Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
śukle bhādra padasyaiva tṛtīyāyāṃ samarcayet |
sarvadhānyaistāṃ virūḍhāṃ bhūtāṃ haritaśāḍvalām |
harakālīṃ devadevīṃ gaurīṃ śaṃkaravallabhām || 1 ||
[Analyze grammar]

gandhaiḥ puṣpaiḥ phalairdhūpairnaivedyairmodakādibhiḥ |
prīṇayitvā samācchādya padmarāgena bhāsvatā || 2 ||
[Analyze grammar]

ghaṇṭāvādyādibhirgītaiḥ śubhairdivyakathānugaiḥ |
kṛtvā jāgaraṇaṃ rātrau prabhāte hyudgate ravau || 3 ||
[Analyze grammar]

suvāsinībhiḥ sā neyā madhye puṇyajalāśaye |
tasminvisarjayetpārtha harakālīṃ haripriyām || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
bhagavanharakālīti kā devī procyate bhuvi |
ārdradhānyaiḥ sthitā kasmātpūjyate strījanena sā |
pūjitā kiṃ dadātīha sarvaṃ me brūhi keśava || 5 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sarvapāpaharāṃ divyāṃ mattaḥ śṛṇu kathāmimām |
āsīddakṣasya duhitā kālīnāmnī tu kanyakā || 6 ||
[Analyze grammar]

varṇenāpi ca sā kṛṣṇā navanīlotpalaprabhā |
sā ca dattā tryaṃbakāya mahādevāya śūline || 7 ||
[Analyze grammar]

vivāhitā vidhānena śaṃkhatūryānunādinā |
yatkuryādāgatairdevairbrāhmaṇānāṃ ca nisvanaiḥ || 8 ||
[Analyze grammar]

nirvartite vivāhe tu tayā sārdhaṃ trilocanaḥ |
krīḍate vividhairbhogairmanasaḥ prītivardhanaiḥ || 9 ||
[Analyze grammar]

atha devasamānastu kadācitsa vṛṣadhvajaḥ |
āsthānamaṃḍape ramye āste viṣṇusahāyavān || 10 ||
[Analyze grammar]

tatrasthaścāhvayāmāsa narmaṇā tripurāṃtakaḥ |
kālī nīlotpalaśyāmāṃ gaṇamātṛgaṇāvṛtām || 11 ||
[Analyze grammar]

ehyehi tvamitaḥ kāsi kṛṣṇāṃjanasamanvite |
kālasuṃdari matpārśve dhavale tvamupāviśa || 12 ||
[Analyze grammar]

evamutkṣiptamanasā devī saṃkuddhamānasā |
śvāsayāmāsa tāmrākṣī bāṣpagadgadayā girā || 13 ||
[Analyze grammar]

ruroda sasvaraṃ bālā tatrasthā sphuritādharā |
kiṃdaivayogāttāmrā gaurgaurī cetyabhidhīyate || 14 ||
[Analyze grammar]

yasmānmamopamā dattā kṛṣṇavarṇena śaṃkara |
harakālīti vāhūtā devarṣigaṇasevitā || 15 ||
[Analyze grammar]

tasmāddehamimaṃ kṛṣṇaṃ juhomi jvalite'nale |
ityuktvā vāryamāṇā tu harakālī ruṣānvitā || 16 ||
[Analyze grammar]

mumoca haritacchāyākāṃtiṃ haritaśādvale |
cikṣepa doṣaṃ rāgeṇa jvalite havyavāhane || 17 ||
[Analyze grammar]

punaḥ parvatarājasya gṛhe gaurī babhūva sā |
mahādevasya dehārddhe sthitā saṃpūjyate suraiḥ || 18 ||
[Analyze grammar]

evaṃ sā harakālīti gaurīśasya vyavasthitā |
pūjanīyā mahādevī maṃtreṇānena pāṃḍava || 19 ||
[Analyze grammar]

harakarmasamutpanne harakāye harapriye |
māṃ trāhīśasya mūrtisthe praṇatāstu namonamaḥ || 20 ||
[Analyze grammar]

itthaṃ saṃpūjya naivedyaṃ dadyādviprāya pāṃḍava |
tāṃ ca prātarjale ramye maṃtreṇaiva visarjayet || 21 ||
[Analyze grammar]

arcitāsi mayā bhaktyā gaccha devi surālayam |
harakāle śive gauri punarāgamanāya ca || 22 ||
[Analyze grammar]

evaṃ yaḥ pāṃḍavaśreṣṭha harakālīvrataṃ caret |
varṣevarṣe vidhānena nārī narapate śubhā || 23 ||
[Analyze grammar]

sā yatphalamavāpnoti tacchṛṇuṣva narādhipa |
martyaloke ciraṃ tiṣṭhetsarvarogavivarjitā || 24 ||
[Analyze grammar]

sarvabhogasamāyuktā sau bhāgyabalagarvitā |
putrapautrasuhṛnmitranaptṛdauhitrasaṃkulā || 25 ||
[Analyze grammar]

sāgraṃ varṣaśataṃ yāvadbhogānbhuktvā mahītale |
tatovasāne dehasya śivajñānā mahāmune || 26 ||
[Analyze grammar]

cirabhadrā mahākālanaṃdīśvaravināyakāḥ |
tadājñākiṃkarāḥ sarve mahādevaprasādataḥ || 27 ||
[Analyze grammar]

saṃpūrṇasūryagaṇasaptavirūḍhaśasyāṃ tāṃ vai himādritanayāṃ harakālikākhyām |
saṃpūjya jāgaramanuddhatagītavādyairyacchaṃti yā iha bhavaṃti patipriyāstāḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 20

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: