Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
aṣṭāviṃśābdake prāpte kṛṣṇāṃśe balavattare |
kārtikyāmiṃduvāre ca kṛttikāvyatipātabhe || 1 ||
[Analyze grammar]

kṛṣṇāṃśo'yutasenāḍhyaḥ svarṇavatyā samanvitaḥ |
vivāhamukuṭasyaiva saṃtyāgāya yayau mudā || 2 ||
[Analyze grammar]

pavitramutpalāraṇyaṃ vālmīkimunisevitam |
gaṃgākūle brahmamayaṃ lohakīlakamuttamam || 3 ||
[Analyze grammar]

tatra gatvā sa śuddhātmā puṣpavatyā samanvitaḥ |
gosahasraṃ ca viprebhyo dadau snāne prasannadhīḥ || 4 ||
[Analyze grammar]

etasminnaṃtare prāptā mlecchajātisamudbhavā |
śobhā nāma mahāramyā veśyā paramasundarī || 5 ||
[Analyze grammar]

sā dadarśa paraṃ ramyaṃ kṛṣṇāśaṃ puruṣottamam |
taddṛṣṭimohamāpannā vyākulā cābhavatkṣaṇāt || 6 ||
[Analyze grammar]

mūrcchitāṃ tāṃ samālokya kṛṣṇāṃśaḥ sarvamohanaḥ |
svanivāsamupāgamya viprānāhūya pṛṣṭavān || 7 ||
[Analyze grammar]

aṣṭādaśa purāṇāni kena proktāni kiṃ phalam |
brūta me viduṣāṃ śreṣṭhā vedaśāstraparāyaṇāḥ || 8 ||
[Analyze grammar]

iti śrutvā vaco ramyaṃ vidvāṃsaḥ śāstrakovidāḥ |
abruvanvacanaṃ ramyaṃ kṛṣṇāṃśaṃ sarvadharmagam || 9 ||
[Analyze grammar]

parāśareṇa racitaṃ purāṇaṃ viṣṇudaivatam |
śivena racitaṃ skāṃdaṃ pādmaṃ brahmamukhodbhavam || 10 ||
[Analyze grammar]

śukaproktaṃ bhāgavataṃ brāhmaṃ vai brahmaṇā kṛtam |
gāruḍaṃ hariṇā proktaṃ ṣaḍ vai sāttvikasaṃbhavāḥ || 11 ||
[Analyze grammar]

matsyaḥ kūrmo nṛsiṃhaśca vāmanaḥ śiva eva ca |
vāyuretatpurāṇāni vyāsena racitāni vai || 12 ||
[Analyze grammar]

rājasāḥ ṣaṭ smṛtā vīra karmakāṃḍamayā bhuvi |
mārkaṃṇḍeyaṃ ca vārāhaṃ mārkaṇḍeyena nirmitam || 13 ||
[Analyze grammar]

āgneyamaṃgirāścaiva janayāmāsa cottamam |
liṃgabrahmāṃḍake cāpi taṃḍinā racite śubhe |
mahādevena lokārthe bhaviṣyaṃ racitaṃ śubham || 14 ||
[Analyze grammar]

tāmasāḥ ṣaṭ smṛtāḥ prājñaiḥ śaktidharmaparāyaṇāḥ |
sarveṣāṃ ca purāṇānāṃ śreṣṭhaṃ bhāgavataṃ smṛtam || 15 ||
[Analyze grammar]

ghore bhuvi kalau prāpte vikramo nāma bhūpatiḥ |
kailāsādbhuvamāgatya munīnsarvānsamāhvayat || 16 ||
[Analyze grammar]

tadā te munayassarve naimiṣāraṇyavāsinaḥ |
sūtaṃ sañcodayāmāsusteṣāṃ tacchravaṇāya ca |
proktānyupapurāṇāni sūtenāṣṭādaśaiva ca || 17 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ kṛṣṇāṃśo dharmatatparaḥ |
śrutvā bhāgavataṃ śāstraṃ saptame'hni mahottamam || 18 ||
[Analyze grammar]

dadau dānāni viprebhyo gosuvarṇamayāni ca |
brāhmaṇānbhojayāmāsa sahasraṃ vedatatparān || 19 ||
[Analyze grammar]

tadā tu bhikṣukī bhūtvā śobhā nāma madāturā |
māyāṃ kṛtavatī prāpya kṛṣṇāṃśo yatra vai sthitaḥ || 20 ||
[Analyze grammar]

dhyātvā mahāmadaṃ vīraṃ paiśācaṃ rudrakiṃkaram |
māyāṃ sā janayāmāsa sarvapāṣāṇakāriṇīm || 21 ||
[Analyze grammar]

dṛṣṭvā svarṇavatī devī tāṃ māyāṃ śobhayodbhavām |
chittvā cāhlādya vāmāṃgīṃ svagehaṃ gaṃtumudyatā || 22 ||
[Analyze grammar]

sā veśyā tu śucāviṣṭā tasyāḥ śṛṃgāramuttamam |
svarṇayaṃtrasthitaṃ ramyaṃ lakṣadravyopamūlyakam |
saṃhṛtya māyayā dhūrtā deśaṃ vāhlīkamāyayau || 23 ||
[Analyze grammar]

kalpakṣetramupāgamya netrasiṃhasamudbhavā |
veśyayā mama śṛṃgāraṃ hṛtaṃ jñātvā suduḥkhitā || 24 ||
[Analyze grammar]

kṛṣṇāṃśaṃ vacanaṃ prāha gacchagaccha mahābala |
gṛhītvā mama śṛṃgāraṃ śīghramāgaccha māṃ prati || 25 ||
[Analyze grammar]

guṭikeyaṃ mayā vīra racitā tāṃ mukhena ca |
dhūrtamāyāvināśāya tava maṃgalahetave || 26 ||
[Analyze grammar]

iti śrutvā tathā kṛtvā kṛṣṇāṃśassarvamohanaḥ |
śūkarakṣetramāgamya tatra veśyāṃ dadarśa ha || 27 ||
[Analyze grammar]

sā tu veśyā ca taṃ vīraṃ dṛṣṭvā kandarpakāriṇam |
racayitvā punarmāyāṃ tadaṃtikamupāgatā || 28 ||
[Analyze grammar]

tadā sā niṣphalībhūya ruroda karuṇaṃ bahu |
rudatīṃ tāṃ samālokya dayālussa prasannadhīḥ || 29 ||
[Analyze grammar]

gṛhītvā sarvaśṛṃgāraṃ vacanaṃ prāha nirbhayaḥ |
kiṃ rodiṣi mahābhāge satyaṃ kathaya mā ciram || 30 ||
[Analyze grammar]

sāha me saharo nāma bhrātā prāṇasamapriyaḥ |
nāṭyaiśca pañcasāhasraiḥ sahito maraṇaṃ gataḥ || 31 ||
[Analyze grammar]

ato raumi mahābhāga saṃprāptā śaraṇaṃ tvayi |
ityuktvā māyayā dhūrtā kṛtvā śavamayāntyajān || 32 ||
[Analyze grammar]

tasmai pradarśayāmāsa nijakāryaparāyaṇā |
ruditvā ca punastatra prāṇāṃstyaktuṃ samudyatā || 33 ||
[Analyze grammar]

dayālussa ca kṛṣṇāṃśastāmāha karuṇaṃ vacaḥ |
kathaṃ te jīvayiṣyanti śobhane kathayāśu me || 34 ||
[Analyze grammar]

sāha vīra tavāsye tu saṃsthitā guṭikā śubhā |
dehi me kṛpayā vīra jīvayiṣyanti te tathā || 35 ||
[Analyze grammar]

ityuktastu tayā vīro dadau tasyai ca tadvasu |
tadā prasannā sā dhūrtā kṛtvā śukamayaṃ vapuḥ |
paṃjarasthamupādāya kṛṣṇāṃśaṃ kāmavihvalā || 36 ||
[Analyze grammar]

bāhlīkadeśamāgamya sāraṭṭanagaraṃ śubham |
uvāsa ca svayaṃ gehe kṛtvā divyamayaṃ vapuḥ || 37 ||
[Analyze grammar]

niśīthe samanuprāpte kṛtvā taṃ nararūpiṇam |
āliliṃga hi kāmārtā kṛṣṇāṃśaṃ dharmakovidam || 38 ||
[Analyze grammar]

dṛṣṭvā tāṃ sa tathābhūtāṃ kṛṣṇāṃśo jagadaṃbikām |
tuṣṭāva manasā dhīro rātrisūktena namradhīḥ || 39 ||
[Analyze grammar]

tadā sā sveḍinī bhūtvā tyaktvā kṛṣṇāṃśamuttamam |
punaḥ śukamayaṃ kṛtvā ciṃciṇīvṛkṣamāruhat || 40 ||
[Analyze grammar]

tadā svarṇavatī devī bodhitā viṣṇumāyayā |
kṛtvā śyenīmayaṃ rūpaṃ tatra gatvā mudānvitā |
dadarśa śukabhūtaṃ ca kṛṣṇāṃśaṃ yogatatparam || 41 ||
[Analyze grammar]

etasminnaṃtare veśyā punaḥ kṛtvā śubhaṃ vapuḥ |
narabhūtaṃ ca kṛṣṇāṃśaṃ vacanaṃ prāha namradhīḥ || 42 ||
[Analyze grammar]

aye prāṇapriya svāminbhaja māṃ kāmavihvalām |
pāhi māṃ ratidānena dharmajñosi bhavānsadā || 43 ||
[Analyze grammar]

ityuktassa tu tāmāha vacanaṃ śṛṇu śobhane |
te āryavartmasthitohaṃ vai vedamārgaparāyaṇaḥ || 44 ||
[Analyze grammar]

vivāhitāṃ śubhāṃ nārīṃ yo bhajeta ṛtau na hi |
sa pāpī narakaṃ yāti tiryyagyonimayaṃ smṛtam |
ataḥ parastriyā bhogo jñeyo vai nirayapradaḥ || 45 ||
[Analyze grammar]

iti śrutvā tu sā prāha viśvāmitreṇa dhīmatā |
śṛṃgiṇā ca mahāprājña veśyāsaṃgaḥ kṛtaḥ purā |
na ko'pi narakaṃ prāptastasmānmāṃ bhaja kāminīm || 46 ||
[Analyze grammar]

punaścāha sa kṛṣṇāṃśaḥ kṛttaṃ pāpaṃ tapobalāt |
tābhyāṃ ca muniyugmābhyāmasamartho hi sāṃpratam || 47 ||
[Analyze grammar]

arddhāṃgaṃ puruṣasya strī maithune ca viśeṣataḥ |
ahamāryaśca bhavatī veśyā ca bahubhoginī || 48 ||
[Analyze grammar]

ṛci śabdaśca pūrvāsyājjāta ṛgjassanātanaḥ |
yogajaścaiva yaḥ śabdo dakṣiṇāsyādyajurbhavaḥ || 49 ||
[Analyze grammar]

taddhitāntaśca yaśśabdaḥ paścimāsyācca sāmajaḥ |
chandobhūtāśca ye śabdās te sarve brāhmaṇapriyāḥ |
kevalo varṇamātraśca sa śabdo'tharvajaḥ smṛtaḥ || 50 ||
[Analyze grammar]

pañcamāsyācca ye jātāḥ śabdāḥ saṃsārakāriṇaḥ |
te sarve prākṛtā jñeyāścaturlakṣavibhedinaḥ || 51 ||
[Analyze grammar]

hitvā tānyo hi śuddhātmā caturvedaparāyaṇaḥ |
sa vai bhavāṭavīṃ tyaktvā padaṃ gacchatyanāmayam || 52 ||
[Analyze grammar]

na vadedyāvanīṃ bhāṣāṃ prāṇaiḥ kaṃṭhagatairapi |
gajairāpīḍayamāno'pi na gacchejjainamaṃdiram || 53 ||
[Analyze grammar]

ityevaṃ smṛtivākyāni muninā paṭhitāni vai |
kathaṃ tyājyo mayā dharmassarvalokasukhapradaḥ || 54 ||
[Analyze grammar]

iti śrutvā tu sā veśyā mlecchāyāścāṃśasaṃbhavā |
śobhanā nāma raṃbhorūrmahākrodhamupāyayau || 55 ||
[Analyze grammar]

vetasaistāḍayitvā taṃ punaḥ kṛtvā śukaṃ svayam |
na dadau bhojanaṃ tasmai phalāhāraṃ śukāya vai || 56 ||
[Analyze grammar]

tadā svarṇavatī devī kṛtvā nārīmayaṃ vapuḥ |
maśakīkṛtya taṃ vīraṃ tatraivāntardadhe tu sā || 57 ||
[Analyze grammar]

punaḥ śyenīvapuḥ kṛtvā taddeśādyātumudyatā |
pṛṣṭhamāropya maśakaṃ mayūranagaraṃ yayau || 58 ||
[Analyze grammar]

makaraṃdastu tāṃ dṛṣṭvā kṛṣṇāṃśena samanvitām |
netrapālasya tanayāṃ nāmnā svarṇavatī balī |
caraṇāvupasaṃgṛhya svagehe tāmavāsayat || 59 ||
[Analyze grammar]

śobhanāpi ca saṃbudhya pañjarāntamupasthitā |
na dadarśa śukaṃ ramyaṃ mūrchitā cāpatadbhuvi || 60 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi vinā taṃ ramaṇaṃ param |
ityeva bahudhālapya madahīnapuraṃ yayau || 61 ||
[Analyze grammar]

tatra sthitaṃ ca paiśācaṃ māyāmadaviśāradam |
mahāmadaṃ ca saṃpūjya svadehaṃ tyaktumudyatā || 62 ||
[Analyze grammar]

mahāmadastu saṃtuṣṭo gatvā vai śivamaṃdiram |
marusthaleśvaraṃ liṃgaṃ tuṣṭāvārṣabhabhāṣayā || 63 ||
[Analyze grammar]

tadā prasanno bhagavānvacanaṃ prāha sevakam |
svarṇavatyā hṛto vīraḥ kṛṣṇāṃśaścāryadharmagaḥ |
mayā saha samāgaccha mayūranagaraṃ prati || 64 ||
[Analyze grammar]

ityuktastena paiśāco naṭaiḥ paṃcasahasrakaiḥ |
tayā saha yayau tūrṇaṃ sahureṇaṃ samanvitaḥ || 65 ||
[Analyze grammar]

indulaśca tathāhlādo bodhito viṣṇumāyayā |
trilakṣabalasaṃyukto devasiṃhena saṃyutaḥ |
mayūranagaraṃ prāpya makaraṃdamupāyayau || 66 ||
[Analyze grammar]

tadā tu śobhanā veśyā sahureṇa balaissaha |
cakāra bhairavīṃ māyāṃ sarvaśatrubhayaṃkarīm || 67 ||
[Analyze grammar]

sarvataścotthito vāto mahāmeghasamanvitaḥ |
pataṃti bahudhā colkāḥ śarkarāvarṣaṇe ratāḥ || 68 ||
[Analyze grammar]

dṛṣṭvā tāṃ bhairavīṃ māyāṃ tamobhūtāṃ samantataḥ |
makarandaśca balavānrathasthaḥ svayamāyayau || 69 ||
[Analyze grammar]

śanibhallena tāṃ māyāṃ bhasma kṛtvā mahābalaḥ |
gṛhītvā sahuraṃ dhūrtaṃ sabalaṃ gehamāptavān || 70 ||
[Analyze grammar]

tadā tu śobhanā nārī kāmamāyāṃ cakāra ha |
bahulāssaṃsthitā veśyā gītanṛtyaviśāradāḥ || 71 ||
[Analyze grammar]

mohitāḥ kṣatriyāḥ sarve mumuhurlāsyadarśanāt |
devasiṃhācca kṛṣṇāṃśādṛte te jaḍatāṃ gatāḥ || 72 ||
[Analyze grammar]

tadā svarṇavatī devī kāmākṣī dhyānatatparā |
punarutthāpya tānsarvāngṛhītvā śobhanāṃ punaḥ |
mayūradhvajamāgamya nigaḍaistānbabaṃdha ha || 73 ||
[Analyze grammar]

mahāmadastu tajjñātvā rudradhyānaparāyaṇaḥ |
cakāra śāmbarīṃ māyāṃ nānāsattvavidhāyinīm || 74 ||
[Analyze grammar]

vyāghrāḥ siṃhā varāhāśca vānarā daṃśakā narāḥ |
sarpā gṛdhrāstathā kākā bhakṣayaṃti samaṃtataḥ || 75 ||
[Analyze grammar]

tadā svarṇavatī devī kāmākṣīdhyānatatparā |
sasarja smarajāṃ māyāṃ tanmāyādhvaṃsinīṃ raṇe || 76 ||
[Analyze grammar]

tayā tārkṣyāssamutpannāḥ śarabhāśca mahābalāḥ |
siṃhādīnbhakṣayāmāsurjaghnuścaiva sahasraśaḥ || 77 ||
[Analyze grammar]

hāhābhūte ca tatsainye dikṣu vidrāvite sati |
śobhanā cābhavaddāsī svarṇavatyāśca māyinī || 78 ||
[Analyze grammar]

sahurastairnaṭaissārddhaṃ cāhlādenaiva cūrṇitaḥ |
teṣāṃ rudhirakabhāśca bhūmimadhye samāruhan || 79 ||
[Analyze grammar]

evaṃ ca muniśārdūla caturmāssvabhavadraṇaḥ |
vaiśākhe māsi saṃprāpte te vīrā gehamāyayuḥ |
iti te kathitaṃ vipra cānyatkiṃ śrotumicchasi || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 28

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: