Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
kasya pratiṣṭhā nirdiṣṭā ko hetuḥ kiṃ parāyaṇam |
kasminnaitallayaṃ yāti kasmādu tpadyate jagat || 1 ||
[Analyze grammar]

kati dvīpāḥ samudrāśca kiyaṃto hi kulācalāḥ |
kiyatpramāṇamavanerbhuvanāni kiyaṃti ca || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
paurāṇaścaiva viṣayo yatpṛṣṭo'haṃ tvayānagha |
śruto'nubhūtaśca mayā saṃsāre saratā ciram || 3 ||
[Analyze grammar]

ajāya viśvarūpāya nirguṇāya guṇātmane |
namastasmai bhagavate vāsudevāya vedhase || 4 ||
[Analyze grammar]

atra te varṇayiṣyāmi śṛṇu pārtha purātanam |
yājñavalkyena muninā bhaviṣyaṃ bhāsvatāṃpatiḥ |
pṛṣṭo yaduttaraṃ prādādṛṣibhyastanmayā śrutam || 5 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ sarvāśubhavināśanam |
bhaviṣyottarametatte kathayāmi yudhiṣṭhira || 6 ||
[Analyze grammar]

ekātmakaṃ tridaivatyaṃ catuḥpaṃcasulakṣaṇam |
guṇakālādibhedena sadasatsaṃpradarśitam || 7 ||
[Analyze grammar]

eka eva jagadyoniḥ pratiyoniṣu saṃsthitaḥ |
ekadhā bahudhā caiva dṛśyate jalacandravat || 8 ||
[Analyze grammar]

brahmā viṣṇurvṛṣāṃkaśca trayo devāḥ satāṃ matāḥ |
nāmabhedaiḥ kriyābhedairbhidyaṃte nātmanā svayam || 9 ||
[Analyze grammar]

prakriyā cānuṣaṃgaśca upoddhātastathaiva ca |
upasaṃhāra ityetaccatuṣpādaṃ prakīrtitam || 10 ||
[Analyze grammar]

tarkaśca pratisargaśca vaṃśo manvantarāṇi ca |
vaṃśānucaritaṃ caiva purāṇaṃ paṃcalakṣaṇam || 11 ||
[Analyze grammar]

eṣa vaktavyaviṣayaḥ sumahānpratibhāti me |
tathāpyuddeśato vacmi sargaṃ prati tavānagha || 12 ||
[Analyze grammar]

mahadādiviśeṣāntaṃ savairūpyaṃ salakṣaṇam |
pañcapramāṇaṃ ṣaṭkakṣaṃ puruṣādhiṣṭhitaṃ jagat || 13 ||
[Analyze grammar]

avyaktājjāyate buddhirmahāniti ca sā smṛtā |
ahaṃkārastu mahatastriguṇaḥ sa ca paṭhyate || 14 ||
[Analyze grammar]

tanmātrāṇi ca pañcāhurahaṅkārācca sāttvikāt |
jātāni tebhyo bhūtāni bhūtebhyaḥ sacarācaram || 15 ||
[Analyze grammar]

jalamūrtimaye viṣṇau naṣṭe sthāvarajaṃgame |
bhūtātmakamabhūdaṇḍaṃ mahattadudakeśayam || 16 ||
[Analyze grammar]

sṛṣṭyāṃ śaktyā ca nirbhinnaṃ tadaṇḍamabhavaddvidhā |
bhūkapālamathaikaṃ taddvi tīyamabhavannabhaḥ || 17 ||
[Analyze grammar]

ulbaṃ tasyābhavanmerurjarāyuḥ parvatāḥ smṛtāḥ |
nadyo dhamanyaḥ sañjātāḥ kledaḥ sarvatragaṃ payaḥ || 18 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ pratiṣṭhita |
utsedhe caturāśītirdvātriṃśadūrdhvavistṛtaḥ |
bhūmipaṃkajavistīrṇā karṇikā merurucyate || 19 ||
[Analyze grammar]

ādityaścādidevatvāttatrābhūttriguṇātmakaḥ |
prātaḥ prajāpatirasau madhyāhne viṣṇuriṣyate |
rudro'parāhṇasamaye sa evaikastridhāmataḥ || 20 ||
[Analyze grammar]

prātaḥ prajāpaterjātā munayo nava mānavāḥ |
marīciratryaṃgirasau pulastyaḥ pulahaḥ kratuḥ |
bhṛgurvaśiṣṭha ityaṣṭau nārado navamaḥ smṛtaḥ || 21 ||
[Analyze grammar]

nava brahmāṇa ityeṣa purāṇe niścayaḥ smṛtaḥ |
aṃguṣṭhāddakṣiṇāddakṣaḥ saṃjajñe kamalodbhavāt || 22 ||
[Analyze grammar]

vāmā prasūtirudagādaṃguṣṭhāttau ca daṃpatī |
tābhyāṃ jātāstu tanayā haryaśvāste vināśitāḥ |
sṛṣṭiṃ prati samudyuktā nāradena mahātmanā || 23 ||
[Analyze grammar]

dakṣaḥ kṣīṇānsutānvīkṣya janayāmāsa kanyakāḥ |
pañcāśaddaśa vikhyātāḥ satyāyā nāmabhiḥ smṛtāḥ || 24 ||
[Analyze grammar]

dadau sa daśa dharmāya kaśyapāya trayodaśa |
kālasya nayane yuktāḥ saptarviśatimiṃdave || 25 ||
[Analyze grammar]

dve prādādbāhuputrāya dve kṛśāśvāya caiva hi |
rūpayauvanaśālinyaścatasro'riṣṭanemine || 26 ||
[Analyze grammar]

ekāṃ bhṛgorbhavāyaikāṃ prādāttebhyaścarācaraḥ |
abhavatpuruṣavyāghra bhūtagrāmaścaturvidhaḥ || 27 ||
[Analyze grammar]

vairājamatha vaikuṇṭhaṃ kelāsamiti nāmataḥ |
meroḥ śṛṃgatrayaṃ mūrdhni brahmaviṣṇuśivālayam || 28 ||
[Analyze grammar]

prācīdikkramayogena teṣāṃ pārśve puraḥ smṛtāḥ |
indrādilokapālānāṃ divyaiḥ svarllakṣaṇairyutāḥ || 29 ||
[Analyze grammar]

himavānhemakūṭaśca niṣadho merureva ca |
nīlaḥ śvetastathā śṛṃgī jambūdvīpe kulācalāḥ |
jambūdvīpapramāṇena sahasraguṇitaṃ śatam || 30 ||
[Analyze grammar]

bhidyate navadhā so'pi varṣabhedena bhārata |
jambūśākakuśakrauñcaśālmagomeda puṣkarāḥ |
dvīpāḥ sapta samākhyātāḥ samudre saptabhirvṛtāḥ || 31 ||
[Analyze grammar]

kṣārakṣīrekṣusurayā dadhnā caiva ghṛtena ca |
svādūdakena ca bhṛtairdviguṇairdviguṇaista thā || 32 ||
[Analyze grammar]

bhūrloko'tha bhuvarlokaḥ svarmaharjjana ityapi |
tapaḥ satyaśca kathitāḥ pārtha sapta surālayāḥ || 33 ||
[Analyze grammar]

mahātalo bhūmitalaḥ sutalo vitala stataḥ |
rasātalaśca vijñeyaḥ saptamaśca talātalaḥ || 34 ||
[Analyze grammar]

hiraṇyākṣaprabhṛtayo dānavendrā mahoragāḥ |
vasaṃtyeteṣu kaunteya siddhāśca ṛṣayaśca ye || 35 ||
[Analyze grammar]

svāyaṃbhuvo manuḥ pūrvaṃ tataḥ svārociṣo'bhavat |
uttamastāmasaścaiva raivataścākṣuṣeti ṣaṭ || 36 ||
[Analyze grammar]

vaivasvato'yamadhunā vartate manuruttamaḥ |
yasya putraiḥ prapautraiśca vibhakteyaṃ vasundharā || 37 ||
[Analyze grammar]

ādityā vasavo rudrā ekādaśa tathāśvinau |
uṣastrayaḥ samākhyātā deva vaivasvateṃ'tare || 38 ||
[Analyze grammar]

vipracittihiraṇyākhyau daityadānavasattamau |
tayorvaṃśe tu bahavo daityadānavasattamāḥ || 39 ||
[Analyze grammar]

pañcāśadguṇitakoṭiyojanānāṃ mahattayā |
saptadvīpasamudrāyāḥ pramāṇamavaneḥ smṛtam || 40 ||
[Analyze grammar]

piṇḍena ca sahasrāṇi saptatirjalamadhyataḥ |
gaurivaiṣā sumahatī bhrājate na ca līyate || 41 ||
[Analyze grammar]

lokā lokaḥ parataraḥ parvato'gramahocchrayaḥ |
dvaitamarthaṃ sa niyato yo'sau ravirucāmapi || 42 ||
[Analyze grammar]

naimittikaḥ prākṛtikastathaivātyantiko layaḥ || |
nityaścaturtho vijñeyaḥ kālo nityāpahārakaḥ || 43 ||
[Analyze grammar]

utpadyate svayaṃ yasmāttattasminneva līyate |
rakṣati ca pare puṃsi bhūtānāmeva niścayaḥ || 44 ||
[Analyze grammar]

yathartāvṛtuliṅgāni nānārūpāṇi paryaye |
dṛśyaṃte tāni tānyeva tathā bhāvā yugādiṣu || 45 ||
[Analyze grammar]

pratilīneṣu bhūteṣu vibuddhaḥ sakalaṃ jagat |
vedaśabdebhya evādau nirmame sa maheśvaraḥ || 46 ||
[Analyze grammar]

hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte |
te taṃ vinā prapadyaṃte punasteṣveva karma su || 47 ||
[Analyze grammar]

bhūrdaśaguṇena payasā saṃvṛtā tacca tejasā |
tejo'nilena nabhasā tadguṇenānilo vṛtaḥ || 48 ||
[Analyze grammar]

bhūtādinā tathākāśaṃ bhūtādirmahatāvṛtaḥ |
mahānparivṛtastena puruṣeṇāvināśinā || 49 ||
[Analyze grammar]

evaṃ vidhānāmaṇḍānāṃ sahasrāṇi śatāni ca |
utpannāni vinaṣṭāni bhāvitāni mahātmanā || 50 ||
[Analyze grammar]

vaikuṇṭhakoṣṭhagatametadaśeṣatāyāṃ khyātaṃ jagatsuranaroragasiddhanaddham |
paśyaṃti śuddhamunayo bahiraṃtare ca māyā carācaraguroraparaiva kācit || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: