Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
ṣaḍviṃśābde ca kṛṣṇāṃśe yathā jātaṃ tathā śṛṇu |
mune biṃdusaro nāma dakṣiṇasyāṃ diśi sthitam || 1 ||
[Analyze grammar]

tasya tīre'vasadgrāmo yojanāyāmasaṃyutaḥ |
nāmnā biṃdugaḍho durgo varṇadharmapravartakaḥ || 2 ||
[Analyze grammar]

tasmingrāme'vasadbhūpo viṣvaksenānvayodbhavaḥ |
śāradānandano nāma brahmadhyānaparāyaṇaḥ || 3 ||
[Analyze grammar]

brahmacaryaprabhāveṇa tadvīryaṃ śirasi sthitam |
atassa kāmapālākhyaḥ prathito'bhūnmahītale || 4 ||
[Analyze grammar]

yajñaiḥ saṃpūjayāmāsa surajyeṣṭhaṃ prajāpatim |
yajñāṃśabhuktamātreṇa rājñī garbhamupādadhau || 5 ||
[Analyze grammar]

daśamāsāntare jātā kanyā sarvaguṇālayā |
padminī nāma vikhyātā sarvaśobhāsamanvitā || 6 ||
[Analyze grammar]

dvādaśābdavayaḥ prāptau babhūva varavarṇinī |
padmākaro bhūpasuto mahīrājapadānugaḥ || 7 ||
[Analyze grammar]

piturājñānusāreṇa bhūpānāhūya satvaram |
svayaṃ varaṃ bhaginyāśca kārayāmāsa vai mudā || 8 ||
[Analyze grammar]

nānādeśyā yayurbhūpā mukhyaśūrasamanvitāḥ |
sahāhlādaiścatuvīrairlakṣaṇaḥ piturājñayā || 9 ||
[Analyze grammar]

yayau biṃdugaḍhaṃ grāmaṃ sthito yatra mahotsavaḥ |
mahīrājastu balavāndṛṣṭvā lakṣaṇamāgatam || 10 ||
[Analyze grammar]

svasenāṃ sthāpayāmāsa rakṣārthe sarvabhūbhujām |
etasminnaṃtare devī sakhībhiḥ saha padminī || 11 ||
[Analyze grammar]

sarvabhūpānvilokyāśu lakṣaṇāṃtamupāyayau |
śyāmāṃgaṃ ca yuvānaṃ ca sarvalakṣaṇa lakṣitam || 12 ||
[Analyze grammar]

catvāriṃśattathā paṃcāśanmānābdavayovṛtam |
vyūḍhoraskaṃ dṛḍhaskaṃdhaṃ nirjaraṃ rogavarjitam || 13 ||
[Analyze grammar]

dṛṣṭvā tamātmasadṛśamāhlādādyaiśca rakṣitam |
jayamālāṃ dadau tasmai padminī lakṣaṇāya ca || 14 ||
[Analyze grammar]

tadā sa lakṣaṇo vīro gṛhītvā pāṇimuttamam |
svarathaṃ ca samāruhya rājñāṃ madhye yayau mudā || 15 ||
[Analyze grammar]

pṛdhvīrājastathā sarve bhūmipā balasaṃyutāḥ |
rurudhuḥ sarvato vīraṃ lakṣaṇaṃ balavattaram || 16 ||
[Analyze grammar]

tālanaḥ siṃhinīsaṃstho gṛhītvā parighaṃ mudā |
sainyāni yodhayāmāsa bhīmasenāṃśasaṃbhavaḥ || 17 ||
[Analyze grammar]

paṃcaśabdagajārūḍhaścāhlādastomarāyudhaḥ |
ripūnvidārayāmāsa balabhadrāṃśasaṃbhavaḥ || 18 ||
[Analyze grammar]

kṛṣṇāṃśo bindulārūḍho gṛhītvā khaḍgamuttamam |
bhūpatīnbahudhā chittvā mahāvadhamakārayat || 19 ||
[Analyze grammar]

devo manorathārūḍho bhairavaṃ bhallamādadhau |
hatvā ca bahudhā sainyaṃ nanarda ca punaḥpunaḥ || 20 ||
[Analyze grammar]

lakṣaṇo dhanurādāya vaiṣṇavāstrāṇi vai punaḥ |
saṃdhāya ca jaghānāśu mahīrājasya sainyapān || 21 ||
[Analyze grammar]

yāmamātramabhūyuddhaṃ teṣāṃ taiśca samanvitam |
tyaktvā yuddhaṃ mahīrājaḥ sarvabhūpasamanvitaḥ || 22 ||
[Analyze grammar]

yayau sa dehalīgrāme śāradānaṃdanastadā |
saṃsthāpya maṇḍapaśubhaṃ kṛtvā vaivāhikīḥ kriyāḥ |
dadau kanyāṃ vidhānena dhanadhānyādisaṃvṛtām || 23 ||
[Analyze grammar]

etasminnantare prāpto mahīpatiruvāca tam |
padmākaraṃ bhūpasutaṃ lakṣasainyasamanvitam || 24 ||
[Analyze grammar]

aho mitra mahāvīra kīdṛśī te matiḥ sthitā |
viṣvaksenānvaye tvaṃ vai saṃjātaḥ kṣatriyottamaḥ || 25 ||
[Analyze grammar]

lakṣaṇo dharmarahito varṇasaṃkarasaṃyutaḥ |
āhlādādyāśca te śūrā ābhīramātṛsaṃbhavāḥ |
tairyutaśca nivāso vai saṃtyājyo dharmakovidaiḥ || 26 ||
[Analyze grammar]

iti padmākaraḥ śrutvā sarvamāyāviśāradaḥ |
sa kṛtvā śāmbarīṃ māyāṃ baddhvā tāneva durjayān |
svagehe sthāpayāmāsa kārāgāre śilāmaye || 27 ||
[Analyze grammar]

devyāśca varadānena devasiṃhastadā niśi |
tyaktvā māyāmohamayī kānyakubjamupāyayau || 28 ||
[Analyze grammar]

iṃdulāgre ca tatsarve gaditvā tena saṃyutaḥ |
prāpto biṃdugaḍhaṃ śīghraṃ divyamāyāviśāradaḥ || 29 ||
[Analyze grammar]

padmākarastu tacchutvā kṛtvā māyāṃ ca śāmbarīm |
mohanāyodyatastatra yathā megho raviṃ divi || 30 ||
[Analyze grammar]

iṃdulaśca tadā cāpe saṃdhāya śaramuttamam |
kāmāstreṇa tu tanmāyā bhasmībhūtābhavatkṣaṇāt || 31 ||
[Analyze grammar]

tadā te bodhitāḥ sarve kāmāstreṇa mahābalāḥ |
bhittvā lohamayaṃ jālaṃ kapāṭaṃ ca tathā dṛḍham || 32 ||
[Analyze grammar]

bahirbhūtāḥ samājagmuḥ śatrusainyānyanāśayan |
kṣatriyāḥ paṃcasāhasrā mṛtā yamapuraṃ yayuḥ || 33 ||
[Analyze grammar]

śāradānaṃdano bhūpastatrāgatya vinamya tān |
svasutāṃ ca dadau tasmai lakṣaṇāya mahātmane || 34 ||
[Analyze grammar]

nānāvidhāni bhojyāni praśasyābharaṇāni ca |
sarvebhyaśca dadau rājā sahasrebhyastadā mudā || 35 ||
[Analyze grammar]

kumārikāṃ svakīyāṃ ca bahurodanatatparām |
sa matvā kāmapālo vai svagehāttaṃ nyavāsayat |
āgato lakṣaṇo gehaṃ māghakṛṣṇāṣṭamīdine || 36 ||
[Analyze grammar]

jayacaṃdrastu taṃ dṛṣṭvā lakṣaṇaṃ premavihvalaḥ |
śatagrāmāndadau tebhyastālanādibhya eva ca || 37 ||
[Analyze grammar]

dattvā tato'nyadānāni govastrābharaṇāni ca |
pradadau brāhmaṇebhyaśca sa cakāra mahotsavam || 38 ||
[Analyze grammar]

sūta uvāca |
mahīrājo varaṃ prāptaḥ śaṃkarātpārthivārcanāt |
saṃyojya phālgune māsi senāṃ śatrubhayaṃkarām || 39 ||
[Analyze grammar]

saptalakṣaiśca sahitaḥ śirīṣākhyapuraṃ yayau |
nṛpājñayā ca cāṃmuḍo rurodha nagaraṃ punaḥ || 40 ||
[Analyze grammar]

sukhakhānistadā kruddho lakṣasainyasamanvitaḥ |
nagarādbahirāgatya mahāvadhamakārayat || 41 ||
[Analyze grammar]

pāvakāstreṇa balavānhatvā daśasahasrakam |
mahīrājamupāgamya vacanaṃ prāha nirbhayaḥ || 42 ||
[Analyze grammar]

adya tvāṃ ca haniṣyāmi tvaṃ vā hantā raṇe mama |
svavidyāṃ kuru bhūpa tvaṃ no cedyāsyasi vaiśasam || 43 ||
[Analyze grammar]

iti śrutvā mahīrājo raudrāstraṃ cāpa ādadhe |
tadastrācca mahāvahniḥ prādurbhūto bhayaṃkaraḥ || 44 ||
[Analyze grammar]

sukhakhānistadāgneyaṃ saṃdadhau tasya śāṃtaye |
raudrāgninā ca saśaraḥ sukhakhānirlayaṃ gataḥ || 45 ||
[Analyze grammar]

tadastraṃ śivatūṇīre gataṃ kāryaṃ vidhāya tat |
balakhānistu tacchrutvā bhayabhītaḥ samāgataḥ || 46 ||
[Analyze grammar]

bhrāturvairamupādāya jaghāna ca riporbalam |
dhyātvā ca śāradāṃ devīṃ bhūmirājamupāgamat || 47 ||
[Analyze grammar]

bhūmirājastu taṃ dṛṣṭvā tadbalādhikyamohitaḥ |
uvāca vacanaṃ premṇā balakhāne śṛṇuṣva bhoḥ || 48 ||
[Analyze grammar]

krośamātrāntare gartā dvādaśaiva mayā kṛtāḥ |
rakṣitā dvādaśaśataiḥ śūrairyuddhaviśāradaiḥ || 49 ||
[Analyze grammar]

śūrāñjitvā samullaṃghya gartāndvādaśasammitān |
mamārddhaṃ sakalaṃ rāṣṭraṃ gṛhāṇa balisattama || 50 ||
[Analyze grammar]

iti śrutvā priyaṃ vākyaṃ tadrājñā satyabhāṣitam |
kapotaṃ hayamāruhya khaḍgahasto vanaṃ yayau || 51 ||
[Analyze grammar]

dṛṣṭvā gartānmahāvīro hatvā śūrāñchatañchatam |
yayau sa dvādaśāngarttānbāhuśālī jiteṃdriyaḥ || 52 ||
[Analyze grammar]

cāmuṃḍastu tadāgatya śarāyutasamanvitaḥ |
rurodha sarvato vīraṃ chadmakārī dvijādhamaḥ || 53 ||
[Analyze grammar]

balakhāniśca mahatīṃ senāṃ tasya jaghāna ha |
cāmuṃḍaṃ tamupāgamya nanarda ca punaḥpunaḥ || 54 ||
[Analyze grammar]

trayodaśaṃ guptagartaṃ tṛṇairācchāditaṃ mṛdā |
viṣadhautairmahābhallaissaṃruddhaṃ vivaraprabham || 55 ||
[Analyze grammar]

patitaḥ sakapotaśca sa vīro daivamohitaḥ |
aṃdhakāre mahāghoraṃ gaṃbhīraṃ krośamātrakam || 56 ||
[Analyze grammar]

vidīrṇastatra caraṇassa padmo vatsajasya vai |
mahākaṣṭena tadvājī gartādāgatya vai bahiḥ |
svapadaistāḍayāmāsa mahīrājasya tadbalam || 57 ||
[Analyze grammar]

cāmuṃḍastu tadāgatya balakhāneśca vai śiraḥ |
chittvā jaghāna tatsainyaṃ hāhābhūtaṃ vineśvaram || 58 ||
[Analyze grammar]

gajamuktā ca tacchutvā citāmāropya vai patim |
dāhayāmāsa cāṃgāni sā patyā saha vai satī || 59 ||
[Analyze grammar]

tadā brahmā svavadhvā ca sārddhamāgatya tatra vai |
sukhakhāniṃ ca saṃhūya dadāha tatkalevaram || 60 ||
[Analyze grammar]

śūnyabhūtaṃ ca nagaraṃ bhasma kṛtvā sa vai nṛpaḥ |
jagāma dehalī śīghraṃ mahotsāhasamanvitaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 25

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: