Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
atha pṛcchāmi bhagavanvrataṃ dvādaśamāsikam |
lalitārādhanaṃ nāma māsamāsakrameṇa vā || 1 ||
[Analyze grammar]

kṛṣṇa uvāca |
śṛṇu pāṃḍava yatnena yathā vṛttaṃ purātanam |
śaṃkarasya mahādevyāḥ saṃvādaṃ kurusattama || 2 ||
[Analyze grammar]

kailāsaśikhare ramye bahupuṣpaphalopage |
sahakāradrumacchanne caṃpakāśokabhūṣite || 3 ||
[Analyze grammar]

kadaṃbabakulāmoda vaśīkṛtamadhuvrate |
mayūraravasaṃghuṣṭe rājahaṃsopaśobhite || 4 ||
[Analyze grammar]

mṛgarkṣagajasiṃhaiśca śākhāmṛgagaṇāvṛte |
gaṃdharvayakṣadevarṣisiddhakinnarapannagaiḥ || 5 ||
[Analyze grammar]

tapasvibhirmahābhāgaiḥ sevamānaṃ samaṃtataḥ |
sukhāsīnaṃ mahādevaṃ bhūtasaṃghaiḥ samāvṛtam || 6 ||
[Analyze grammar]

apsarobhiḥ parivṛtamumā natvābravīdidam |
umovāca |
bhagavandevadeveśa śūlapāṇe vṛṣadhvaja || 7 ||
[Analyze grammar]

kathayasva maheśāna tṛtīyāvratamuttamam |
saubhāgyaṃ labhate yena dhanaṃ putrānpaśūnsukham || 8 ||
[Analyze grammar]

nārī svargaṃ śubhaṃ rūpamārogyaṃ śriyamuttamām |
evamukto dayitayā bhāryayā prītipūrvakam |
vihasya śaṃkaraḥ prāha kiṃ vratena tava priye || 9 ||
[Analyze grammar]

ye kāmāstriṣu lokeṣu divyā bhūmyaṃtīrakṣajāḥ |
sarvepi tena cāyattā vaśyastehaṃ yataḥ patiḥ || 10 ||
[Analyze grammar]

umovāca || satyametatsureśāna tvayi dṛṣṭe na durlabham |
kiṃcittribhuvanābhogabhūṣaṇe śaśibhūṣaṇe || 11 ||
[Analyze grammar]

bhaktyā striyo hi māṃ deva prajapaṃti śubhāśubham |
virūpāḥ sulabhāḥ kāścidaputrā bahuputrakāḥ || 12 ||
[Analyze grammar]

suśīlāstapasā kāścicchvaśrubhiḥ pīḍitā bhṛśam |
śaucācārasamāyuktā na rocantetha kasyacit || 13 ||
[Analyze grammar]

evaṃ vahuvidhairduḥkhaiḥ pīḍyamānāstu dāruṇaiḥ |
śaraṇaṃ māṃ prapannāstāḥ kṛpāviṣṭā tato hyaham || 14 ||
[Analyze grammar]

yena tāḥ sukhasaṃbhogarūpalāvaṇyasaṃpadā |
putraiḥ saubhāgyavittaughai ryuktāḥ syuḥ surasattama |
tanme kathaya tattvena vratānāmuttamaṃ vratam || 15 ||
[Analyze grammar]

īśvara uvāca |
māghe māsi site pakṣe tṛtīyāyāṃ yatavratāḥ |
mukhaṃ prakṣālya hastau ca pādau caiva samāhitāḥ || 16 ||
[Analyze grammar]

upavāsasya niyamaṃ daṃtadhāvanapūrvakam |
madhyāhne tu tataḥ snānaṃ bilvairāmalakaiḥ śubhaiḥ || 17 ||
[Analyze grammar]

snātvā tīrthajale śubhre vāsasī paridhāya ca |
sugaṃdhaiḥ sumanobhiśca prabhūtaiḥ kuṃkumādibhiḥ || 18 ||
[Analyze grammar]

arcayaṃti sadā devi tvāṃ bhaktyā bhaktavatsale |
karpūrādyaistathā dhūpairnaivedyaiḥ śarkarādibhiḥ || 19 ||
[Analyze grammar]

yadṛcchālābhasaṃpannairdhūpadīpārcanādibhiḥ |
nāmneśānīṃ gṛhītvā tu pratīkṣeddhaṭikāṃ tataḥ || 20 ||
[Analyze grammar]

pātre tāmramaye śuddhe jalākṣatavimiśrite |
sahiraṇyaṃ dvijaṃ kṛtvā maṃtrapūrvaṃ samādhinā || 21 ||
[Analyze grammar]

śirasi prakṣipettoyaṃ dhyāyaṃtī manasepsitam |
brahmāvartātsamāyātā brahmayonervinirgatā || 22 ||
[Analyze grammar]

bhadreśvarā tato devī lalitā śaṃkarapriyā |
gaṃgādvārāddharaṃ prāptā gaṅgājalapavitritā || 23 ||
[Analyze grammar]

saubhāgyārogyaputrārthamarthārthaṃ haravallabhe |
āyātā ghaṭikāṃ bhadre pratīkṣasva namonamaḥ || 24 ||
[Analyze grammar]

dattvā hiraṇyaṃ tattasmai prāśnīyācca kuśodakam |
ācamya prayato bhūtvā bhūbhisthā kṣapayetkṣapām || 25 ||
[Analyze grammar]

dhyāyamānā umāṃ daivīṃ harite yavasaṃstare |
dvitīyehni tataḥ snātvā tathaivābhyarcya pārvatīm || 26 ||
[Analyze grammar]

yathāśakti dvijānpūjya tato bhuñjīta vāgyatā |
evaṃ tu prathame māsi pūjanīyāsi kālike || 27 ||
[Analyze grammar]

dvitīye pārvatīnāma tṛtīye śaṃkarapriyā |
bhavānyatha caturthe tvaṃ skadamātātha pañcame || 28 ||
[Analyze grammar]

dakṣasya duhitā ṣaṣṭhe mainākī saptame smṛtā |
kātyāyanyaṣṭame māsi navame tu himādrijā || 29 ||
[Analyze grammar]

daśame māsi vikhyātā devi saubhāgyadāyinī |
umā tvekādaśe māsi gaurī tu dvādaśe parā || 30 ||
[Analyze grammar]

kuśodakaṃ payaḥ sarppirgomūtraṃ gomaya phalam |
niṃbapatraṃ kaṃṭakārī gavāṃ śṛṃgodakaṃ dadhi || 31 ||
[Analyze grammar]

pañcagavyaṃ tathā śākaḥ prāśanāni kramādamī |
māsimāsi sthitā hyevamupavāsaparāyaṇā || 32 ||
[Analyze grammar]

dadāti śraddhayaitāni vācake brāhmaṇottame |
kusuṃbhamājyaṃ lavaṇaṃ jīrakaṃ guḍameva ca || 33 ||
[Analyze grammar]

dattairebhiḥ sūryasthā tvaṃ sūryasthā tuṣyasi priye |
māsimāsi bhavenmantro gakāro dvādaśākṣaraḥ || 34 ||
[Analyze grammar]

oṅkārapūrvako devi namaskārāṃta īritaḥ |
ebhistvaṃ pūjitā maṃtraistuṣyasi vratataḥ priye || 35 ||
[Analyze grammar]

tuṣṭā tvabhīpsitānkāmāndadāsi prītipūrvakam |
samāpte tu vrate tasminbrāhmaṇaṃ vedapāragam || 36 ||
[Analyze grammar]

sahitaṃ bhāryayābhyarcya gaṃdhapuṣpādibhiḥ śubhaiḥ |
dvijaṃ maheśvaraṃ kṛtvā umāṃ bhāryāṃ tathaiva ca || 37 ||
[Analyze grammar]

annaṃ sadakṣiṇaṃ dadyāttathā śukle ca vāsasī |
raktaṃ vāsoyugaṃ dadyāttvāmuddiśya harapriye || 38 ||
[Analyze grammar]

brāhmaṇe śraddhayā yuktastasyāṃ phalamidaṃ śṛṇu |
daśavarṣasahasrāṇi lokānprāpya parāparān || 39 ||
[Analyze grammar]

modate bhartṛsahitā yatheṃdreṇa śacī tathā |
mānuṣatvaṃ punaḥ prāpya svena bhartrā sahaiva sā || 40 ||
[Analyze grammar]

puṇye kule śriyā yuktā nīrogā sukhamaśnute |
sapta janmāni yāvacca na vaidhavyamavāpnuyāt || 41 ||
[Analyze grammar]

putrānbhogāṃstathā rūpaṃ saubhāgyārogyameva ca |
ekapatnī tathā bhartuḥ prāṇebhyo'pyadhikā bhavet || 42 ||
[Analyze grammar]

śṛṇuyādvācyamānaṃ tu bhaktyā yā lalitāvratam |
mayā snehena kathitaṃ sāpi tatphalabhāginī || 43 ||
[Analyze grammar]

saṃpūjya lakṣalalitāṃ lalitāṃgayaṣṭiṃ gaṃdhodakāmṛtaghaṭīṃ śirasi kṣipedyaḥ |
sā svargametya lalitāsu lalāmabhūtā bhūpādhipaṃ patimavāpya bhuvaṃ bhunakti || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 21

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: