Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
śṛṇu vipra mahābhāga caṃdrabhaṭṭastadā svayam |
mahīrājaṃ sadaḥsthaṃ taṃ candratulyassamāgataḥ || 1 ||
[Analyze grammar]

tamāgataṃ samālokya sa rājā śokatatparaḥ |
uvāca vacanaṃ ramyaṃ śṛṇu maṃtrivara prabho || 2 ||
[Analyze grammar]

kṛṣṇāṃśādyairmahāśūrairmadgrāme bhayamāgatam |
kadā te ca mariṣyaṃti kaṃṭakā mama dāruṇāḥ || 3 ||
[Analyze grammar]

ityuktassa tu śuddhātmā dhyātvā sarvamayīṃ śivām |
vacanaṃ prāha rājānaṃ stha bhūpaśiromaṇe || 4 ||
[Analyze grammar]

jiṣṇoraṃśātsamudbhūto brahmānaṃdo mahāvatīm |
sa kṛṣṇāṃśasakhaḥ śreṣṭhaḥ sarvadā tatpriye rataḥ || 5 ||
[Analyze grammar]

yadā ca malanāputro dehaṃ tyaktvā gamiṣyati |
tadā te sarvadevāṃśā gamiṣyaṃti yato gatāḥ || 6 ||
[Analyze grammar]

ityevaṃvādinaṃ dhīramamātyaṃ ca mahīpatiḥ |
vacanaṃ prāha namrātmā ko'pyarthaściṃtito mayā || 7 ||
[Analyze grammar]

ekākinaṃ mahāśūraṃ brahmānaṃdaṃ nṛpottamam |
samāhūya mahīrājo dvirāgamanahetave |
chadmanā ghātayitvā taṃ kṛtakṛtyo bhaviṣyati || 8 ||
[Analyze grammar]

ityukte nṛpatiṃ prāha mahīrājaḥ prasannadhīḥ |
vacanaṃ śṛṇu bho mitra gaccha śīghraṃ mahāvatīm || 9 ||
[Analyze grammar]

malanāṃ ca samāgatya bodhayitvā tu tāṃ svayam |
mamāntikamupāgamya ciraṃ jīva sukhībhava || 10 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ natvā taṃ ca mahīpatiḥ |
rātrau ghoraṃ muniśreṣṭha malanāṃ prāha nirbhayaḥ || 11 ||
[Analyze grammar]

vadhūstava mahārājñi velā nāma surūpiṇī |
saṃprāptā yauvanavatī patiyogyā śubhānanā || 12 ||
[Analyze grammar]

kujātiścaiva kṛṣṇāṃśaḥ śruto rājñā mahātmanā |
ato na preṣitā putrī tava putrāya dhīmate |
ato madvacanaṃ matvā kuru kāryaṃ tava priyam || 13 ||
[Analyze grammar]

mayā sārddhaṃ tava suto brahmānaṃdo mahābalaḥ |
urvīyāṃ nagarīṃ prāpya tadā matsainyasaṃyutaḥ || 14 ||
[Analyze grammar]

mahīrājamupāgamya patnīṃ śīghramavāpsyati |
no cenmamājñayā velā tyaktvā kāntaṃ mariṣyati || 15 ||
[Analyze grammar]

iti śrutvā tu sā rājñī mohitā devamāyayā |
rājānaṃ samupāgamya bhrāturvacanamuttamam |
kathayāmāsa vai sarvaṃ śrutvā bhūpo'bravīdidam || 16 ||
[Analyze grammar]

mahīpatirmahādhūrto madvināśāya codyataḥ |
tasya vārtā na me ramyā kapaṭastena nirmitaḥ || 17 ||
[Analyze grammar]

iti śrutvā ca malanā rājānaṃ kopasaṃyutam |
vacanaṃ prāha bho rājanyathā baṃdhustathā hyaham |
vacanaṃ kuru me rājanno cetprāṇāṃstyajāmyaham || 18 ||
[Analyze grammar]

ityuktavādinīṃ rātrau tadā parimalo nṛpaḥ |
brahmānandaṃ dadau tasmai sa suto mātṛvatsalaḥ || 19 ||
[Analyze grammar]

māturājñāṃ puraskṛtya mātulena samanvitaḥ |
rātrau ca mātulagrāmaṃ saṃprāpya mudito'bhavat || 20 ||
[Analyze grammar]

prātaḥkāle ca saṃprāpte harināgaramāsthitaḥ |
ekākī dehalīṃ ramyāṃ prayayau devamohitaḥ || 21 ||
[Analyze grammar]

sāyaṃkāle tu saṃprāpte mahīrājasya maṃdire |
agamāṃ darśayāmāsa surūpāṃ divyavigrahām || 22 ||
[Analyze grammar]

agamā ca samālokya paraṃ harṣamupāyayau |
māghaśuklasya cāṣṭamyāṃ brahmānaṃdaśca nirbhayaḥ |
śyālānāṃ yoṣitaḥ sapta dadarśa rucirānanā || 23 ||
[Analyze grammar]

tisro nāryaśca vidhavāścatasro dhavasaṃyutāḥ |
brahmānaṃdaṃ śarumayaṃ vākyamūcurmudānvitāḥ || 24 ||
[Analyze grammar]

brahmānaṃda mahābhāga sāvadhānaṃ vacaḥ śṛṇu |
tava patnī svayaṃ kālī velā kalaharūpiṇī |
saṃjahāra dhavāneva no vayaṃ tu suduḥkhitā || 25 ||
[Analyze grammar]

sāpatnyamastu tattasyā gṛhāṇāsmānmanohara |
dhavānvidehi no vīra patirbhava mudānvitaḥ || 26 ||
[Analyze grammar]

iti śrutvā vacastāsāṃ brahmānaṃdo mahābalaḥ |
uvāca madhuraṃ vākyaṃ śrutismṛtisamanvitam || 27 ||
[Analyze grammar]

purā satyayuge nārī cottamā ca pativratā |
tretāyāṃ madhyamā jātā nikṛṣṭā dvāpare punaḥ || 28 ||
[Analyze grammar]

adhamā hi kalau nārī parapuṃsopabhoginī |
atastu kalikāle vai vihāho vidhavāstriyāḥ |
devalena śubhaḥ proktaścāsitena svayaṃ smṛtau || 29 ||
[Analyze grammar]

satī satye tu sā proktā tretāyāṃ patibhasmagā || 30 ||
[Analyze grammar]

satī sā madhyamā proktā dvāpare vidhavā satī |
brahmacaryaparā jñeyā kalau nāsti satīvratam || 31 ||
[Analyze grammar]

ato yūyaṃ mayā sārddhaṃ bhuṃkṣadhvamamalaṃ sukham |
iti śrutvā priyaṃ vākyaṃ tisrastā vidhavāḥ striyaḥ || 32 ||
[Analyze grammar]

kṛtvā śṛṃgāra rūpāṇi bhūṣaṇāni ca sarvaśaḥ |
brahmānaṃdamupāgamya samāliṃganatatparāḥ || 33 ||
[Analyze grammar]

tā dṛṣṭvā malanāputro vacanaṃ prāha nirbhayaḥ || 34 ||
[Analyze grammar]

yuṣmābhiḥ patayo muktā ye ca madbaṃdhunā hatāḥ || 35 ||
[Analyze grammar]

yuṣmānato na gṛhṇīyāṃ satyaṃsatyaṃ bravīmyaham |
iti śrutvā vaco ghoraṃ hāsyayuktaṃ ca yoṣitaḥ || 36 ||
[Analyze grammar]

mahīrājantamāgamya rurudurbhṛśaduḥkhitāḥ |
rājanvelāpatirdhūrto mama dharmaṃ jahāti vai |
daṃḍaṃ dehi ca dhūrtāya no cetprāṇāṃstyajāmyaham || 37 ||
[Analyze grammar]

iti śrutvā mahīrājo brahmānandaṃ mahābalam |
samāhūya vacaḥ prāha bhavānbhūpakulādhamaḥ || 38 ||
[Analyze grammar]

parastriyaṃ ca yo bhuṃkte sa yāti yamamaṃdiram |
adyaiva tvaṃ sutākānta kārāgṛhamavāpnuyāḥ || 39 ||
[Analyze grammar]

itiśrutvā vaco ghoraṃ brahmānaṃdo mahābalaḥ |
satsaroḥ khaḍgamutsṛjya mahīrājamadhāvata || 40 ||
[Analyze grammar]

dṛṣṭvā bhayāturo rājā cāmuṃḍāntamupāyayau |
kapāṭaṃ dṛḍhamācchādya tatra vāsamakārayat || 41 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tāsāṃ kathaṃ vivāhāḥ syustattvaṃ no brūhi vistarāt |
kutratyāstāḥ kimaṃśāśca dṛṣṭā yogena vai tvayā || 42 ||
[Analyze grammar]

sūta uvāca |
aṃgadeśe muniśreṣṭha māyāvarmanṛpo'bhavat |
tāmasīṃ pūjayitvā vai śaktiṃ sarvavimohinīm || 43 ||
[Analyze grammar]

varmottamaṃ tayā dattaṃ sarvasattvabhayaṃkaram |
gṛhītvā sa tu bhūpālaḥ prasthito'bhūnmahītale || 44 ||
[Analyze grammar]

pramadā nāma tatpatnī daśa putrānasūṣuvat |
kauravāṃśānmahābhāga varṣānte nāma me śṛṇu || 45 ||
[Analyze grammar]

mattaḥ pramatta unmatta sumatto durmadastathā |
durmukho durdharo bāhuḥ suratho virathaḥ kramāt |
teṣāṃ svasānujā cāsītsunāmnā madirekṣaṇā || 46 ||
[Analyze grammar]

tasyā vai suṃdaraṃ rūpaṃ madāghūrṇitalocanam |
kitavo nāma vai daityo dṛṣṭvā mohamupāgataḥ || 47 ||
[Analyze grammar]

māyāvarmāṇamāgatya vacanaṃ prāha namradhīḥ |
yadi tvaṃ me svatanayāṃ dehi kāmāturāya ca || 48 ||
[Analyze grammar]

tarhi te sakalaṃ kāryaṃ kariṣyāmi na saṃśayaḥ |
iti śrutvā tadā bhūpo dadau tasmai svakanyakām || 49 ||
[Analyze grammar]

kitavo gahvarāvāsī rātrau ghore tamovṛte |
nṛpagehamupāgamya bubhuje smaravihvalaḥ |
prātaḥkāle tu tāṃ tyaktvā kandarāntamupāyayau || 50 ||
[Analyze grammar]

varmadevamate jāte tato rājā madāturaḥ |
purohitaṃ samāhūya lakṣadravyasamanvitam |
mahīrājāya saṃpreṣya tārakaṃ sa samāvṛṇot || 51 ||
[Analyze grammar]

mahīrājastu balavāṃllakṣaṣoḍaśasainyapaḥ |
saṃyutaḥ śatabhūpālairmāsānte samupāgamat || 52 ||
[Analyze grammar]

kṛṣṇāṃśe paṃcadaśake saṃprāpte vratatatpare |
tārakaśca vivāhāya bahubhūpoṃgamānayat || 53 ||
[Analyze grammar]

māyāvarmā ca taṃ dṛṣṭvā tārakaṃ bhūpasaṃyutam |
vacanaṃ prāha balavānrājarāja vacaḥ śṛṇu || 54 ||
[Analyze grammar]

kitavo nāma medhāvī daityavaṃśayaśaskaraḥ |
tena me pīḍitā bālā rātrau ghoratamovṛte || 55 ||
[Analyze grammar]

hatā bhūpakumārāśca matsutārthaṃ samāgatāḥ |
bhakṣitāstena daityena saṃyayuste yamālayam || 56 ||
[Analyze grammar]

teṣāṃ ca bahudhā dravyaṃ luṃṭhayitvā madāturaḥ |
matsutāyai dadau sarvaṃ tasmāttvaṃ ditijaṃ jahi || 57 ||
[Analyze grammar]

iti śrutvā mahīrājassarvasainyasamanvitaḥ |
kitavaṃ ca samāhūya mahadyuddhamacīkarat || 58 ||
[Analyze grammar]

kitavassa tu māyāvī jitvā sarvānmahābalān |
tārakaṃ ca samāhṛtya guhāyāṃ samupāgamat || 59 ||
[Analyze grammar]

tārakaśca tadā duḥkhī dhyātvā śaṃkaramuttamam |
pāṣāṇabhūto hyagamanmahādevaprasādataḥ || 60 ||
[Analyze grammar]

etasminnaṃtare prāptā mahāvatīnivāsinaḥ |
kṣatriyā daśasāhasrā kṛṣṇāṃśādyaiśca pālitāḥ || 61 ||
[Analyze grammar]

mahīrājastu tāndṛṣṭvā balakhāniṃ mahābalam |
uvāca vacanaṃ premṇā putraśokena duḥkhitaḥ || 62 ||
[Analyze grammar]

tārakaḥ kitavenaiva saṃhṛto ditijena vai |
yadi tvaṃ me sutaṃ dehi koṭisvarṇaṃ dadāmi tat || 63 ||
[Analyze grammar]

iti śrutvā tu te dhīrāḥ kṛṣṇāṃśo devasiṃhakaḥ |
vatsajau ca tathāgamya kitavaṃ rurudhurbalāt || 64 ||
[Analyze grammar]

ahorātramabhūdyuddhaṃ teṣāṃ tena samanvitam |
kitavastu ruṣāviṣṭaḥ kṛṣṇāṃśaṃ devasiṃhakam |
balakhāniṃ mohayitvā jagarja ca punaḥpunaḥ || 65 ||
[Analyze grammar]

sukhakhānistadā śūraḥ kitavaṃ balavattaram |
svakhaḍgena śirastasya chittvā rājānamāgamat || 66 ||
[Analyze grammar]

trayaste sukhino bhūtvā sukhakhāniṃ praśasya ca |
mahīrājāya ca dadau tārakaṃ kaitavaṃ śiraḥ || 67 ||
[Analyze grammar]

tadā bhūpasutā devī sukhakhāniṃ samāvṛṇot |
mahīpatistadāgatya tatsutāṃ madirekṣaṇām || 68 ||
[Analyze grammar]

saṃbodhya vividhairvākyairbhūmirājāṃtamāgamat |
tārakasya tayā sārddhaṃ vivāho mudito'bhavat || 69 ||
[Analyze grammar]

koṭisvarṇaṃ nṛpātprāpya balakhānirmahābalaḥ |
prayayau baṃdhubhissārddhaṃ śirīṣākhyapuraṃ śubham || 70 ||
[Analyze grammar]

sūta uvāca |
gurjare nṛpatiścāsīnmūlavarmā mahābalaḥ |
prabhāvatī tasya sutā daśaputrānujābhavat || 71 ||
[Analyze grammar]

balaśca prabalaścaiva subalo balavānbalī |
sumūlaśca mahābhūlo durgo bhīmo bhayaṃkaraḥ || 72 ||
[Analyze grammar]

karabho nāma vai yakṣo lallarājasya sevakaḥ |
prabhāvatīṃ samālokya mumoha madavihvalaḥ |
pañcavarṣāṃtare jāte tena bhuktā kumārikā || 73 ||
[Analyze grammar]

mūlavarmā mahīrājaṃ samāhūya sasainyakam |
vacanaṃ prāha namrātmā rājarāja vacaḥ kuru || 74 ||
[Analyze grammar]

prabhāvatīṃ śubhāṃ kanyāṃ nṛharāya dadāmyaham |
ityuktvā nṛharaṃ putraṃ samāhūya svamaṃdire |
dadau vedavidhānena sutāṃ ca nṛharāya vai || 75 ||
[Analyze grammar]

pakṣamātrāṃtare yakṣaḥ karabhastatra cāgataḥ |
daṃpatī pīḍayāmāsa jitvā sarvamahīpatīn || 76 ||
[Analyze grammar]

mahīrājastadā duḥkhī vatsajau balavattarau |
samāhūya kathitvāgre ruroda balavānbalī || 77 ||
[Analyze grammar]

dayālū vatsajau vīrau karabhāṃtamupeyatuḥ |
karabhastau samālokya tatraivāṃtardhimāgamat |
nāgapāśena tau baddhvā pīḍayāmāsa daṃpatī || 7 ||
[Analyze grammar]

iti śrutvā sa kṛṣṇāṃśaḥ karabhaṃ yakṣakiṃkaram |
baddhvā yogabalenaiva mocayāmāsa dampatī || 79 ||
[Analyze grammar]

bhrātarau tau samāgamya nāgapāśaṃ tu cāsinā |
chittvā mumoda balavānkoṭisvarṇaṃ gṛhītavān |
bhūmirājaḥ prasannātmā dehalīṃ mudito'gamat || 80 ||
[Analyze grammar]

sūta uvāca |
kāśmīre ca nṛpaścāsītkaikayo nāma viśrutaḥ |
daśa putrāśca tasyaiva kanyā ca madanāvatī || 81 ||
[Analyze grammar]

kāmaḥ prakāmaḥ sakāmo niṣkāmo nirapatrapaḥ |
jayaśca vijayaścaiva jayanto jayavāñjayaḥ || 82 ||
[Analyze grammar]

sa bhūpo bhūmirājaṃ ca samāhūya vaco'bravīt |
putraste vai saradano matkanyāṃ prāptumarhati || 83 ||
[Analyze grammar]

gaṃdharvassukalo nāma matkanyāṃ ca śubhānanām |
jyotsnāyāṃ niśi saṃhṛtya tayā sārdraṃ hi dīvyati || 84 ||
[Analyze grammar]

pūrṇimāyāṃ ca saṃprāptaḥ sa vai citrarathapriyaḥ |
vaiśākhasyāsite pakṣe cāṣṭamī cādya maṃgalā |
vadhaṃ kuru nṛpaśreṣṭha dehalīṃ gaṃtumarhasi || 85 ||
[Analyze grammar]

iti śrutvā mahīrājo lakṣasainyasamanvitaḥ |
gṛhītvā daṃpatī śīghraṃ dehalīnagaraṃ yayau || 86 ||
[Analyze grammar]

vaiśākhyāṃ sukhajātāyāṃ sukalonāma vīryavān |
gaṃdharvo daśa sāhasrai rurodha nagaraṃ ruṣā || 87 ||
[Analyze grammar]

nagarācca bahirjātā ye śūrā madavihvalāḥ |
hatvā tānsukalaḥ śīghraṃ rājñe duḥkhaṃ cakāra ha || 88 ||
[Analyze grammar]

bhayabhīto mahīrājo dhyātvā sarvamayīṃ śivām |
suṣvāpa niśi śuddhātmā tuṣṭābhūjjagadaṃbikā || 89 ||
[Analyze grammar]

kṛṣṇāṃśādīnbodhayitvā taiśca sārdhaṃ samāgamat |
teṣāṃ cāsīnmahadyuddhaṃ gaṃdharveṇa tadāhnikam || 90 ||
[Analyze grammar]

balakhāniśca balavāñchatagaṃdharvamuttamam |
tridināṃte ca saṃhatya sukhakhānistathaiva ca || 91 ||
[Analyze grammar]

sukalaśca tadā kruddho gāṃdharvīṃ ca sasarja ha |
bahudhā te hi gaṃdharvāstaiśca sārddhaṃ samārudhan || 92 ||
[Analyze grammar]

bhayabhītāstadā sarve rāmāṃśaṃ śaraṇaṃ yayuḥ |
āhlādaśca prasannātmā śāradāṃ sarvamaṃgalām || 93 ||
[Analyze grammar]

divāsūktena tuṣṭāva tadā prādurabhūcchivā || |
gaṃdharvānmohayitvāśu drāvayāmāsa śāradā || 94 ||
[Analyze grammar]

parājite ca gaṃdharve kṛṣṇāṃśo janamohanaḥ |
mahīrājamupāgamya koṭisvarṇaṃ gṛhītavān || 95 ||
[Analyze grammar]

ṣoḍaśābde ca kṛṣṇāṃśe saṃprāpte devipūjake |
mārgamāsaṃ tu saṃprāpte mardanaśca vivāhitaḥ || 96 ||
[Analyze grammar]

sūta uvāca |
puṃḍradeśe mahārājo nāgavarmā mahābalaḥ |
babhūva takṣakaparo dharmavāñjagatītale |||1 || 97 ||
[Analyze grammar]

patnī nāgavatī tasya takṣakasya sutā śubhā |
pituḥ śāpena sañjātā kaliṃgādhipateḥ sutā || 98 ||
[Analyze grammar]

daśaiva tanayāścāsankanyā tasya śubhānanā |
suvelā nāma vikhyātā rūpayauvanaśālinī || 99 ||
[Analyze grammar]

purohitaṃ samāhūya mahīrājāya praiṣayat |
sa gatvā kathayitvāgre mardano vīrato mayā || 100 ||
[Analyze grammar]

mahīrājastu tacchrutvā trilakṣabalasaṃyutaḥ |
maṃgalaṃ kārayāmāsa gatvā nāgapure śubhe || 101 ||
[Analyze grammar]

suvelā pitaraṃ prāha dehi me nāgabhūṣaṇam |
vivāhaṃ hi kariṣyāmi nocetprāṇāṃstyajāmyaham || 102 ||
[Analyze grammar]

iti śrutvā nāgavarmā mahīrājāntamāyayau |
suvelāyā abhiprāyaṃ varṇayāmāsa vistarāt || 103 ||
[Analyze grammar]

ityuktaḥ sa mahīrājo vismitobhūtsuduḥkhitaḥ |
preṣayāmāsa vai patraṃ yatrāhlādādayaḥ sthitāḥ || 104 ||
[Analyze grammar]

iti jñātvā tadā'hlādaḥ śūrapaṃcaśatāvṛtaḥ |
kṛṣṇāṃśavatsajaissārddhaṃ dināṃte ca samāgamat || 105 ||
[Analyze grammar]

śatayojanagāminyo vājinyaśca dviyāmake |
sahasrayojanaṃ vīryaṃ tāsāṃ caiva dine niśi || 106 ||
[Analyze grammar]

kalāṃśādudbhavā aśvā vājinā ca hareḥ svayam |
ratnāśvasya kalāṃśaśca kapoto haraṇībhavaḥ || 107 ||
[Analyze grammar]

gāyatro yobhavadvājī kālacakrapravartakaḥ |
tatkalāṃśātsamudbhūto ravidattaḥ papīhakaḥ |
hariṇī nāma tacchaktiḥ kalāṃśādbhūmimāgatā || 108 ||
[Analyze grammar]

sukhakhāniḥ papīhastho balakhāniḥ kapotagaḥ |
āhlādaśca karālastho biṃdulastho hareḥ kalā || 109 ||
[Analyze grammar]

gatvā te tu mahīrājaṃ natvā tuṃgāsanāṃ yayuḥ |
prasannaḥ sa mahīrājo vacanaṃ prāha namradhīḥ || 110 ||
[Analyze grammar]

mama putrāśca yuṣmābhistrayaḥ śūrā vivāhitāḥ |
tathaiva mardanaṃ vīraṃ samudvāhya sukhī bhava || 111 ||
[Analyze grammar]

iti śrutvā sa āhlādo gatvā bhūtalamuttamam |
rasātalaṃ ca vikhyātaṃ nāginīṃ prāha nirbhayaḥ || 112 ||
[Analyze grammar]

supto hi tava bhartā ca puṃḍarīkaḥ śubhānanaḥ |
bodhayāśu mahārājñi nāgānāṃ no dayāṃ kuru || 113 ||
[Analyze grammar]

ityuktā sāha taṃ vīraṃ puṃḍarīkaśca matpatiḥ |
ruṣāviṣṭaśca balavāndāhayecca vapustava || 114 ||
[Analyze grammar]

iti śrutvā vihasyāha tava bharturna no bhayam |
ityevaṃ vacanaṃ kṛtvā padbhyāṃ pucchamatāḍayat || 115 ||
[Analyze grammar]

prabuddhaśca tadā rājā nāgānāṃ ca mahābalaḥ |
jvālāmālāṃ svadehācca janayāmāsa vīryavān || 116 ||
[Analyze grammar]

dṛṣṭvā tadviṣamujjvālaṃ sa dhyātvā sarvamaṃgalām |
śamayāmāsa balavāndevīpūjanatatparaḥ || 117 ||
[Analyze grammar]

puṃḍarīkaḥ prasannātmā nāgabhūṣaṇamuttamam |
āhlādāya dadau śīghraṃ sarvaśṛṅgārasaṃyutam || 118 ||
[Analyze grammar]

āhlādastu hayārūḍho mahīrājāya dattavān |
vivāhaṃ kārayāmāsa vaivāhikavidhānataḥ |
koṭisvarṇaṃ nṛpātprāptaṃ gṛhītvā śīghramāyayau || 119 ||
[Analyze grammar]

hayavidyāsamārūḍhāste hayā gehamāgatāḥ |
jñeyāḥ paṃcaśataṃ sarve saśūrā gṛhamāyayuḥ || 120 ||
[Analyze grammar]

sūta uvāca |
madradeśeṣu yaścāsīnmadrakeśo mahābalaḥ |
pañcābdaṃ pūjayāmāsa svargavaidyau surottamau || 121 ||
[Analyze grammar]

tayośca varadānena daśa putrā babhūvire |
sutā kāntimatī jātā rūpayauvanaśālinī || 122 ||
[Analyze grammar]

sa mahīrājamāhūya trilakṣabalasaṃyutam |
dadau kanyāṃ vidhānena madreśaḥ sūryavarmaṇe || 123 ||
[Analyze grammar]

navoḍhāṃ tu tadā patnīṃ sūryavarmā gṛhītavān |
svagehāya yayau śīghraṃ mahīrājo balaissaha || 124 ||
[Analyze grammar]

karburonāma māyāvī vibhīṣaṇasuto balī |
rākṣasastatra saṃprāpto dṛṣṭvā kāṃtimatīṃ śubhām || 125 ||
[Analyze grammar]

madrakeśasya tanayāṃ divyaśobhāsamanvi tām |
jahāra paśyatāṃ teṣāṃ sahyādrigirimāyayau || 126 ||
[Analyze grammar]

mahīrājastadā duḥkhī vilalāpa bhṛśaṃ muhuḥ |
dehalīgehamāgamya dūtamāhūya satva ram || 127 ||
[Analyze grammar]

kṛṣṇāṃśaṃ preṣayāmāsa sa gatvā samavarṇayat |
jñātvā te tu hayārūḍhāḥ śūrāḥ paṃcaśatāvṛtāḥ || 128 ||
[Analyze grammar]

sahyādrigirimāgamya kṛṣṇāṃ śaḥ karburaṃ prati |
nirbhayo vacanaṃ prāha śṛṇu rākṣasasattama || 129 ||
[Analyze grammar]

vibhīṣaṇo bhaktarājastasya tvaṃ dayitaḥ sutaḥ |
tasmāttvayā na kartavyaṃ pāpaṃ vaṃśa vināśanam |
rāvaṇena purā sītā saṃhṛtā viditaṃ tava || 130 ||
[Analyze grammar]

iti śrutvā sa hovāca pureyaṃ dayitā priyā |
mama gaṃdharvatanayā muniśāpānmahīṃ gatā || 131 ||
[Analyze grammar]

ato'haṃ tadviyogena tyaktvā laṃkāṃ mahāpurīm |
madrakeśamahaṃ prāpya madrakeśabhayādaham |
na jahāra priyāṃ ramyāṃ tatroṣitvā dinaṃ bahu || 132 ||
[Analyze grammar]

adya me vaśagā sābhūnnāmnā kāṃtimatī śubhā |
jitvā māṃ ca gṛhāṇāśu samarthāśca vayaṃ sadā || 133 ||
[Analyze grammar]

iti śrutvā sa kṛṣṇāṃśaḥ khaḍgayuddhamacīkarat |
saptarātreṇa taṃ jitvā labdhvā kāṃtimatīṃ śubhām |
tadā ca dehalīṃ prāpya mahīrājāntamāyayau || 134 ||
[Analyze grammar]

koṭisvarṇaṃ dadau rājā kṛṣṇāṃśāya mahātmane |
sa vīro baṃdhubhiḥ sārdhaṃ pramadāvanamāyayau || 135 ||
[Analyze grammar]

sūta uvāca |
paṭṭanākhyapure rājā nāmnā pūrṇāmalo balī |
vasūnārādhāyāmāsa paṃcavarṣāntare mudā |
tadā prasannāste devā dadustasmai varaṃ śubham || 136 ||
[Analyze grammar]

varadānācca sañjātā daśa putrā mahīpateḥ |
vidyunmālā sutā jātā rūpayauvanaśālinī || 137 ||
[Analyze grammar]

tadvivāhārthamāhūya mahīrājaṃ mahābalam |
saptalakṣabalaiḥ sārddhaṃ tatputrāya sutāṃ dadau || 138 ||
[Analyze grammar]

mahīrājasuto bhīmaḥ patnīṃ prāpya manoramām |
gehamāgamya taiḥ sārddhaṃ dehalīṃ harṣamāptavān || 139 ||
[Analyze grammar]

tadā paiśācadeśasthaḥ sahodaśca mahīpatiḥ |
mlecchaiśca daśasāhasrairvidyunmālārthamudyataḥ || 140 ||
[Analyze grammar]

balidaityājñayā prāptaḥ kurukṣetraṃ śubhasthalam |
bhittvā mūrtīḥ surāṇāṃ goraktaistīrthajalaṃ kṛtam || 141 ||
[Analyze grammar]

patramālikhya balavānmahīrājāya dharmiṇe |
svadūtaḥ preṣitastena śrutvā bhūpo'bravīdidam || 142 ||
[Analyze grammar]

bhavānmlecchapatī rājā vidyunmālārthamudyataḥ |
māṃ śabdavedhinaṃ viddhi cauryadeśadhuraṃdharam || 143 ||
[Analyze grammar]

ityuktvā sa trilakṣaiśca kurukṣetramupāgataḥ |
tayoścāsīnmahadyuddhamahorātraṃ bhayānakam || 144 ||
[Analyze grammar]

niśīthe samanuprāpte jyeṣṭhe māsi tamomaye |
pātālādbalirāgatya daityāyutasamanvitaḥ || 145 ||
[Analyze grammar]

nṛpasainyaṃ jaghānāśu bhakṣayitvā punaḥ punaḥ |
bhayabhītastadā rājā śāradāṃ śaraṇaṃ yayau || 146 ||
[Analyze grammar]

etasminnaṃtare devāḥ kṛṣṇāṃśādyā mahābalāḥ |
kṣaṇamātreṇa saṃprāptāstadā padacarā mune || 147 ||
[Analyze grammar]

hatvā daityasahasrāṇi balidaityamupāyayuḥ |
deśajau vatsajau vīrau devasiṃhastathaiva ca |
svakhaḍgaistarpayāmāsa daityarājaṃ mahābalam || 148 ||
[Analyze grammar]

tadā prasanno balavāndaityarājo baliḥ svayam |
varaṃ vṛṇuta tānāha te tu śrutvābruvanvacaḥ || 149 ||
[Analyze grammar]

āryadeśaṃ ca te daityā nāgacchantu tvayā saha |
mlecchadeśaṃ sadā prāpya bhakṣadhvaṃ mlecchadharmagān || 150 ||
[Analyze grammar]

iti śrutvā vaco ghoraṃ vipriyaṃ ca baliḥ svayam |
kṛṣṇāṃśamudayaṃ gatvā tuṣṭāva parayā girā || 151 ||
[Analyze grammar]

tadā prasannaḥ kṛṣṇāṃśo vacanaṃ prāha nirbhayaḥ |
yāvadahaṃ bhūmivāsī tāvattvaṃ gehamāvasa |
tatpaścādbhūmimāgatya yathāyogyaṃ kuruṣva bhoḥ || 152 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā sahodo nīlasaṃyutaḥ |
paiśācaṃ deśamagamatpunaḥ prāpto rasātalam || 153 ||
[Analyze grammar]

bhūmirājaḥ prasannātmā koṭisvarṇaṃ dadau tadā |
gajārūḍhāśca te paṃca saṃyayuśca mahāvatīm || 154 ||
[Analyze grammar]

sūta uvāca |
varddhano bhūmirājasya sutaḥ sarvebhya uttamaḥ |
paṃcamābdavayā bhūtvā śrīdaṃ tuṣṭāva bhaktitaḥ |
varṣāṃtare ca bhagavāndadau sarvaṃ śubhaṃ nidhim || 155 ||
[Analyze grammar]

tatsarvanidhibhāvena nṛpakośaḥ samantataḥ |
pūrṇo babhūva kanakai rājarājaprabhāvataḥ || 156 ||
[Analyze grammar]

kiṃnarī nāma yā kanyā maṃkaṇasya prakīrtitā |
kuberaśca dadau tasmai varddhanāya priyāya ca |
iti te kathitaṃ sarvaṃ vivāhacaritaṃ mune || 157 ||
[Analyze grammar]

dhundhukāro mahāśūro lakṣasainyasamanvitaḥ |
brahmānaṃdamupāgamya yuddhārthāya tamāhvayat || 158 ||
[Analyze grammar]

ekatriṃśābdake prāpte kṛṣṇāṃśe balavattare |
ekākī malanāputro dṛṣṭvā sainyamupasthitam |
brahmāstraṃ cāpa ādhāya cārdhasainyamadāhayat || 159 ||
[Analyze grammar]

paṃcāyutāśca te śūrā bhayabhītā diśo gatāḥ |
dhundhukāro raṇaṃ tvaktvā bhūmirājamupāgamat || 160 ||
[Analyze grammar]

mahīrājastadā duḥkhī bhayabhītaḥ samaṃtataḥ |
mahīpatiṃ samāhūya candrabhaṭṭaṃ ca so'bravīt || 161 ||
[Analyze grammar]

kathaṃ jayo me bhavitā tatsarvaṃ maṃtrayāśu vai |
mahīpatistadā prāha śṛṇu bhūpaśiromaṇe || 162 ||
[Analyze grammar]

kṛtvā nārīmayaṃ veṣaṃ cāmuṇḍaṃ balaśālinam |
velāṃ matvā ca taddolāṃ brahmānaṃdāya cārpaya || 163 ||
[Analyze grammar]

catvāraste sutāḥ śūrā dhuṃdhukāreṇa saṃyutā |
chadmanā ca svaśastraiśca ghātayeyustamūrjitāḥ || 164 ||
[Analyze grammar]

iti śrutvā mahīrājo brahmānaṃdāya harṣitaḥ |
tathā kṛtvā dadau dolāṃ paṃcaśūraiśca pālitām || 165 ||
[Analyze grammar]

sāyaṃkāle tu saṃprāpte māghaśuklāṣṭamīdine |
velāvaṃśaśca cāmuṇḍo brahmānaṃdamupāyayau || 166 ||
[Analyze grammar]

chadmanā ca triśūlaṃ ca balātkṛtvā ripūdare |
ruroda balavāñchūraste tu śūrāḥ samāgatāḥ || 167 ||
[Analyze grammar]

tārako hṛdi taṃ bāṇaiḥ sūryavarmā ca tomaraiḥ |
bhīmaśca gadayā cātra varddhanaśca tadāsinā |
dhuṃdhukāraśca bhallena jaghāna ripumūrddhani || 168 ||
[Analyze grammar]

mūrchitaḥ patito bhūmau bahmānaṃdo mahābalaḥ |
mahadvraṇayutastatra svakhaṅgaṃ ca samādadat || 169 ||
[Analyze grammar]

bhīmasya ca śiraḥ kāyādvarddhanasya tathaiva ca |
chittvā tathaiva bhūmadhye sūryavarmāṇamāgataṃḥ || 170 ||
[Analyze grammar]

tārako dhuṃdhukāraśca cāmu ṇḍaśca tathaiva ca |
brahmānaṃdaṃ tadā tyaktvā mahīrājāntamāyayau || 171 ||
[Analyze grammar]

hateṣu teṣu putreṣu mahīrājo bhayāturaḥ |
velāpārśvamupāgamya ruroda bahu duḥkhitaḥ || 172 ||
[Analyze grammar]

iti śrutvā tadā velā dolāmāruhya satvaram |
brahmānaṃdaṃ yayau śīghraṃ mūrcchitaṃ taṃ dadarśa ha || 173 ||
[Analyze grammar]

kaniṣṭhāmṛtabhāvena velāyā balavāṃstadā |
utthāya rudatīṃ nārīṃ dadarśa rucirānvitām || 174 ||
[Analyze grammar]

kā tvaṃ kasya sutā ramyā saṃgrāme māmupasthitā |
jalaṃ dehi mahā subhūrvacanaṃ kuru supriyam || 175 ||
[Analyze grammar]

iti śrutvā tadā velā jalaṃ dattvā śucānvitā |
vacanaṃ prāha vai rātrau śṛṇu tvaṃ malanāsuta || 176 ||
[Analyze grammar]

velā nāma mahībhartuḥ sutāhaṃ tvāmupasthitā |
matpatiśca bhavāndhīraśchadmanā vaṃcakairhataḥ |
jīvanaṃ kuru rājeṃdra bhuṃkṣva bhogānmayā saha || 177 ||
[Analyze grammar]

ityuktaḥ sa tu tāmāha kalikāle samāgate |
jīvanānmaraṇaṃ śreṣṭhaṃ tasmānmadvacanaṃ kuru || 178 ||
[Analyze grammar]

harināgaramāruhya mayā sārddhaṃ śubhānane |
gatvā tīrthāni ramyāṇi saṃtyajāmi kalevaram || 179 ||
[Analyze grammar]

itpuktvā tau samāruhya pūrve ca kapilāntikam |
gatvā snātvā ca vidhivattatodhye jagmaturmudā || 180 ||
[Analyze grammar]

pṛthakpṛthaksutārthāni snātvā dattvā ca . jagmatuḥ |
dakṣiṇe setubaṃdhānte paścime dvārikāmanu || 181 ||
[Analyze grammar]

uttare badarīsthāne snātvā tīrthāni jagmatuḥ |
gaṃdhamādanamāgatya brahmānaṃdo mahābalaḥ || 182 ||
[Analyze grammar]

velāmuvāca vacanaṃ bhādraśuklāṣṭamīdine |
dehaṃ tyajāmi bho rājñi tārakaṃ jahi bhūtale || 183 ||
[Analyze grammar]

iti śrutvā tu sā prāha svāminmadvacanaṃ kuru |
kurukṣetraṃ mayā sārddhaṃ bhavānvai gaṃtumarhati || 184 ||
[Analyze grammar]

sthitvā tatra samasvānto bhaja tvaṃ sarvamaṃgalām |
ahaṃ mahāvatīṃ prāpya punarvai dehalīṃ prati || 185 ||
[Analyze grammar]

tārakaṃ ca tathā hatvā tvatsamīpaṃ vrajāmyaham |
ityuktaḥ sa tathetyuktvā brahmadhyānaparo'bhavat || 186 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃḍāparaparyāye kaliyugīyetihāsasamuccaye ekatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 31

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: