Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
kṛṣṇāṃśe ca gṛhaṃ prāpte cendule ca vivāhite |
mahīpatissadā duḥkhī dehalīṃ prati cāgamat || 1 ||
[Analyze grammar]

vṛttāṃtaṃ ca nṛpasyāgre kathayitvā sa tārakaḥ |
paraṃ vismayamāpannaḥ kṛṣṇāṃśacaritaṃ prati || 2 ||
[Analyze grammar]

etasminnaṃtare maṃtrī caṃdrabhaṭṭa udāradhīḥ |
bhūmirājaṃ vacaḥ prāha śṛṇu pārthivasattama || 3 ||
[Analyze grammar]

mayā cārādhitā devī vaiṣṇavī viśvakāriṇī |
trivarṣāṃte ca tuṣṭābhūdvaradā bhayahāriṇī || 4 ||
[Analyze grammar]

tayā dattaṃ śubhaṃ jñānaṃ kumatidhvaṃsakārakam |
tato'haṃ jñānavānbhūtvā kṛṣṇāṃśaṃ prati bhṛpate |
caritraṃ varṇayāmāsa tasya kalmaṣanāśanam || 5 ||
[Analyze grammar]

ityuktvā sa ca śuddhātmā graṃthaṃ bhāṣāmayaṃ śubham |
māhātmyaṃ devibhaktānāṃ śrāvayāmāsa vai sabhām || 6 ||
[Analyze grammar]

tacchrutvā bhūmirājastu vismitaścābhavatkṣa ṇāt |
mahīpatistadā prāha divyāśvabaladarpitaḥ || |
udayo nāma balavānyasyaivaṃ varṇitā kathā || 7 ||
[Analyze grammar]

catvāro vājino divyā jalasthalakhagāśca te |
śīghraṃ tāṃśca samāhṛtya svayaṃ bhūpa balī bhava || 8 ||
[Analyze grammar]

iti śrutvā sa nṛpatiḥ śrutavākyaviśāradam |
āhūya kuṃdanamalaṃ preṣayāmāsa satvaram || 9 ||
[Analyze grammar]

mahāvatīṃ samāgatya sa dūto bhūpatiṃ prati |
uvāca vacanaṃ premṇā mahīrājasya bhūpateḥ || 410 ||
[Analyze grammar]

vājinaste hi catvāro divyarūpāḥ śubha prabhāḥ |
darśanātheṃ tava vadhūrvelā nāma mamātmajā || 11 ||
[Analyze grammar]

tayāhūtānhayānbhūpa dehi me vismayaṃ tyaja |
no cedvelāgninā sarve kṣayaṃ yāsyaṃti sainyapāḥ || 12 ||
[Analyze grammar]

iti śrutvā vaco ghoraṃ sa bhūpo bhayakātaraḥ |
āhlādādīnsamāhūya vacanaṃ prāha namradhīḥ |
hayānsvānsvānmudā dehi madīyaṃ vacanaṃ kuru || 13 ||
[Analyze grammar]

iti śrutvā sa āhlādo dhyātvā sarvamayīṃ śivām |
uvāca madhuraṃ vākyaṃ śṛṇu bhūpa śivapriya || 14 ||
[Analyze grammar]

yatra naḥ saṃsthitāḥ prāṇāstatra te vā jinaḥ sthitāḥ |
na dāsyāmo vayaṃ rājansatyaṃsatyaṃ na cānyathā || 15 ||
[Analyze grammar]

iti śrutvā vacastasya rājā parimalo balī || 16 ||
[Analyze grammar]

śapathaṃ kṛtavānghoraṃ śṛṇvatāṃ balaśālinām |
bhojanaṃ brahmamāṃsasya pānīyaṃ go'sṛjopamam || 17 ||
[Analyze grammar]

śayyā svamātṛsadṛśī brahmahatyopamā sabhā |
mama rāṣṭre ca yuṣmābhirvāsaḥ pāpamayo mahān || 18 ||
[Analyze grammar]

iti śrutvā tu śapathaṃ devakī śokatatparā |
cakāra rodanaṃ gāḍhaṃ sagehajanavigrahā || 19 ||
[Analyze grammar]

paṃcaviṃśābdake prāpte kṛṣṇāṃśe yogatatpare |
bhādraśuklacaturdaśyāṃ tadgehāddharmatatparāḥ || 420 ||
[Analyze grammar]

niryayuḥ kānyakubjaṃ te jayacaṃdreṇa pālitam |
svarṇavatyā puṣpavatyā sahitāścitrarekhayā || 21 ||
[Analyze grammar]

indulaḥ prayayau śīghramayutāśvabalaissaha |
karālaṃ hayamāruhya paṃcaśabdaṃ ca tatpitā |
kṛṣṇāṃśo biṃdulārūḍho devakīmanusaṃyayau || 22 ||
[Analyze grammar]

tyaktvā te bhūpatergrāmaṃ sarvasaṃpatsamanvitam |
pathi tryahamuṣitvā te jayacaṃdramupāyayuḥ || 23 ||
[Analyze grammar]

natvā taṃ bhūpatiṃ premṇā gaditvā sarvakāraṇam |
uṣitvā śītalāsthāne pūjayāmāsurambikām || 24 ||
[Analyze grammar]

jayacaṃdrastu bhūpālo devasiṃhena varṇitaḥ |
tebhyaśca na dadau vṛttiṃ bhūmā parimalājñayā || 25 ||
[Analyze grammar]

kuṃṭhito devasiṃhastu gatvā kṛṣṇāṃśamuttamam |
uditvā kāraṇaṃ sarvaṃ sa śrutvā roṣamādadhau || 26 ||
[Analyze grammar]

tvaritaṃ biṃdulārūḍho hayapaṃcaśatāvṛtaḥ |
luṃṭhayāmāsa nagaraṃ pālitaṃ lakṣaṇena tat || 27 ||
[Analyze grammar]

dṛṣṭvā taṃ lakṣaṇo vīro hastinaḥ pṛṣṭhamāsthitaḥ |
śareṇa tāḍayāmāsa kṛṣṇāṃśahṛdayaṃ dṛḍham || 28 ||
[Analyze grammar]

niṣphalatvaṃ gato bāṇo viṣṇumaṃtreṇa preritaḥ |
vismitaḥ sa tu bhūpālo vāhanādbhūmimāgataḥ || 29 ||
[Analyze grammar]

natvā taccaraṇau divyau kuliśādibhiranvitau |
tuṣṭāva daṃḍavadbhūtvā lakṣaṇo gadgadaṃ girā || 430 ||
[Analyze grammar]

lakṣaṇa uvāca |
vaiṣṇavaṃ viddhi māṃ svāminviṣṇupūjanatatparam |
jāne'haṃ tvāṃ mahābāho kṛṣṇaśaktyavatārakam || 31 ||
[Analyze grammar]

tvadṛte ko hi me bāṇaṃ niṣphalaṃ kurute bhuvi |
kṣamasva mama daurātmyaṃ nātha te māyayā kṛtam || 32 ||
[Analyze grammar]

ityuktvā tena sahito jayacandraṃ mahīpatim |
gatvā taṃ kathayāmāsa yathā prāptaḥ parājayam || 33 ||
[Analyze grammar]

nṛpastayoḥ parīkṣārthaṃ yau tu chāyāvimohitau |
gajau kuvalayāpīḍau tyaktavācchītalāsthale || 34 ||
[Analyze grammar]

tadāhlādodayau vīrau gṛhītvā tau svalīlayā |
cakṛṣaturbalātpucche krośamātraṃ punaḥpunaḥ || 35 ||
[Analyze grammar]

mṛtau kuvalayāpīḍau dṛṣṭvā rājā bhayāturaḥ |
dadau rājagṛhaṃ grāmaṃ tayorarthe prasannadhīḥ || 36 ||
[Analyze grammar]

iṣaśuddhe tu saṃprāpte lakṣaṇo nāma vai balī |
nṛpājñayā yayau śīghraṃ taiśca digvijayaṃ prati || 37 ||
[Analyze grammar]

saptalakṣabalaissārddhaṃ tālanādyaiśca saṃyutaḥ |
vārāṇasīṃ purīṃ prāpya rurodha nagarīṃ tadā || 38 ||
[Analyze grammar]

rudravarmā ca bhūpālo gauḍavaṃśayaśaskaraḥ |
paṃcāyutaiḥ svasainyaiśca sārddhaṃ yuddhārthamāptavān || 39 ||
[Analyze grammar]

yāmamātreṇa taṃ jitvā ṣoḍaśābdasya vai karam |
koṭimudrāmayaṃ prāpya jayacaṃdrāya cārpayat || 440 ||
[Analyze grammar]

māgadheśaṃ punarjitvā nāmnā vijayakāriṇam |
viṃśatyabdakaraṃ prāpya svabhūpāya samarpayat || 41 ||
[Analyze grammar]

paṃcakoṭīśca vai mudrā rājatasya punaryayau |
aṃga vaṃgadeśapatiṃ vīro lakṣaṇo vai yutaśca taiḥ |
lakṣasainyayutaṃ bhūpaṃ kālīvarmāṇamuttamam |
ahorātreṇa taṃ jitvā mahāyuddhena lakṣaṇaḥ || 44 ||
[Analyze grammar]

viṃśatyabda karaṃ prāpya koṭiṃ svarṇamayaṃ tadā |
preṣayāmāsa bhūpāya jayacaṃdrāya vai mudā || 45 ||
[Analyze grammar]

uṣṭradeśaṃ yayau vīraḥ pālitaṃ tairmahābalaiḥ |
dhoyīkavistatranṛpo lakṣasainyasamanvitaḥ || 46 ||
[Analyze grammar]

jagannāthājñayā prāptastaiśca sārddhaṃ raṇonmukhe |
tayoścāsīnmahadyuddhaṃ tumulaṃ romaharṣaṇam |
ahorātrapramāṇena kṛṣṇāṃśena jito nṛpaḥ || 47 ||
[Analyze grammar]

viṃśatyabdakaraṃ sarvaṃ koṭisvarṇasamanvitam |
saṃprāpya preṣayāmāsa kānyakubjādhipāya vai || 48 ||
[Analyze grammar]

puṃḍradeśaṃ yayau vīro lakṣaṇo balavattaraḥ |
nṛpaṃ nāgapatiṃ nāma paṃcāyutabalairyutam |
dinamātreṇa taṃ jitvā koṭimudrā gṛhītavān || 49 ||
[Analyze grammar]

maheṃdragirimāgatya natvā taṃ bhārgavaṃ munim |
nato nivṛtya te sarve netrapālapuraṃ yayuḥ || 450 ||
[Analyze grammar]

yogasiṃhastadāgatya kṛṣṇāṃśaṃ prati bhārgava |
koṭimudrā dadau tasmai saptarātrama vāsayat || 51 ||
[Analyze grammar]

vīrasiṃhapuraṃ jagmuste vīrā madavattarāḥ |
rurudhurnagarīṃ sarvāṃ himatuṃgopari sthitām |
pālitāṃ gorakhākhyena yoginā bhaktakāra ṇāt || 52 ||
[Analyze grammar]

bhūpānujaḥ pravīraśca sainyāyutasamanvitaḥ |
kṛtavāndāruṇaṃ yuddhaṃ lakṣaṇasyaiva senayā || 53 ||
[Analyze grammar]

pratyahaṃ balavāñchūro hatvā śūrasahasra kam |
sāyaṃkāle gṛhaṃ prāpya yoginaṃ tamapūjayat || 54 ||
[Analyze grammar]

pūjanātsa prasannātmā sainyamujjīvya bhūpateḥ |
dattvā gajabalaṃ tebhyaḥ punaryogaṃ karoti vai || 55 ||
[Analyze grammar]

sārddhamāso gatastatra yuddhyatāṃ balaśālinām |
tadā te tu nirutsāhā devasiṃhaṃ tamabruvavan || 56 ||
[Analyze grammar]

vijayo naḥ kathaṃ bhūpa brūhi nastattvamagrataḥ |
iti śrutvā sa hovāca śṛṇu kṛṣṇāṃśa me vacaḥ || 57 ||
[Analyze grammar]

yogināṃ gorakhaṃ nāma parājitya svanṛtyataḥ |
punaryuddhaṃ kuru tvaṃ vai tato jaya mavāpsyasi || 58 ||
[Analyze grammar]

ityuktāste hi kṛṣṇādyāḥ kṛtvā yogamayaṃ vapuḥ |
sthāpayitvā raṇe senāṃ pālitāṃ lakṣaṇena vai || 59 ||
[Analyze grammar]

prātaḥ kāle yayuste vai maṃdiraṃ tasya yoginaḥ |
kṛṣṇāṃśo nartakaścāsīdveṇuvādyaviśāradaḥ || 460 ||
[Analyze grammar]

devasiṃho mṛdaṃgāḍhyo vīṇādhārī ca tālanaḥ |
kāṃsyadhārī tadāhlādo jagau gītāṃ sanātanīm || 61 ||
[Analyze grammar]

tadarthaṃ hṛdaye kṛtvā gorakhassarvayogavān |
varaṃ vṛṇuta tānāha te tacchrutvā'bruvanvacaḥ || 62 ||
[Analyze grammar]

namasyāmo vayaṃ tubhyaṃ yadi deyo varastvayā |
dehi saṃjīvinī vidyāmāhlādāya mahātmane || 63 ||
[Analyze grammar]

iti śrutvā hṛdi dhyātvā tānuvāca prasannadhīḥ |
vidyā saṃjīvinī tubhyaṃ varṣamātraṃ bhaviṣyati |
tatpaścānniṣkalībhūyāgamiṣyati madaṃtikam || 64 ||
[Analyze grammar]

adyaprabhṛti bho vīra mayā tyaktamidaṃ jagat |
yatra bhartṛhariḥ śiṣyastatra gatvā śaye hyaham || 65 ||
[Analyze grammar]

ityuktvāntarhito yogī jagmuste raṇamūrddhani |
jitvā pravīrasiṃhaṃ ca vīrasiṃhaṃ tathaiva ca || 66 ||
[Analyze grammar]

hatvā tasyāyutaṃ sainyaṃ luṇṭhayitvā ca tadgṛham |
kṛtvā dāsamayaṃ bhūpaṃ lakṣaṇaḥ prayayau mudā || 67 ||
[Analyze grammar]

kośalaṃ deśamāgatya jitvā tasya mahīpatim |
sainyāyutaṃ sūryadharaṃ karayogyamacīkarat || 68 ||
[Analyze grammar]

ṣoḍaśābdakaraṃ prāpya mudrākoṭyayutaṃ mudā |
naimiṣāraṇyamāgamya tatroṣuḥ snānatatparāḥ || 69 ||
[Analyze grammar]

holikāyā dine ramye lakṣaṇo balavattaraḥ |
dattvā dānāni viprebhyo mahotsavamakārayat || 470 ||
[Analyze grammar]

tadā vayaṃ ca munayaḥ samādhisthāśca bhūpatiḥ |
yadā sa lakṣaṇaḥ prāpto naimiṣāraṇyamuttamam || 71 ||
[Analyze grammar]

snātvā sarvāṇi tīrthāni saṃtarpya dvijadevatāḥ |
kānyakubjapuraṃ jagmuścaitrakṛṣṇāṣṭamīdine || 72 ||
[Analyze grammar]

iti te kathitaṃ vipra yathādigvijayobhavat |
śṛṇu vipra kathāṃ ramyāṃ balakhāniryathā mṛtaḥ || 73 ||
[Analyze grammar]

mārgakṛṣṇasya saptamyāṃ bhūmirājo mahābalaḥ |
mahīpateśca vākyena sāmaṃtaṃ prāha nirbhayaḥ || 74 ||
[Analyze grammar]

mayā śrutaste tanayaḥ śāradāvaradarpitaḥ |
raktabījatvamāpannastaṃ me dehi kṛpāṃ kuru || 75 ||
[Analyze grammar]

ityuktassa tu sāmantastena rājñeva satkṛtaḥ |
cāmuṃḍaṃ nāma tanayaṃ samāhūyābravīdidam || 76 ||
[Analyze grammar]

putra tvaṃ nṛpateḥ kāryaṃ sadā kuru raṇapriya |
iti śrutvā piturvākyaṃ sa vai rājānamabravīt || 77 ||
[Analyze grammar]

dehyājñāṃ bhūpate mahyaṃ śīghraṃ jayamavāpsyasi |
iti śrutvā sa hovāca balakhānirmahābalaḥ || 78 ||
[Analyze grammar]

macchirīṣavanaṃ chitvā gṛhīttvā rāṣṭramuttamam |
susthito nirbhayo gehe bāhuśālī yateṃdriyaḥ || 79 ||
[Analyze grammar]

yadi tvaṃ balakhāniṃ ca jitvā me hyarpayiṣyasi |
hatvā vā tasya sakalaṃ rāṣṭraṃ tvayi bhaviṣyati || 480 ||
[Analyze grammar]

ityuktvā raktabījaṃ taṃ samāhūya svakaṃ balam |
saptalakṣaṃ dadau tasmai sa tatprāpya mudā yayau || 81 ||
[Analyze grammar]

uṣitvā tridinaṃ mārge śirīṣākhyamupāgataḥ |
rurodha nagarīṃ sarvāṃ balakhānermahātmanaḥ || 82 ||
[Analyze grammar]

cāmuṃḍāgamanaṃ śrutvā balakhānirmahābalaḥ |
pūjayitvā mahamāyāṃ dattvā dānānyanekaśaḥ |
lakṣasainyena sahitaḥ prayayau nagarādbahiḥ || 83 ||
[Analyze grammar]

tasyānujo mahāvīrassukhakhānirbalaiḥ saha |
hariṇīṃ tāṃ samāruhya śatrusainyamacikṣapat || 84 ||
[Analyze grammar]

balakhāniḥ kapotastho nāśayitvā riporbalam |
lakṣasainyaṃ mudā yuktaścāmuṃḍaṃ prati cāgamat || 85 ||
[Analyze grammar]

tayoścāsīnmahadyuddhaṃ svasvasainyakṣayaṃkaram |
ahorātrapramāṇena nihatāḥ kṣatriyā raṇe || 86 ||
[Analyze grammar]

prātaḥkāle tu saṃprāpte kṛtvā snānādikāḥ kriyāḥ |
jagmatustau raṇe vīrau dhanurbāṇaviśāradau || 87 ||
[Analyze grammar]

rathastho balakhāniśca cāmuṇḍo gajapṛṣṭhagaḥ |
cakratustumulaṃ ghoraṃ naravismayakārakam || 88 ||
[Analyze grammar]

bāṇairbāṇāṃśca saṃchidya devībhaktau ca tau mudā |
anyonyaṃ vāhane hatvā bhūtalatvamupāgatau |
khaḍgacarmadharau vīrau yuyudhāte parasparam || 89 ||
[Analyze grammar]

yāvanto raktabījāṃgātsaṃjātā raktabiṃdavaḥ |
tāvantaḥ puruṣā jātā raktabījaparākramāḥ || 490 ||
[Analyze grammar]

taiśca vīrairmadonmattairbalakhānissamaṃtataḥ |
saṃruddho'bhūd bhṛguśreṣṭha śāradāṃ śaraṇaṃ yayau || 91 ||
[Analyze grammar]

etasminnaṃtare vīraḥ sukhakhānistato'nujaḥ |
āgneyaṃ śaramādāya raktabījānadāhayat || 92 ||
[Analyze grammar]

purā tu sukhakhā niśca havyairdevaṃ ca pāvakam |
paṃcābdānpūjayāmāsa tadā tuṣṭassvayaṃ prabhuḥ || 93 ||
[Analyze grammar]

pāvakīyaṃ śaraṃ ramyaṃ śatrusaṃhārakārakam |
dadau tasmai prasannātmā tenāsāvabhavajjayī || 94 ||
[Analyze grammar]

balakhānistu balavāndṛṣṭvā śatruvināśanam |
parājitaṃ ca cāmuṃḍaṃ baddhvā gehamupāgatam || 95 ||
[Analyze grammar]

kṛtvā nārīmayaṃ veṣaṃ sa bhīto brahmahatyayā |
dolāmāropya balavānpreṣayāmāsa śatrave || 96 ||
[Analyze grammar]

hataśeṣaṃ paṃcalakṣaṃ sainyaṃ gatvā ca dehalīm |
vṛttāntaṃ kathayāmāsa yathā jāto mahāraṇaḥ || 97 ||
[Analyze grammar]

nārīveṣaṃ ca cāmuṃḍaṃ sa dṛṣṭvā pṛthivīpatiḥ |
krodhāviṣṭaśca balavānmahīpatimuvāca ha || 98 ||
[Analyze grammar]

kathaṃ jayo me bhavitā sukhakhānau ca jīvite |
śrutvā mahīpatiḥ prāha cchadmanā kāryamākuru || 99 ||
[Analyze grammar]

brāhmī mātā tayorjñeyā śuddhā saiva pativratā |
dūtībhiḥ kāraṇaṃ jñātvā punaryuddhaṃ kuruṣva bhoḥ || 4100 ||
[Analyze grammar]

iti śrutvā mahīrājo dūtīstāśchalakovidāḥ |
āhūya preṣayāmāsa balakhānigṛhaṃ prati || 101 ||
[Analyze grammar]

brāhmaṇyastāstadā bhūtvā balakhānigṛhaṃ yayuḥ |
sasutāṃ tāṃ praśasyāśu papracchurvinayānvitāḥ || 102 ||
[Analyze grammar]

tava putrau mahāvīrau diṣṭyā śatrukṣayaṃkarau |
tayormṛtyuḥ kathaṃ bhūyājjīvatāṃ śaradāṃ śatam || 103 ||
[Analyze grammar]

tadā brāhmī vacaḥ prāha pāvakīyaḥ śaraḥ śubhaḥ |
sukhakhānerjīvakaro balakhāneḥ padāhvakaḥ || 104 ||
[Analyze grammar]

iti jñātvā tu tā dūtyaḥ prayayurdehalīṃ prati |
kathayitvā nṛpasyāgre dhanaṃ prāpyaṃ gṛhaṃ yayuḥ || 105 ||
[Analyze grammar]

mahīrājastu tacchrutvā mahādevamumāpatim |
pārthivaiḥ pūjanaṃ cakre sahasradivasānmudā || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 24

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: