva ca |
taireva nāmabhirhomastilājyena praśasyate || 25 ||
[Analyze grammar]

padmāsanasthitā sādhvī tenaivārdreṇa vāsasā |
gaurīmukhekṣaṇaparā tāṃ rātrimativāhayet || 26 ||
[Analyze grammar]

kāścidvādyaṃti saṃhṛṣṭāḥ kāścinnṛtyaṃti harṣitāḥ |
kathayaṃti kathāḥ kāściddevyāstatra mahotsave || 27 ||
[Analyze grammar]

gītatālānu saṃbaddhamanuddhatamanākulam |
nṛtyaṃti sma pure devyāḥ kāścidullasitabhruvaḥ || 28 ||
[Analyze grammar]

nṛtyena hṛṣyati haro gaurī gītena tuṣyati |
sadbhāvenātha vā sarve gacchaṃti paramāṃ mudam || 29 ||
[Analyze grammar]

suvāsinībhyastāṃbūlaṃ kuṃkumaṃ kusumāni ca |
pradeyaṃ jāgaravatyā cānyeṣāmapi kiṃcana || 30 ||
[Analyze grammar]

naṭairviṭairbhaṭaiścaiva tathā prekṣaṇakotsavaiḥ |
sakhibhiḥ sahitā rātriṃ gāyanṛtyanhitāṃ nayet || 31 ||
[Analyze grammar]

evaṃ prabhātasamaye snātvā saṃpūjya pārvatīm |
tato vai sā samārohedvastrālaṃkṛtatoraṇam || 32 ||
[Analyze grammar]

tolayetsā tathāsīnaṃ guḍena lavaṇena ca |
kuṃkumenātha vā śaktyā karpūrāgarucaṃdanaiḥ || 33 ||
[Analyze grammar]

parvatānāmapicchedaiḥ kecidicchaṃti sūrayaḥ |
kuṃḍamaṃḍapasaṃbhārairmaṃtraistatraiva śobhayet || 34 ||
[Analyze grammar]

lavaṇena sahātmā hi tolyate ca guḍena vā |
kayāpi bhaktiparayā saubhāgyamatulīkṛtam || 35 ||
[Analyze grammar]

evaṃ devīṃ praṇamyāryāṃ kṣamāpya gṛhamāviśet |
āmaṃtrya śāstrakuśalānācāravidhipāragān || 36 ||
[Analyze grammar]

annaṃ ca madhuraprāyaṃ bhojayitvā suvāsinīḥ |
svayaṃ bhuṃjīta sahasā jñātījanabudhaiḥ svakaiḥ || 37 ||
[Analyze grammar]

yacca devyāḥ puro dattaṃ naive dyādi tadicchayā |
gṛhaṃ pratinayetsarvaṃ vibhajyābhrāṃtimānasā || 38 ||
[Analyze grammar]

tato dadyādgṛhasthebhyaḥ kṛtakṛtyā bhavettadā |
vidhirbhādrapade'pyeṣa susaundaryapradāyakaḥ || 39 ||
[Analyze grammar]

saptadhānyasvarūpāṃ ca śūrpe saṃpūjayedumām |
gomūtraprāśanaṃ hyatra tena gomūtrasaṃjñitā || 40 ||
[Analyze grammar]

māghamāsatṛtīyāyāṃ viśeṣaḥ śrūyatāmiti |
pūrvoktaṃ sakalaṃ kṛtvā prabhāte yavasaṃstaram |
tolayitvā kuṃdapuṣpaiḥ pūjayettatsutāmiti || 41 ||
[Analyze grammar]

etena kāraṇenoktā caturthī kundasaṃjñayā |
tṛtīyākhyaṃ mayaitatte kathitaṃ sarvakāraṇam |
jayayā munikanyānāṃ yatpurā samudāhṛtam || 42 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
āsīdvidarbhanagare veśyā sarvāṃgasuṃdarī |
tayā brāhmaṇavākyena sarvametatkṛtaṃ purā || 43 ||
[Analyze grammar]

bhuktvā bhogānmahīpṛṣṭhe dattvā dānaṃ yathepsayā || 44 ||
[Analyze grammar]

kālena samanuprāptā maraṇaṃ manujeśvara |
acintyā rājaduhitā sā babhūvātiśobhanā |
avaṃtisundarī nāma devānāmapi sundarī || 45 ||
[Analyze grammar]

yadi vaktrasahasrāṇāṃ sahasraṃ syātkathaṃcana |
tathāpi nirvarṇayitumaśakyā sā sulocanā || 46 ||
[Analyze grammar]

caitratṛtīyāmāhātmyātsā babhūva prabhāvatī |
mātāpitroratipreṣṭhā śiṣṭā nyajanavallabhā || 47 ||
[Analyze grammar]

labdhābdhisaṃbhavā yadvatkṛṣṇenākliṣṭakarmaṇā |
tataḥ sā bubhuje bhogānbhartrā sārddhaṃ mudā satī || 48 ||
[Analyze grammar]

yadadādbrāhmaṇebhyaḥ sā bhūṣaṇaṃ kaṭakādikam |
tatprabhāveṇa sā lebhe saubhāgyaṃ kiṃ tataḥ param || 49 ||
[Analyze grammar]

putrāṃśca janayāmāsa viṣṇuśakraparākramān |
sarvāstraśastrakuśalā nvedoktavidhipāragān || 50 ||
[Analyze grammar]

evaṃ rūpaṃ mahatprāpya saubhāgyaṃ putrasaṃpadam |
bhartrā sahaiva maraṇamaṃte prāpya pativratā || 51 ||
[Analyze grammar]

śakrādilokapā lānāṃ bhavaneṣu yathākramam |
ākramya brahmalokaṃ ca jagāma śivasātmatām || 52 ||
[Analyze grammar]

evaṃ yānyāpi kurute nārī vratamidaṃ śubham |
sā rūpasaubhāgyasutānprāpya svarge mahīyate || 53 ||
[Analyze grammar]

na durbhagā kule tasyāḥ kācidbhavati kanyakā |
na durvinītaśca suto na bhṛtyo'priyakṛdbhavet || 54 ||
[Analyze grammar]

na dāridryaṃ gṛhe tasminna vyādhirupajāyate |
yatra sā ramate sādhvī dhmātacāmīkaraprabhā || 55 ||
[Analyze grammar]

anyāśca yāścariṣyaṃti brāhmaṇānumate vratam |
saṃpūjya vācakaṃ bhaktyā bhūṣaṇācchādanādibhiḥ || 56 ||
[Analyze grammar]

tāḥ sarvasukhasaṃpannā avipannamanorathāḥ |
bhaviṣyaṃti kuruśreṣṭha tasyai devi namostu te || 57 ||
[Analyze grammar]

māghe mahārghyamaṇimaṃḍitapādapīṭhāṃ caitre vicitrakusumotkaracarcitāṃgīm |
śūrpaprarūḍhanavasasyamayīṃ nabhasye saṃpūjya śaṃbhudayitāṃ prabhavaṃti nāryaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 28

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: