Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
kīdṛśī kṛṣṇa sā māyā viṣṇoramitatejasaḥ |
yayā vyāmohitaṃ yacca jagadetaccarācaram || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yena dvīpe purā viṣṇurāste cakragadādharaḥ |
vāsudevaḥ sagaruḍaḥ sacakraśca śriyā saha || 2 ||
[Analyze grammar]

nīlotpaladalaśyāmaḥ kuṃḍalābhyāṃ vibhūṣitaḥ |
bhrājate mukuṭoddyotakeyūravanamālayā || 3 ||
[Analyze grammar]

tasya draṣṭumathābhyāgānnārado munisattamaḥ |
praṇamya stutibhirddevaṃ prāhedaṃ vismayānvitaḥ || 4 ||
[Analyze grammar]

saṃśayaṃ paripṛcchāmi bhagavanvaktumarhasi |
kā māyā kīdṛśī māyā kiṃrūpā ca kutastathā || 5 ||
[Analyze grammar]

tasyā darśaya me rūpaṃ māyāyāḥ puruṣottama |
yā ca mohayate sarvaṃ trailokyaṃ sacarācaram || 6 ||
[Analyze grammar]

ābrahmastaṃbaparyaṃtaṃ sadevāsuramānuṣam |
vaikuṃṭhaṃ vāsudevaṃ ca prasādaṃ kartumarhasi || 7 ||
[Analyze grammar]

evamuktastu muninā devadevo janārdanaḥ |
prahasyovāca devarṣe na kāryaṃ māyayā tvayā || 8 ||
[Analyze grammar]

bhūyo'pi mohayāmāsa somagrāheṇa nāradam |
nāradopi mahārāja provācedaṃ punaḥ punaḥ || 9 ||
[Analyze grammar]

māyāṃ darśaya me deva nānyadasti prayojanam |
athāsau viṣṇurutthāya śvetadvīpaṃ punaryayau || 10 ||
[Analyze grammar]

aḍulyagreṇa saṃgṛhya nāradaṃ muni puṅgavam |
tato mārgagataścakre ātmānaṃ dvijarūpiṇam || 11 ||
[Analyze grammar]

ṛgvedasadṛśaḥ sākṣādviṣṇurbrahmavadāsthitaḥ |
vṛddhadvijottamavapuḥ saṃśayo nālpako bhavat || 12 ||
[Analyze grammar]

śikhī kamaṃḍaludhṛto mṛgacarmopavītakaḥ |
yajñaśarmeti saṃjñāṃ ca cakre'sāvātmanaḥ prabhuḥ || 13 ||
[Analyze grammar]

kṛtvāpi kuśataṃtvagrapavitrakṛta lakṣaṇam |
āyayau sa mahīpṛṣṭhe jambūdvīpaṃ cacāra ha || 14 ||
[Analyze grammar]

vaidiśaṃ nāma nagaraṃ vetravatyāstaṭe śubham |
tasminsadodyamaparo dhanadhānyasa mṛddhimān || 15 ||
[Analyze grammar]

gomahiṣyajasaṃpūrṇaṃ pāśupālyena saṃsthitaḥ |
halakarmavṛṣāsakto vaiśyajātiraniṃditaḥ || 16 ||
[Analyze grammar]

gṛhakarmaṇi tanniṣṭhaḥ sīrabhadra iti smṛtaḥ |
tasyāṃtike hariḥ sākṣānnāradena sahāgataḥ || 17 ||
[Analyze grammar]

tenāpyāsanasanmānaiḥ samarthena kṛtādarau |
proktaṃ kenātha kiṃ tubhyaṃ sādhyamannaṃ na sādhyate || 18 ||
[Analyze grammar]

na vāsmadīyaṃ yuṣmākaṃ rocatennaṃ tato hariḥ |
prahasya pradadau tasmai varaṃ dvijavaro mahat || 19 ||
[Analyze grammar]

unnāmya vaktraṃ covāca devasaṃstutayā girā |
saṃtu te bahavaḥ putrāḥ kṣetravyāpārabuddhayaḥ || 20 ||
[Analyze grammar]

paśupāśagṛhāsaktāḥ śatārddhabalavāhanāḥ |
teṣāṃ putrāśca pautrāśca kṛṣi vṛddhipravarddhakāḥ || 21 ||
[Analyze grammar]

tvañca vṛttiśatairnnityaṃ varddhasva svajanāvṛtaḥ |
ityuktvā sa jagannātho vāsudevaḥ sanāradaḥ || 22 ||
[Analyze grammar]

kṣetre gosvāmināmānaṃ dvijaṃ dadṛśatuśca tau |
daridraṃ halakarmārttaṃ methyādyopaskarārditam || 23 ||
[Analyze grammar]

bhāgīrathyāstaṭe ramye veṇikāgrāmasannidhau |
tṛṇagulmalatācchannakṣetre ciṃtākulo hi saḥ || 24 ||
[Analyze grammar]

tābhyāṃ saṃprārthito vipro bhojyaṃ prādācca kiṃcana |
sakāśaṃ tava saṃprāptau dūrādatithidharmiṇau || 25 ||
[Analyze grammar]

ityukto'sau dvijaśreṣṭho halakarma vidhāya tat |
ājagāma gṛhaṃ tūrṇaṃ tābhyāṃ saha sasaṃbhramam || 26 ||
[Analyze grammar]

cakre caivādaraṃ bhaktyā svayamāsanasatkriyām |
pādaśaucaṃ tathābhyaṃgaṃ kṛtvātra ca susaṃskṛtam || 27 ||
[Analyze grammar]

saha patnyā satanayo bhojyaṃ bhuktiṃ cakāra saḥ |
bhuktabhojyau ca śarvaryāṃ sukhaṃ suptau niśātyaye || 28 ||
[Analyze grammar]

prayātau dadatuḥ śreṣṭhaṃ varaṃ tasmai dvijātaye |
mā te bhavatu gosvāminkadācidapi karṣaṇam || 29 ||
[Analyze grammar]

mā dhānyaṃ makhasaṃtāna matprasādādvijottama |
ityuktvā jagmatustūrṇaṃ punaḥ papraccha nāradaḥ || 30 ||
[Analyze grammar]

kimidaṃ vada deveśa śāparūpo varastvayā |
bhadra gosvāmine dattaḥ kiṃ ca vaiśye tathāvidhaḥ || 31 ||
[Analyze grammar]

ityuktaḥ prāha deveśaḥ śṛṇu nārada madvacaḥ |
paramārthaṃ pravakṣye'haṃ tava saṃśayakartanam || 32 ||
[Analyze grammar]

saṃvatsareṇa yatpāpaṃ matsyaghātī samācaret |
tadahne kena kurute lāṃgalī nātra saṃśayaḥ || 33 ||
[Analyze grammar]

ato'rthaṃ kṛṣipālyena narakaṃ yāti lāṃgalī |
tadabhāvānna kalpaḥ syāttena mokṣo mayi dhruvam || 34 ||
[Analyze grammar]

mayi bhukte prasanne vā ko viśeṣo'sya nārada |
yadi svargo'tha vā mokṣo na saṃpadyeta tadvṛthā || 35 ||
[Analyze grammar]

idānīṃ halakāluṣyaiḥ sīrabhadro viceṣṭitaiḥ |
bahupāpaprasaṃgena ghoraṃ narakameṣyati || 36 ||
[Analyze grammar]

saputrapautrasaṃtāno hṛtorthastadgṛhe mayā |
na bhuktaṃ na ca viśrāntaṃ viśrāṃtaṃ dvijaveśmani || 37 ||
[Analyze grammar]

so'pi dvijo muniśreṣṭha saṃsārāduttariṣyati |
ityevaṃ saṃvadaṃtau ca jagmaturmārgamuttamam || 38 ||
[Analyze grammar]

kānyakubjasya sāmīpye saraḥ śreṣṭhamapaśyatām |
haṃsakāraṇḍa vākīrṇaṃ cakravākopaśobhitam || 39 ||
[Analyze grammar]

padminījalakahlāraraktotpalasitotpalaiḥ |
chāditaṃ padminīpatrairmatsyaiḥ kūrmairjjalodbhavaiḥ || 40 ||
[Analyze grammar]

taṭai ramyairghanairvṛkṣaiḥ ketakīkhaṇḍamaṃḍitam |
ketakīkusumāmodairllakucaistaṭamaṃḍitaiḥ || 41 ||
[Analyze grammar]

dātyūhaśikhibhāruṇḍacakorādyaiśca saṃkulam |
kuravaiścātakai ramyaṃ kekākulanināditam || 42 ||
[Analyze grammar]

jalakukkuṭasaṃgītaṃ haṃsasārasaśobhitam |
jīvaṃjīvakahārītacakorairupaśobhitam || 43 ||
[Analyze grammar]

vaśiṣṭhasya munernāmnā vikhyātaṃ śrīmahodayam |
asminnadya praveṣṭavyaṃ mahājanavivekinām || 44 ||
[Analyze grammar]

sthātavyaṃ puratasteṣāṃ tasmātsnānaṃ samācaret |
ityuktvā keśavaḥ pāpaṃ sasnau prāgeva tajjalaiḥ || 45 ||
[Analyze grammar]

yattīrthalokaṃ vikhyātaṃ snātvā tīraṃ samāśritaḥ |
prahare vāsudevasya nārado'pi mudā yutaḥ || 46 ||
[Analyze grammar]

ācamya sasnau tīrthena kṣaṇāttīrthamavāpya ca |
yāvaduttiṣṭhate toyātsnātvā ṛṣirudāradhīḥ || 47 ||
[Analyze grammar]

tāvatstrītvaṃ samāpanno nāradaḥ kena varṇyate |
yasyāstu vistṛte netre vaktraṃ candropamaṃ śubham || 48 ||
[Analyze grammar]

smarapāśopamau karṇau kapolau kanakojjvalau |
nāsikā tilasūnena kāmacāpopame bhruvau || 49 ||
[Analyze grammar]

daśanā hīrakaistulyā vidrumābhaḥ śubhādharaḥ |
mayūrasya kalāpena tulya kacanibaṃdhanam || 50 ||
[Analyze grammar]

śaṃkharekhātrayeṇaiva kaṃṭhadeśo virājate |
mādhavīlatayā tulyau maṃjū tasyā bhujau śubhau || 51 ||
[Analyze grammar]

yutau raktotpalābhāsau pāṇī raktanakhāṃgulī |
pīnāvatuṃgatanudhṛtkaṭhinau kalaśopamau || 52 ||
[Analyze grammar]

stanāvaviralau snigdhau cakravākayugopamau |
svalpakaṃ madhyadeśaṃ tu muṣṭigrāhyamasaṃśayam || 53 ||
[Analyze grammar]

nābhimaṃḍalagāṃbhīryaṃ lāvaṇyaṃ kena varṇyate |
valitrayeṇa vikṛtā romarājirvirājitā || 54 ||
[Analyze grammar]

nayane ca punastasyā mṛgyā iva suśobhane |
nitaṃbo biṃbaphalakā manmathāyatanaṃ śubham || 55 ||
[Analyze grammar]

raṃbhāyugmopamāvūrū smarabāṇanibaṃdhanau |
viparītaratāyāsakhedabhārasahau dṛḍhau || 56 ||
[Analyze grammar]

navakundalatāsārasaralaṃ sanibaṃdhanam |
jaṃghāyugaṃ mahārāja gūḍhagulpha yugaṃ tathā || 57 ||
[Analyze grammar]

raktāṃgulīlatātalpanakhacandrakayācitam |
caraṇāraviṃdayugalaṃ saraktaṃ supratiṣṭhitam || 58 ||
[Analyze grammar]

saivaṃvidhā tadā nārī sarvalakṣaṇapū jitā |
babhūva kṣaṇamātreṇa jagadvyāmohakāriṇī || 59 ||
[Analyze grammar]

kṣīrodamathanottīrṇā lakṣmīmanyābhivocchritām |
dṛṣṭvāpyadarśanaṃ prāpto māyayā madhusūdanaḥ || 60 ||
[Analyze grammar]

saṃprāpyate ca sā kālasaṃgarāhāriṇī yathā |
āsta ekākinī mugdhā kuryāddigavalokanam || 61 ||
[Analyze grammar]

athājagāma taṃ deśaṃ nāmnā tāladhvajo nṛpaḥ |
saha sainyaiḥ parivṛtaḥ puraṃdara ivāmaraiḥ || 62 ||
[Analyze grammar]

gajārūḍhairhayārūḍhai rathārūḍhairnarottamaiḥ |
vimānayānayugmasthaistathāṃtaḥpurikājanaiḥ || 63 ||
[Analyze grammar]

dhvajātapatrakalilairanīkaiḥ parivāritaḥ |
tena sā sahasā dṛṣṭā nārī kamalalocanā || 64 ||
[Analyze grammar]

babhūva kṣaṇamātreṇa kaṃdarpaśarapīḍitaḥ |
keyaṃ kasya kutaḥ prāptā kiṃ devī vātha mānuṣī || 65 ||
[Analyze grammar]

adṛṣṭarūpāpsarasā kāciddevī samāgatā |
ahorūpaṃ surūpāyā gocare paritaḥ pumān || 66 ||
[Analyze grammar]

mumūrṣurjāyate mohādanudigdhahato yathā |
iti saṃcintya hṛdaye rājā tāladhvajo'ntike || 67 ||
[Analyze grammar]

uvāca nārīṃ mugdhāṃ tāṃ śṛṇu madvacanaṃ śubhe |
kā tvaṃ kasya kutaḥ prāptā deśametaṃ śucismite || 68 ||
[Analyze grammar]

ityukte sāśru cārvaṃgī prāha māṃ viddhyayonijām |
pitrā mātrā vihīnāṃ ca tathādyāpi kumārikām || 69 ||
[Analyze grammar]

nirāśrayāṃ viditvaināṃ tato jātaḥ smarārditaḥ |
āropya hayapṛṣṭhe tāṃ tato rājāgato gṛham || 70 ||
[Analyze grammar]

nītvā vivāhayāmāsa śāstroktavidhinā tataḥ |
reme prāsādaśṛṃgāgre paryaṃke sitayā tayā || 71 ||
[Analyze grammar]

udyānabhavyabhūmīṣu nadīnāṃ pulineṣu ca |
parvatānāṃ nitaṃbeṣu nirjhareṣu guhāsu ca || 72 ||
[Analyze grammar]

padmakhaṃḍeṣu phulleṣu śobhiteṣu sarassu ca |
prayāgādiṣu tīrtheṣu nadīnāmāśrameṣu ca || 73 ||
[Analyze grammar]

divyāvasatharamyeṣu velākūleṣu pārthivaḥ |
yāvaddvādaśa varṣāṇi ekāhamapi bhārata || 74 ||
[Analyze grammar]

tatastrayodaśe varṣe tasyā garbho'bhavanmahān |
etasmingarbhasaṃpūrṇe jātaṃ dīrghamalābukam || 75 ||
[Analyze grammar]

tadbhedāhatakuṃbheṣu bījaprārohaṇānnarāḥ |
babhūvurddhātuśūnyā vai divyadehabalotkaṭāḥ || 76 ||
[Analyze grammar]

paṃcāśatsaṃkhyayā jātā upasargādivarjitāḥ |
ārūḍhayauvanāḥ sarve sutāḥ saṃgrāmakovidāḥ || 77 ||
[Analyze grammar]

teṣāṃ putrāśca pautrāśca babhūvuḥ surasattamāḥ |
yuyudhuḥ śarasaṃghātaiścakraśūlāsipaṭṭiśaiḥ || 78 ||
[Analyze grammar]

hayairanyairgajairanyaiḥ krodhāṃdhāḥ kauravā iva |
pāṃḍavaiḥ saha saṃgrāme yuyudhuḥ kṣayamaṃjasā || 79 ||
[Analyze grammar]

sapadātigajārohāḥ sāṃtaḥpurayugecchayā |
vineśurabdhimāsādya siṃdhūnāṃ pravahā iva || 80 ||
[Analyze grammar]

sāsisabalavistārāḥ sadarpāḥ samahocchrayāḥ |
indralokopamaṃ sarvaṃ kulaṃ naṣṭaṃ kṣaṇaṃ tadā || 81 ||
[Analyze grammar]

saṃdṛśya nāradīyaiṣā vinaṣṭaṃ svakulaṃ raṇe |
ruroda snehasaṃyuktai rasaiḥ kaluṣayā girā || 82 ||
[Analyze grammar]

hā daiva hā vidhe pāpa hā kṛtānta namaskṛta |
darśayitvā vidhānaṃ me punarnetre hṛte tvayā || 83 ||
[Analyze grammar]

ityuktvā svamurohastairjaghāna bhṛśaduḥkhitā |
bhūmau mūrcchāturā bhūtvā punaḥ prāptā vicetanam || 84 ||
[Analyze grammar]

so'pi rājā viṣaṇṇo'sau nirviṇṇaḥ śokasāgare |
bhūmau nipatito duḥkhādruroda bhṛśaduḥkhitaḥ || 85 ||
[Analyze grammar]

viṣaṇṇo maṃtribhiḥ sārdhaṃ vṛddhaśokena saṃyutaḥ |
etasminnaṃtare viṣṇurājagāma dvijaiḥ saha || 86 ||
[Analyze grammar]

dvijaveṣaparicchanna upaviṣṭaḥ sukhāsane |
tataḥ purassaro bhūtvā cakre dharmārthadarśanam || 87 ||
[Analyze grammar]

kiṃ rodanena bahunā yuvayoḥ kleśakāriṇā |
śrūyatāṃ viṣṇumāyaiṣā svapnadṛṣṭadhanopamā || 88 ||
[Analyze grammar]

śobhane yādṛśaḥ śokaḥ kṛtaḥ saṃsārasāgare |
sarveṣāmeva bhūtānāṃ pariṇāmoyamīdṛśaḥ || 89 ||
[Analyze grammar]

puraṃdarasahasrāṇi cakravartiśatāni ca |
nirvāpitāni kālena pradīpa iva vāyunā || 90 ||
[Analyze grammar]

ye'pi śoṣayituṃ śaktāḥ samudraṃ grāhasaṃkulam || 99 ||
[Analyze grammar]

kuryuśca karayugmena cūrṇaṃ meruṃ mahītale || 91 ||
[Analyze grammar]

ūddhartuṃ dharaṇīsaṃjñāṃ grahītuṃ candrabhāskarau |
praviṣṭāste tu kālena kṛtāṃtavadanaṃ tadā || 92 ||
[Analyze grammar]

durgastrikūṭaḥ parikhāḥ samudrā rakṣāṃsi yodhā dhanadācca vittam |
maṃtraśca yasyauśanasā praṇītaḥ sa rāvaṇo daivavaśādviṣaṇṇaḥ || 93 ||
[Analyze grammar]

saṃgrāme gajaturagasamākule'pi vādādagnau vā gatavivare mahodadhau vā |
sarvairvā saha vasatāmudīrṇakopairnābhāvyo bhavati kadācideva nāśaḥ || 94 ||
[Analyze grammar]

pātālamāviśatu yātu surendralokamārohatu kṣitidharādhipatiṃ sumerum |
maṃtrauṣadhipraharaṇaiśca karotu rakṣāṃ yadbhāvi tadbhavati nātha vibhāvito'smi || 95 ||
[Analyze grammar]

roditi kaścidathāśrudhautānanagurutaraśokavihvalaḥ |
pravikaṭacaraṇavānapi nṛtyati kaściddharmādivigrahaḥ || 96 ||
[Analyze grammar]

gāyati hṛdayahāri sukhanirbharamāyatavistṛtā'dharo'dhikam |
sāra eṣa raṃgodaragatanaṭapaṭahākāma evāyam || 97 ||
[Analyze grammar]

ityevaṃ dharmamuddiśya viṣṇuḥ saṃsāraceṣṭitam |
tūṣṇīṃ babhūvānupadaṃ tataste dvijapuṅgavāḥ || 98 ||
[Analyze grammar]

uttiṣṭha snāhi putrāṇāṃ prakuruṣvaurdhvadehikam |
mā śokaṃ viṣṇumāyaiṣā viṣṇunā nirmitā svayam || 99 ||
[Analyze grammar]

ityuktā cārusarvāṃgī sa babhūvācalaḥ pumān |
sa eṣa sadṛśākāro nāradastatkṣaṇe'bhavat || 100 ||
[Analyze grammar]

so'pi rājā dadarśātha taṃ samaṃtripurohitaḥ |
sāṃtaḥpuramidaṃ sarvamiṃdrajālopamaṃ kṣaṇāt || 101 ||
[Analyze grammar]

nāradaṃ muniśārdūlaṃ jaṭābhārabhayānakam |
gauravarṇaṃ jvalaṃtaṃ ca brāhamyā lakṣmyā virājitam || 102 ||
[Analyze grammar]

śikhā kamaṇḍaludharaṃ vīṇādaṇḍakaraṃ tathā |
brahmasūtreṇa śubhreṇa kaupīnācchādanena ca |
pādukābhyāṃ sthitaṃ tīre saraso brāhmaṇāsane || 103 ||
[Analyze grammar]

saṃpragṛhya karāgreṇa jagāmādarśanaṃ hariḥ |
ambareṇa suraiḥ sārddhaṃ tasmāddeśādyudhiṣṭhira || 104 ||
[Analyze grammar]

śvetadvīpamathāsādya prāha devo muniṃ nṛpa |
devarṣe yattvayā pṛṣṭaṃ pūrvaṃ māyākathāṃ prati || 105 ||
[Analyze grammar]

māyā yayedṛśī māyā yatsvarūpā yadātmikā |
sā te māyā mayā brahmanvaiṣṇavī saṃpradarśitā || 106 ||
[Analyze grammar]

evamuktvā munivaraṃ devadevo janārdanaḥ |
babhūvāntarhitassadyo devarṣestasya paśyataḥ || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 3

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: