Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
saptaviṃśābdake prāpte kṛṣṇāṃśe sarvamaṃgale |
bhādrakṛṣṇadaśamyāṃ ca malanā śokakātarā |
jananāyakamāhūya vacanaṃ prāha duḥkhitā || 1 ||
[Analyze grammar]

aye kacchapadeśīya gotamānvayasaṃbhava |
harināgaramāruhya kānyakubjaṃ vrajādhunā || 2 ||
[Analyze grammar]

putramāhlādamāhūya sānujaṃ matpriyaṃkaram |
iti śrutvā tu vacanaṃ hṛdi saṃciṃtya trai punaḥ || 3 ||
[Analyze grammar]

malanāṃ duḥkhitāṃ prāha na tvāyāsyati sa prabhuḥ |
rājñaḥ parimalasyaiva vākyaṃ matvā suduḥkhadam || 4 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ ruroda malanā satī |
punarmūrcchāṃ gatā bhūmau jīvanaṃ tyaktumudyatā || 5 ||
[Analyze grammar]

hā rāmāṃśa mahābāho vatsa kṛṣṇāṃśa sundara |
kva gatau saha devakyā tyaktvā māṃ maṃdabhāginīm || 6 ||
[Analyze grammar]

tadā parimalāputro dṛṣṭvā rājñīṃ tathā gatām |
bahudhāśvāsya balavānkānyakubjapuraṃ yayau || 7 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tvayā parimalāputrassaṃprokto jananāyakaḥ |
romaharṣaṇa no brūhi so'yaṃ kastena kiṃ kṛtam || 8 ||
[Analyze grammar]

sūta uvāca |
iṃdraprasthapurevātsītpradyotaḥ kathito mayā |
pitā parimalasyaivāmātyo'naṃgamahīpateḥ || 9 ||
[Analyze grammar]

tasya kanyā samājātā nāmnā parimalā mune |
duḥśalāṃśasamudbhūtā raṃbheva sukumārikā || 10 ||
[Analyze grammar]

tadvivāhārthamudyogaḥ kṛtaḥ pitrā svayaṃvaraḥ |
putraḥ kacchapabhūpasya sa nāmnā kamalāpatiḥ |
tāmudvāhma vidhānena svagehāya yayau mudā || 11 ||
[Analyze grammar]

tayossamāgamo jātaḥ putro'yaṃ jananāyakaḥ |
śatruvidyāparaḥ śūraḥ khaḍgayuddhaviśāradaḥ || 12 ||
[Analyze grammar]

jitvā bhūpānbalādvīraḥ siṃdhutīralanivāsinaḥ |
ṣaḍaṃśakaramādāya pitṛrājyamupasthitaḥ || 13 ||
[Analyze grammar]

ekadā tu mahīrājaḥ svasainyaparivāritaḥ |
kacchadeśamupāgamya karārthaṃ samupasthitaḥ || 14 ||
[Analyze grammar]

tayoścāsīnmahadyuddhaṃ jananāyakabhūpayoḥ |
māsānte sūryavaṃśīyo mahīrājena nirjitaḥ || 15 ||
[Analyze grammar]

tyaktvā rāṣṭraṃ ca sakulaḥ saṃprāptaśca mahāvatīm |
parimalastu tadā rājā tasmai grāmaṃ śubhaṃ dadau || 16 ||
[Analyze grammar]

nivāsaṃ kṛtavāṃstatra svanāmnā prathitaṃ bhuvi |
sa vai kacchapadeśīyo yayau parimalājñayā || 17 ||
[Analyze grammar]

tadāsau ca mahīrājo mahīpatyanumoditaḥ |
cāmuṃḍaṃ śīghramāhūya lakṣasainyasamanvitam |
ādeśaṃ kṛtavānrājā tasya baṃdhanahetave || 18 ||
[Analyze grammar]

sa ca netravatīkūle saṃprāpte lakṣa sainyapaḥ |
rurodha sūryavaṃśīyaṃ jananāyakamuttamam || 19 ||
[Analyze grammar]

sa tadā khaḍgamādāya bāhuśālī yateṃdriyaḥ |
tatra śūraśataṃ hatvā nabhomārgamupāyayau || 20 ||
[Analyze grammar]

senāpateśca mukuṭaṃ gajasthasya gṛhītavān |
lajjitaḥ sa tu cāmuṃḍo vacanaṃ prāha namradhīḥ || 21 ||
[Analyze grammar]

bhavānvṛttikaro mahyaṃ kṣatriyo brāhmaṇasya vai |
dehi me mukuṭaṃ vīra ciraṃ jīva sukhī bhava || 22 ||
[Analyze grammar]

iti śrutvā sa vinayaṃ dattvā tasmai śubhaṃ vasu |
kuṭhāranagare prāpto vāmanena surakṣitaḥ || 23 ||
[Analyze grammar]

dṛṣṭvā tatra vaṭacchāyāṃ śrameṇātīva karṣitaḥ |
suṣvāpa nirbhayo vīrastatra sthāne sukhaprade || 24 ||
[Analyze grammar]

tadā tu vāmano jñātvā svadūtaistatra kāraṇam |
vastrāṇyācchādya cāgamya cāharaddharināgaram || 25 ||
[Analyze grammar]

hṛte tasmiṃśca divyāśve prabuddho jananāyakaḥ |
ciṃtāmavāpya mahatīṃ rodanaṃ kṛtavānbahu || 26 ||
[Analyze grammar]

aśvāṃghricihnamālokya vāmanaṃ prāpya nirbhayaḥ |
vacanaṃ prāha namrātmā nṛpaṃ gaurānvayodbhavam || 27 ||
[Analyze grammar]

kṣatriyāṇāṃ hi saṃhāsyo bhayado bhuvi sarvadā |
sa bhavānrājanītijño dehi me'śvaṃ sukhī bhava || 28 ||
[Analyze grammar]

no cettvāṃ vai sanagaraṃ kṛṣṇāṃśaḥ kṣapayiṣyati |
iti śrutvā tu vacanaṃ vāmano gauravaṃśajaḥ || 29 ||
[Analyze grammar]

bhayabhīto viniścitya pradadau harināgaram || 30 ||
[Analyze grammar]

pratodaṃ svarṇaracitaṃ nānāratnasamanvitam |
lobhācca na dadau rājā mṛṣā śapathakārakaḥ || 31 ||
[Analyze grammar]

tadā parimalāputraḥ kuṃṭhitaḥ prāha bhūpatim |
pratodalobhātte rājankṣayaṃ durgo gamiṣyati || 32 ||
[Analyze grammar]

ityuktvā prayayau vīraḥ kānyakubjaṃ mahottamam |
lakṣaṇo hastinīsaṃstho vacanaṃ prāha garvitaḥ |
kastvaṃ prāpto hayārūḍho nirbhayaḥ kṣatriyottamaḥ || 33 ||
[Analyze grammar]

sa hovāca mahārāja preṣitaścaṃdravaṃśinā |
tavāntikaṃ samāyātaḥ śaraṇāgatavatsala || 34 ||
[Analyze grammar]

mahīrājaśca balavānsakulaṃ caṃdravaṃśinam |
haniṣyati ca raudrāstrairmahīpatyanumoditaḥ || 35 ||
[Analyze grammar]

atastvaṃ svabalaissārddhaṃ sahāhlādādibhiryutaḥ |
gacchagaccha mahārāja mṛtānujīvayādhunā || 36 ||
[Analyze grammar]

ityukto lakṣaṇastena jayacaṃdraṃ praṇamya saḥ |
sarvaṃ vai kathayāmāsa mahīrājo yathāgataḥ || 37 ||
[Analyze grammar]

jayacaṃdrastu tacchrutvā cāhūya jananāyakam |
vacanaṃ prāha kruddhātmā śṛṇu gautamavaṃśaja || 38 ||
[Analyze grammar]

rājā parimalaḥ krūrastyaktvā māṃ nijabhūpatim |
prītiṃ ca kṛtavāṃstena macchatrordehalīpateḥ || 39 ||
[Analyze grammar]

priyaṃ saṃbadhinaṃ matvā saṃtyaktāstena rakṣakāḥ |
yathā kṛtaṃ phalaṃ tena bhoktavyaṃ ca tathā bhuvi || 40 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ kṛṣṇāṃśaḥ prāha namradhīḥ |
rājañchuddhaḥ parimalo mahīpatyanuvācakaḥ |
ato vai tvāṃ samutsṛjya bhūmirājavaśaṃ gataḥ || 41 ||
[Analyze grammar]

bhavānvai sarvadharmajñastatkṣamasvāparādhakam |
ājñāṃ dehi mahārāja nivatsyāmastadaṃtikam || 42 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ jayacaṃdro mahīpatiḥ |
kṛṣṇāṃśaṃ prāha bho vīra dehi me bhuktimūlyakam |
śīghraṃ vraja tvaṃ sakulo no cenno gaṃtumarhasi || 43 ||
[Analyze grammar]

iti śrutvā vihasyāha kṛṣṇāṃśassarvamohanaḥ |
mayā digvijayaḥ sarvaḥ kṛto bhīrubhayaṃkaraḥ |
taddeyaṃ dehi me rājangṛhāṇa bhuktimūlyakam || 44 ||
[Analyze grammar]

ityuktassa tu bhūpālaḥ kṛṣṇāṃśena vilajjitaḥ |
sainyamājñāpayāmāsa saptalakṣaṃ mahābalam || 45 ||
[Analyze grammar]

tadā vai sakulo vīraścāhlādo lakṣaṇānvitaḥ |
nṛpasyāgre samāsthāya namaskṛtya yayau mudā || 46 ||
[Analyze grammar]

kuṭhāranagaraṃ prāpya nṛpadurgaṃ rurodha ha |
jñātvā sa vāmano bhūpaḥ pratodaṃ ca dadau mudā || 47 ||
[Analyze grammar]

sainyāyuta yutaṃ bhūpaṃ vāmanaṃ lakṣaṇo balī |
paścātkṛtya yayau śīghraṃ yamunātaṭamuttamam || 48 ||
[Analyze grammar]

yamunājalamuttīrya kalpakṣetramavāptavān |
gaṃgāsiṃhaṃ ca nṛpatiṃ ṣaṣṭisāhasrasaṃyutam |
puraskṛtya yayau vīro lakṣaṇo balavattaraḥ || 49 ||
[Analyze grammar]

nadīṃ vetravatīṃ ramyāṃ samāgamya balaissaha |
tatroṣuḥ kṣatriyāḥ śūrāssarva śastrāstrasaṃyutāḥ || 50 ||
[Analyze grammar]

etasminnaṃtare vīraścāmuṃḍo lakṣasainyapaḥ |
śataghnīḥ sthāpayāmāsa bhairavīḥ śatrunāśinīḥ || 51 ||
[Analyze grammar]

tayoścāsīnmahadyuddhaṃ śataghrīraṇasaṃsthayoḥ |
praharānte ca tatsainyaṃ dṛṣṭvā śūraḥ parājitam || 52 ||
[Analyze grammar]

raktabījaḥ samāgamya gajasthastvarito balī |
svabāṇaistāḍayāmāsa sainyaṃ tālanapālitam || 53 ||
[Analyze grammar]

kecicchūrā hatā yuddhe kecittatra parājitāḥ |
dudruvurbhayabhītāśca cāmuṃḍena ca pīḍitāḥ || 54 ||
[Analyze grammar]

prabhagnaṃ svabalaṃ dṛṣṭvā tālanaḥ parighāyudhaḥ |
jaghāna tena sa gajaṃ cāmuṃḍo bhūmimāgataḥ || 55 ||
[Analyze grammar]

khaḍgayuddhaparo vīrastālanaṃ pīraghāyudham |
parājitya yayau paścācchatru sainyakṣayaṃkaraḥ || 56 ||
[Analyze grammar]

lakṣaṇastvarito gatvā svabhallena ca taṃ ripum |
bhujayostāḍayāmāsa tadā te bahudhā'bhavan || 57 ||
[Analyze grammar]

sahasraṃ raktabījāśca khaḍga śaktyṛṣṭipāṇayaḥ |
tiṣṭhatiṣṭheti bhāṣantaḥ kṣatriyānyuddhadurmadān || 58 ||
[Analyze grammar]

āhlādādyāśca te śūrā raktabījabhayāturāḥ |
tyaktvā yuddhaṃ yayussarve brahmānaṃdaṃ mahābalam || 59 ||
[Analyze grammar]

brahmānaṃdastu tāndṛṣṭvā gatvā svapitaraṃ prati |
vṛttāṃtaṃ kathayāmāsa lakṣaṇāgamanaṃ mune || 60 ||
[Analyze grammar]

śrutvā parimalo rājā premavihvalagadgadaḥ |
āhlādapārśvamāgamya ruroda bhṛśamāturaḥ || 61 ||
[Analyze grammar]

tadā tu devakī devī nṛpatiṃ prematatparam |
uvāca sumukhī dīnā vayaṃ te bhakti tatparāḥ || 62 ||
[Analyze grammar]

bhavatā saṃparityaktā vicarāmo'nyabhūpatim |
kṣamasva mama daurātmyaṃ pūrvajanmavipākajam || 63 ||
[Analyze grammar]

iti śrutvā ca nṛpatiḥ paramā naṃdanirbharaḥ |
maṃtriṇaścādhikāraṃ ca rāmāṃśāya dadau mudā |
svakīyaṃ lakṣasainyaṃ ca tatpatiścodayaḥ kṛtaḥ || 64 ||
[Analyze grammar]

tataḥ paṃcadinānte tu mahīrājassamāgataḥ |
rurodha nagarīṃ sarvāṃ cāmuṃḍabaladarpitaḥ |
tayoścāsīnmahayuddhaṃ māsamātraṃ bhayānakam || 65 ||
[Analyze grammar]

prabhāte vimale jāte kṛṣṇāṃśo lakṣasainyapaḥ |
cāmuḍāntamupāgamya sahasraṃ svāṃgasaṃbhavam |
ciccheda ca śirasteṣāṃ cāmuṃḍānāṃ pṛthakpṛthak || 66 ||
[Analyze grammar]

chinne śirasi te sarve lakṣavīrā babhūvire |
tadā tadvyākulaṃ sainyaṃ cāmuṇḍaistaiḥ prapīḍitam || 67 ||
[Analyze grammar]

vismitaścaiva kṛṣṇāṃśo bhayabhītastadā mune |
tuṣṭāva śāradāṃ devīṃ sarvamaṃgalakāriṇīm || 68 ||
[Analyze grammar]

kṛṣṇāṃśa uvāca |
namaste śārade mātarbrahmalokanivāsini |
tvayā tatamidaṃ viśvaṃ śabdamātraniraṃtaram || 69 ||
[Analyze grammar]

raktabījavināśāya cāmuṃḍārūpadhāriṇi |
namaste divyacāmuṇḍe pāhi māṃ śaraṇāgatam || 70 ||
[Analyze grammar]

iti śrutvā stavaṃ devī varadā sarvakāriṇī |
tasya khaḍgamupāgamya raktabījaṃ dadāha vai || 71 ||
[Analyze grammar]

bhasmībhūte lakṣaripau cāmuṇḍo bhūmimāgataḥ |
babaṃdha taṃ sa kṛṣṇāṃśo brahmānaṃdāṃtikaṃ yayau |
bhūmirājastu tacchrutvā bhayabhītaḥ samāgataḥ |
tadā parimalaṃ bhūpaṃ dayāluṃ premavihvalam |
uvāca vacanaṃ rājā kṣamasva mama duṣkṛtam || 73 ||
[Analyze grammar]

mahīpateśca vacanānmahadbhayamupāgatam |
adyaprabhṛti bho vīra saṃtyaktaḥ kalahaḥ priyaḥ |
bhavāṃśca mama saṃbandhī vayaṃ vai tava kiṃkarāḥ || 74 ||
[Analyze grammar]

iti śrutvā parimalo rājānamidamabravīt |
ratnabhānośca tanayaṃ lakṣaṇaṃ nāma viśrutam |
śaraṇyaṃ śaraṇaṃ yāhi viṣṇubhaktaṃ dayāparam || 75 ||
[Analyze grammar]

iti śrutvā bhūmirājo dvijarūpadharo balī |
sāṣṭāṃgaṃ daṃḍavadbhūmau lakṣaṇasya cakāra ha || 76 ||
[Analyze grammar]

tadā tu lakṣaṇo vīraḥ kṛtvā snehaṃ nṛpopari |
saptalakṣabalaiḥ sārddhaṃ kānyakujjamupāyayau || 77 ||
[Analyze grammar]

phālgune māsi saṃprāpte sarve svaṃsvaṃ gṛhaṃ yayuḥ || 78 ||
[Analyze grammar]

balakhānergayāśrāddhamacīkaradaviplutaḥ |
caitramāsi site pakṣe saṃprāpya nijamaṃdire |
brāhmaṇānbhojayāmāsa sahasraṃ vedatatparān || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 27

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: