Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
yadā te cīnadeśasthāstadāhūto nṛpeṇa vai |
kāmapālena bho vipra lakṣaṇo nakulāṃśakaḥ || 1 ||
[Analyze grammar]

jayacaṃdra mahābhāga sāvadhānaṃ vacaḥ śṛṇu |
vaiśākhaśukla saptamyāṃ muhūrto'yaṃ dināgame || 2 ||
[Analyze grammar]

ato vai lakṣaṇo vīraścaikākī māṃ samāpnuyāt |
gṛhītvā matsutāṃ dolāṃ gamiṣyati tavāṃtikam || 3 ||
[Analyze grammar]

senānvitaṃ ca taṃ jñātvā mahīrājo mahābalaḥ |
grahīṣyati parājitya tasmādyogyaṃ vaco mama || 4 ||
[Analyze grammar]

iti tatratyavacanaṃ matvā rājā prasannadhīḥ |
lakṣaṇaṃ hastinīsaṃsthaṃ śataśūrasamanvitam || 5 ||
[Analyze grammar]

āhūya preṣayāmāsa kāmapālāya dhīmate |
mārge paṃcadinaṃ vīra uṣitvā tadgṛhaṃ yayau || 6 ||
[Analyze grammar]

tadā padmākaraḥ śyālo jñātvā lakṣaṇamāgatam |
bhūmirājaṃ samāhūya tena yuddhamacīkarat || 7 ||
[Analyze grammar]

lakṣaṇo nakulāṃśaśca dṛṣṭvā śatrumupasthitam |
svaśaraistarpayāmāsa rājarājaṃ mahābalam || 8 ||
[Analyze grammar]

mūrcchayitvā mahīrājaṃ hatvā paṃcaśataṃ balī |
kāmapālaṃ samāgamya natvā vāsamakārayat || 9 ||
[Analyze grammar]

utthitaśca mahīrājo gatvā padmākaraṃ prati |
vacanaṃ prāha kāryārthī śṛṇu mitra vaco mama || 10 ||
[Analyze grammar]

lakṣaṇo me mahāñchatrussa ca tvadgehamāgataḥ |
yadi dāsyasi taṃ baddhvā tvāṃ madaṃgaṃ karomyaham || 11 ||
[Analyze grammar]

iti śrutvā sa lobhātmā dattvā hālāhalaṃ viṣam |
baddhvā taṃ lakṣaṇaṃ vīraṃ mahīrājāya cārpayat |
hatvā tāñchataśūrāṃśca guptavārtāmakārayan || 12 ||
[Analyze grammar]

jñātvā tatpadminī nārī duḥkhitālapya vai bhṛśam |
caṃḍikāṃ pūjayāmāsa patimaṃgalahetave || 13 ||
[Analyze grammar]

tadā prasannā sā devī varadā sarvamaṃgalā |
āśvāsya padminīṃ nārīṃ lakṣaṇāṃtamupāyayau || 14 ||
[Analyze grammar]

svapne tamāha sā devī hrīṃ phaṭ gheghe japaṃ kuru |
asya maṃtraprabhāvācca sarvavighnaḥ praṇaśyati || 15 ||
[Analyze grammar]

sa buddhvā lakṣaṇo vīrastaṃ maṃtraṃ ca jajāpa ha |
āṣāḍhe māsi saṃprāpte kṛṣṇāṃśādyā gṛhaṃ yayuḥ || 16 ||
[Analyze grammar]

tālanaśca yutastābhyāṃ kalyakubjamupāyayau |
na dṛṣṭo lakṣaṇo vīro jayacaṃdrapriyaṃkaraḥ |
jñātvā tatkāraṇaṃ taiśca kṛtaṃ yogamayaṃ vapuḥ || 17 ||
[Analyze grammar]

dhānyapālaḥ kāṃsyadhārī vīṇādhārī ca tālanaḥ |
lallasiṃho mṛdaṃgāṃko yayuste vai mahāvatīm || 18 ||
[Analyze grammar]

sabhāṃ parimalasyaiva gatvā te yogarūpiṇaḥ |
cakrurgānaṃ mudā yuktāḥ sarve te mohamāgatāḥ || 19 ||
[Analyze grammar]

prasannaśca tadā rājā muktāmālāṃ svakaṇṭhagām |
tālanāya dadau prītyā tābhyāṃ svarṇāṃgulīyake || 20 ||
[Analyze grammar]

tadā te harṣitāḥ sarve kṛṣṇāṃśaṃ prati cāyayuḥ |
jñātvā kṛṣṇāṃśa evāpi dhṛtvā yogamayaṃ vapuḥ |
yayau biṃdugaḍhaṃ vīrastālanādyaissamanvitaḥ || 21 ||
[Analyze grammar]

haṭṭamadhye samāgamya kṛtvā rāsotsavaṃ śubham |
gehaṃ padmākarasyaiva gatvā te nanṛturmudā || 22 ||
[Analyze grammar]

etasminnaṃtare sarvā yoṣitastatra cāgatāḥ |
veṇuvādyavṛtaṃvīraṃ kṛṣṇāṃśaṃ dadṛśurmuhuḥ |
mohitāstasya gānena jaḍībhūtā dhanaṃ daduḥ || 23 ||
[Analyze grammar]

tadā tu padminī nārī sarvalakṣaṇasaṃyutā |
jñātvā kṛṣṇāṃśamevāpi ruroda ciramāturā || 24 ||
[Analyze grammar]

uvāca ca vilapyāśu matpatirla kṣaṇo balī |
mahīrājena śūreṇa kārāgāre balātkṛtaḥ |
ahaṃ yoṣā bhavānyogī kathaṃ kāryaṃ bhaviṣyati || 25 ||
[Analyze grammar]

iti śrutvā tu sa nṛpo bhujamutthāpya satvaram |
āśvāsya padminīṃ nārīṃ yayuste dehalīṃ prati |
rājadvāramupāgamya kṛṣṇāṃśassa nanarta ha || 26 ||
[Analyze grammar]

mahīrājastu balavānprasannastasyalīlayā |
vāṃchitaṃ brūhi kṛṣṇāṃśa sarvaṃ yogindadāmyaham || 27 ||
[Analyze grammar]

iti śrutvā bhūpavaco vihasyovāca taṃ prati |
kārāgāraṃ lohamayaṃ nṛpayogyaṃ ca me nṛpa |
darśayāśu svakīyaṃ vai bhavānbhūpaśiromaṇiḥ || 28 ||
[Analyze grammar]

iti śrutvā sa nṛpatirmohitaḥ kṛṣṇalīlayā |
darśayitvā ca vai śīpraṃ punastebhyo dadau dhanam || 29 ||
[Analyze grammar]

tataste yoginassarve saṃprāpya ca mahāvatīm |
natvā parimalaṃ bhūpaṃ gaditvā sarvakāraṇam || 30 ||
[Analyze grammar]

svasenāṃ sajjayāmāsa cāhlādaśca nṛpājñayā |
pañcalakṣaṃ mahāvatyā hayārūḍhāssamāsthitāḥ || 31 ||
[Analyze grammar]

tālanassapta lakṣāṇi sainyānyāhūya cāgataḥ |
evaṃ dvādaśalakṣāṇi kṣatriyā raṇadurmadāḥ |
dehalīṃ ca samājagmussarvaśastrasamanvitāḥ || 32 ||
[Analyze grammar]

etasminnaṃtare mantrī cadrabhaṭṭo viśāradaḥ |
sarvaśāstrārthakuśalo vaiṣṇavīśaktipūjakaḥ || 33 ||
[Analyze grammar]

mahīrājaṃ samāgamya vacaḥ prāha śṛṇuṣva bhoḥ |
mayā vai ca rahaḥ krīḍā dṛṣṭā devīprasādataḥ || 34 ||
[Analyze grammar]

tatrodayaśca kṛṣṇāṃśaḥ pūrṇabrahmāṇamāgamat |
vacaḥ prāha prasannātmā śṛṇu tvaṃ sattvavigraha || 35 ||
[Analyze grammar]

agnivaṃśavināśāya cādya yāsyāmi dehalīm |
hatvāhaṃ kauravāṃśāṃśca sthāpayitvā kaliṃ bhuvi || 36 ||
[Analyze grammar]

punastavāntikaṃ prāpya rahaḥ krīḍāṃ karomyaham |
ityuktvā biṃdulārūḍhaḥ sa vīrastvāmupa sthitaḥ |
ityahaṃ dṛṣṭavānbhūpa kṛṣṇāṃśaṃ yoganidrayā || 37 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā sa bhūpo vismayānvitaḥ |
bhayabhītaḥ sahasrāṇi śūrānāhūya satvaram |
tebhyaśca lakṣaṇaṃ dattvā vacanaṃ prāha tānprati || 38 ||
[Analyze grammar]

padmākarāya bhūpāya gatvā dattvāśu lakṣaṇam |
mamāntikamupāgamya kāraṇaṃ vadatāśu tat || 39 ||
[Analyze grammar]

iti śrutvā tu te sarve vahnivaṃśyā mahābalāḥ |
gatvā tatra tathā kṛtvā mahīrājamupāgaman || 40 ||
[Analyze grammar]

bhagadaṃtaśca teṣāṃ tu sahasrāṇāṃ ca nāyakaḥ |
mahīrājaṃ vacaḥ prāha śṛṇu tannṛpabhāṣitam || 41 ||
[Analyze grammar]

padminī me svasā rājan guptavidyāviśāradā |
tayā yajñapatirdevaḥ samyagārādhitaḥ purā || 42 ||
[Analyze grammar]

dattastena varo ramyo hyantardhānamayaḥ paraḥ |
sā tu taṃ lakṣaṇaṃ kāṃtamaṃtardhānaṃ kariṣyati |
iti śrutvā sa nṛpatiḥ paramānandamāptavān || 43 ||
[Analyze grammar]

etasminnaṃtare prāptāḥ kṛṣṇāṃśādyā mahābalāḥ |
rurudhurdehalīṃ sarvāṃ mahīrājena pālitām || 44 ||
[Analyze grammar]

sa tadā pṛthivīrājo gṛhītvā bahubhūṣaṇam |
sarvebhyaśca dadau premṇā vacanaṃ prāha namradhīḥ || 45 ||
[Analyze grammar]

lakṣaṇo nāma te rājā kārāgāre na vai mama |
yadi mannagare cāsti tarhi te roṣa īdṛśaḥ || 46 ||
[Analyze grammar]

ityuktvā taṃ ca kṛṣṇāṃśaṃ darśayāmāsa vai gṛham || |
mahādevasya śapathaṃ kṛtavānbhūpatirbhayāt || 47 ||
[Analyze grammar]

tadodayo bhūpavacaḥ satyaṃ matvā suduḥkhitaḥ |
svakīyaiḥ saha saṃprāpto grāmaṃ biṃdugaḍhaṃ śubham || 48 ||
[Analyze grammar]

kāmapālastu tacchrutvā kṛṣṇāṃśāgamanaṃ balī |
baliṃ bahuṃ gṛhītvāśu kṛṣṇāṃśaṃ śaraṇaṃ yayau |
prāṃjaliḥ praṇato bhūtvā vacanaṃ prāha bhīrukaḥ || 49 ||
[Analyze grammar]

sutā me padminī nārī lakṣaṇena samanvitā |
na jñātvā kva gatā'smābhissatyaṃ satyaṃ bravīmyaham || 50 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā kṛṣṇāṃśaḥ svabalaissaha |
kānyakubjaṃ samāgatya jayacandramuvāca ha || 51 ||
[Analyze grammar]

bhrātṛjastava bhūpāla padminyā lakṣaṇo'nvitaḥ |
kāmapālagṛhe nāsti niścito bahudhā mayā || 52 ||
[Analyze grammar]

na jāne kva gato rājā mama prāṇasamo bhuvi |
yadi bhūpa na paśyāmi satyaṃ prāṇāṃstyajāmyaham || 53 ||
[Analyze grammar]

hā ratnabhānutanaya viṣṇubhakta śubhaṃkara |
svamitraṃ māṃ parityajya kāṃ diśaṃ gatavānbhavān |
ityuktvā mūrchitaścāsītkṛṣṇāṃśo vaiṣṇavapriyaḥ || 54 ||
[Analyze grammar]

tadā svarṇavatī devī svadāsyā śobhayā saha |
dhṛtvā śukamayaṃ rūpaṃ tatrāgatya svamūrtigā || 55 ||
[Analyze grammar]

tayā saṃpreṣitā śobhā mlecchamāyāviśāradā |
jayacaṃdramupāgamya dhṛtvā divyamayaṃ vapuḥ || 56 ||
[Analyze grammar]

uvāca vacanaṃ tatra śṛṇu bhūpaśiromaṇe |
māyāvinī ca māṃ viddhi śobhanāṃ nāma viśrutām || 57 ||
[Analyze grammar]

daṃpatī tava bhūpāla saṃhṛtau yena yatra vai |
tatrāhaṃ ca gamiṣyāmi mahāmadasamanvitā || 58 ||
[Analyze grammar]

āhlādaścendulo vīro devo vai tālano balī |
kṛṣṇāṃśapālitāssarve yāsyāmo bhūpate vayam || 59 ||
[Analyze grammar]

ityuktvā śobhanā veśyā kṛtvā yogamayaṃ vapuḥ |
mahāmadaṃ samāruhya paiśācaṃ rudrakiṃkaram |
prayayau tānpuraskṛtya yogiveṣānmahāba lān || 60 ||
[Analyze grammar]

āhlādo gajasaṃstho vai karālārūḍha indulaḥ |
tālanaḥ siṃhinīsaṃstho devasiṃho manorathe |
kṛṣṇāṃśo bindulārūḍho nartayāmāsa taṃ hayam || 61 ||
[Analyze grammar]

kāmarūpamayaṃ deśaṃ śatayojanagāminaḥ |
balavaṃtaśca saṃprāptā gehegehe janejane |
lakṣaṇaṃ śodhayāmāsurna prāptāstatra taṃ nṛpam || 62 ||
[Analyze grammar]

punarmayūranagaraṃ śobhanā taiḥ samanvitā |
cinvatī taṃ manuṣyeṣu na prāptā tatra vai nṛpam || 63 ||
[Analyze grammar]

punarinnagaḍhagrāmaṃ śobhanā ca janejane |
lakṣaṇaṃ mṛgayāmāsa na prāpa tatra lakṣaṇam || 64 ||
[Analyze grammar]

gatvā bāhlīkanagaraṃ śobhanā taissamanvitā |
lakṣaṇaṃ ca nṛpaśreṣṭhaṃ nāpaśyattatra duḥkhitā || 65 ||
[Analyze grammar]

punaḥ svadeśamāgamya bāhlīkaṃ mlecchavāsinam |
markaṭeśvaramīśānaṃ tatrāha vanavāsinam |
pūjayitvā ca sā veśyā gānanṛtyaparābhavat || 66 ||
[Analyze grammar]

sa devo bhūmimadhyāt samāgamya mudānvitaḥ |
kṛṣṇāṃśaṃ praṇato bhūtvā'bravīnmlecchaprapūjitaḥ || 67 ||
[Analyze grammar]

ahaṃ kālāgnirudreṇa bhūmigarte suropitaḥ |
asamarthaṃ ca māṃ viddhi gaccha vīra yathāsukham || 68 ||
[Analyze grammar]

iti śrutvā ca sā śobhā nirāśābhūttadā svayam || 69 ||
[Analyze grammar]

punaḥ svarṇavatīṃ prāpya sarvamevā dito'bravīt |
triṃśadabdaiśca kṛṣṇāṃśe caitraśukla samāgate || 70 ||
[Analyze grammar]

tānāśvāsya suvarṇāṃgī pūjayāmāsa caṃḍikām |
navarātraṃ gataṃ tasyā bhojanācchādanaṃ vinā |
niśīthānte tamaḥprāpte gatvāha jagadambikā || 71 ||
[Analyze grammar]

padminī nāma yā nārī maṇidevasya vai priyā |
jātā sā kāmapālasya gṛhe yajñāvamānitā || 72 ||
[Analyze grammar]

senāpatiḥ kuberasya maṇidevo hi sa smṛtaḥ |
pūrvaṃ hi bhīmasenena yakṣayuddheṣu ghātitaḥ || 73 ||
[Analyze grammar]

tadā tatpadminī nārī devadevamumāpatim |
tuṣṭāva ca nirāhārā matpatiṃ dehi śaṃkara || 74 ||
[Analyze grammar]

śatavarṣāṃtare devo mahādeva uvāca tām |
kalau vikramakāle hi śatadvādaśake'ntike || 75 ||
[Analyze grammar]

nakulāṃśaṃ ca saṃprāpya bhuktvā tena mahatsukham |
tadviyogena saṃtyajya dehaṃ padmānuvāsitam |
svapatiṃ ca tadā prāpya kailāsaṃ punareṣyasi || 76 ||
[Analyze grammar]

mahāvatīṃ purīṃ ramyāṃ rāṣṭrapālāya śāradā |
kariṣyati tadā devī maṇidevastu tvatpatiḥ || 77 ||
[Analyze grammar]

tayā viracito bhūmau grāmarakṣārthamudyataḥ |
prāptastvāṃ padminīṃ nārīṃ kailāsaṃ punareṣyati || 78 ||
[Analyze grammar]

ataḥ svarṇavati tvaṃ vai kailāsaṃ guhyakālayam |
gatvāśu padminīṃ tatra bodhayāśu vacaḥ kuru || 79 ||
[Analyze grammar]

iti śrutvā svarṇavatī padminīṃ prati cāgamat |
vṛttāṃtaṃ kathayitvāgre padminīṃ tu dayāturā || 80 ||
[Analyze grammar]

kāmapālagṛhaṃ prāpya tatra vāsamakārayat |
svarṇavatyapi saṃprāptā tadā śīghraṃ mahāvatīm || 81 ||
[Analyze grammar]

tasyāṃ gatāyāṃ gehe vai padminyā likhitaṃ śubham |
patraṃ parimalo rājā vartayāmāsa harṣitaḥ || 83 ||
[Analyze grammar]

āgaccha senayā sārddhaṃ kṛṣṇāṃśa balavattara |
jitvā padmākaraṃ baṃdhuṃ matpatiṃ mocayāśu vai |
bhūtale lakṣaṇo rājā sthitaḥ padmākarārtigaḥ || 83 ||
[Analyze grammar]

iti jñātvā ca kṛṣṇāṃśo lakṣadvādaśasenayā |
rurodha nagarīṃ sarvāṃ kāmapālena rakṣitām || 84 ||
[Analyze grammar]

kāmapālastu balavāṃstrilakṣabalasaṃyutaḥ |
sutājñayā yayau yuddhaṃ sārddhaṃ padmākareṇa vai || 85 ||
[Analyze grammar]

tayoścāsīnmahadyuddhaṃ senayorubhayostadā |
ahorātrapramāṇena bhūpasenā parājitā || 86 ||
[Analyze grammar]

padminīṃ śaraṇaṃ prāpya tadā bhrātā pitā sthitaḥ |
tayorvijayamevāśu yathāprāptaṃ cakāra sā |
antarddhānamayaṃ patraṃ tayorarthe ca sā dadau || 87 ||
[Analyze grammar]

tau tatrāntarhitau bhūtvā svakhaḍgena riporbalam |
ayutaṃ jaghnaturmattau tadā te vismayaṃ gatāḥ || 88 ||
[Analyze grammar]

tālanādyā raṇaṃ tyaktvā kṛṣṇāṃṇaśaṃ śaraṇaṃ yayuḥ |
kṛṣṇāṃśo'pi tadā duḥkhī dhyātvā sarvamayīṃ śivām || 89 ||
[Analyze grammar]

divyadṛṣṭistato jātaḥ saṃprāpya tamayudhyata |
nabhogataṃ kāmapālaṃ tathā padmākaraṃ nṛpam || 90 ||
[Analyze grammar]

baddhvā tatra mudāviṣṭo lakṣaṇaṃ prāpya nirbhayaḥ |
dolāmāropya tāṃ devīṃ svagehāya mudā yayau || 91 ||
[Analyze grammar]

jayacaṃdrāya bhūpāya dattvā vai tau ca daṃpatī |
lakṣaṇaṃ padminīṃ caiva kṛtakṛtyastadābhavat || 92 ||
[Analyze grammar]

jayacaṃdro'pi balavāndṛṣṭvā gehe svadaṃpatī |
dadau dānaṃ dvijātibhyo bhūpatiṃ samamocayat |
jyeṣṭhe māsi site pakṣe kṛṣṇāṃśo gehamāgataḥ || 93 ||
[Analyze grammar]

iti te kathitaṃ vipra kṛṣṇāṃśacaritaṃ śubham |
punaste kathayiṣyāmi dṛṣṭaṃ yogabalena vai || 94 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃḍāparaparyāye kaliyugīyetihāsasamuccaye triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 30

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: