Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
kāliyaṃ tau parājitya bhrātarau nṛpasevakau |
gatau gopālake rāṣṭre bhūpatirdalavāhanaḥ || 1 ||
[Analyze grammar]

sahasracaṃḍikāhome nānābhūpasamāgame |
gṛhītau mahiṣau tābhyāṃ bhūpairanyaiśca durjayau || 2 ||
[Analyze grammar]

pūrvaṃ hi nṛpakanyābhyāṃ pratyahaṃ baṃdhanaṃ gatau |
tau saṃpūjya vidhānena dadau tābhyāṃ ca kanyake || 3 ||
[Analyze grammar]

devakīṃ deśarājāya brāhmīṃ tasyānujāya vai |
dadau durgājñayā rājā rūpayauvanaśāli nīm || 4 ||
[Analyze grammar]

lakṣāvṛttiṃ tathā veśyāṃ gītanṛtyaviśāradām |
kanyayośca sakhīṃ ramyāṃ meghamallārarāgiṇīm || 5 ||
[Analyze grammar]

śataṃ gajānrathānpaṃca hayāṃścaiva sahasrakān |
catvāriṃśacca śibikāḥ pradadau dalavāhanaḥ || 6 ||
[Analyze grammar]

bahudravyayutāṃ kanyāṃ dāsadāsīsamanvitām |
udūhya vedavidhinā prāpatuśca mahāvatīm || 7 ||
[Analyze grammar]

malanā tāṃ vadhūṃ dṛṣṭvā tasyai graiveyakaṃ dadau |
brāhmyai ṣoḍaśaśṛṃgāraṃ tathā dvādaśabhūṣaṇam || 8 ||
[Analyze grammar]

rājā ca paramānandī deśarājāya śūriṇe |
dadau daśapuraṃ ramyaṃ nānājananiṣevitam || 9 ||
[Analyze grammar]

ūṣatustatra tau vīrau rājamānyau mahābalau |
etasminnantare jāto devasiṃho harājñayā || 10 ||
[Analyze grammar]

jāte tasminkumāre tu devakī garbhamādadhau |
dāsaśrutā paterdevī suṣuve putramūrjitam || 11 ||
[Analyze grammar]

gaurāṃgaṃ kamalākṣaṃ ca dīpyamānaṃ svatejasā |
tadānaṃdamayo devaḥ śakraḥ suragaṇaiḥ saha || 12 ||
[Analyze grammar]

śaṃkhaśabdaṃ cakāroccairjayaśabdaṃ punaḥpunaḥ |
diśaḥ praphullitāścāsangrahāḥ sarve tathā divi || 13 ||
[Analyze grammar]

āyātā bahavo viprā vedaśāstraparāyaṇāḥ |
cakruste jātakarmāsya nāmakarma tathāvidham || 14 ||
[Analyze grammar]

rāmāṃśaṃ taṃ śiśuṃ jñātvā prasannavadanaṃ śubham |
bhādrakṛṣṇatithau ṣaṣṭhyāṃ candravāre'ruṇodaye || 15 ||
[Analyze grammar]

saṃjātaḥ kṛttikābhe ca pitṛvaṃśayaśaskaraḥ |
āhlādanāmnā hyabhavatpraśritaśca mahītale || 16 ||
[Analyze grammar]

māsānte ca sute jāte brāhmī putramajījanat |
dharmajāṃśaṃ tathā gauraṃ mahābāhuṃ suvakṣasam || 17 ||
[Analyze grammar]

tadā ca brāhmaṇāḥ sarve dṛṣṭvā bālaṃ śubhānanam |
prasannavadanaṃ cāruṃ padmacihnapadasthitam || 18 ||
[Analyze grammar]

tairdvijaiśca kṛto nāmnā balakhānirmahābalaḥ |
varṣānte vatsaje jātaṃ mūlagaṃḍāntasaṃbhavaḥ || 19 ||
[Analyze grammar]

cāmuṇḍo devakisuto nijavaṃśabhayaṃkaraḥ |
janitāraṃ tatastyājya ityūcurdvijasattamāḥ |
na tatyāja sutaṃ rājā bālatve'pi dayāparaḥ || 20 ||
[Analyze grammar]

trivarṣāṃte gate tasminbalakhānau sute śubhe |
śūdryāṃ jātaḥ śikhaṃḍayaṃśo rūpaṇo nāma viśrutaḥ || 21 ||
[Analyze grammar]

vatsarājo yayau deśe gurjare ca madālasām |
sa sutāṃ ca samādāya dine tasminsamāgataḥ || 22 ||
[Analyze grammar]

prāpte tasminvatsarāje jambukaḥ svabalairvṛtaḥ |
saptalakṣaiśca saṃprāpto bāhuśālī yateṃdriyaḥ || 23 ||
[Analyze grammar]

rurodha nagarīṃ sarvāṃ rājñaḥ parimalasya vai |
trilakṣaiśca māhāvatyai sārddhaṃ tau jagmatuḥ purāt || 24 ||
[Analyze grammar]

māhiṣmataiḥ saptalakṣaiḥ sārddhaṃ yuddhamabhūnmahat |
trirātraṃ dāruṇaṃ ghoraṃ yamarāṣṭravivarddhanam || 25 ||
[Analyze grammar]

śivasya varadānena bhrātrorjātaḥ parājayaḥ |
baddhvā tau jambuko rājā luṃṭhayitvā mahāvatīm || 26 ||
[Analyze grammar]

veśyāṃ lakṣāratiṃ tasya taṃ hataṃ tadgajaṃ tathā |
graiveyakaṃ tathā hāraṃ maṇiratnavibhūṣitam || 27 ||
[Analyze grammar]

gṛhītvā nagarīṃ sarvāṃ bhasmayitvā gṛhaṃ yayau |
ye guptā bhūtale śūrāste śeṣāśca tadā'bhavan || 28 ||
[Analyze grammar]

durgeṣu yāni ratnāni tāni prāpya mudā yayau |
luṃṭhite nagare tasmindevakī garbhamuttamam || 29 ||
[Analyze grammar]

kṛṣṇāṃśaṃ saptamāsyaṃ hi cādadhāddaivatapriyā |
jñātvā kulādhamaṃ putraṃ cāmuṃḍaṃ devakī satī || 30 ||
[Analyze grammar]

kalpakṣetraṃ samāgamya kāliṃdyāṃ tamapātayat |
yojanānte gate tasmitmahīrājapurohitaḥ || 31 ||
[Analyze grammar]

sāmanto nāma taṃ gṛhya śvaśurālayamāyayau |
jātastu daśamāsānte rātrau ghoratamovṛte || 32 ||
[Analyze grammar]

bhādrakṛṣṇāṣṭamīsaumye brāhmanakṣatrasaṃyute |
prādurāsījjagannātho devakyāṃ ca mahottamaḥ || 33 ||
[Analyze grammar]

śyāmāṃgaḥ sa ca padmākṣa iṃdranīlamaṇidyutiḥ |
vimānānāṃ sahasrāṇāṃ prakāśaḥ samajāyata || 34 ||
[Analyze grammar]

vismitā jananī tatra dṛṣṭvā bālaṃ tamadbhutam |
nagare ca mahāścaryaṃ jātaṃ sarve samāyayuḥ || 35 ||
[Analyze grammar]

udayaḥ kimaho jāto devānāṃ sūryarūpakaḥ |
ityāścaryyajujāṃ teṣāṃ vāguvācāśarīriṇī || 36 ||
[Analyze grammar]

kṛṣṇāṃśo bhūtale jātaḥ sarvānandapradāyakaḥ |
sa nāmnodayasiṃho hi sarvaśatruprakāśahā || 37 ||
[Analyze grammar]

ityākāśavacaḥ śrutvā te paraṃ harṣa māyayuḥ |
yasminkāle suto jātastadā ca malanā satī || 38 ||
[Analyze grammar]

śyāmāṃgaṃ sundaraṃ bālaṃ sarvalakṣaṇalakṣitam |
suṣuve paramodāraṃ phālgunāṃśaṃ śivājñayā || 39 ||
[Analyze grammar]

tadā tu nagarī sarvā harṣabhūtā babhūva ha |
ṣaṣṭhāhani sute jāte brahmānandaguṇākare || 40 ||
[Analyze grammar]

brāhmī tu suṣuve putraṃ pārṣadāṃśaṃ mahābalam |
śyāmāṃgaṃ kamalākṣaṃ ca dṛḍhaskandhaṃ mahābhujam || 41 ||
[Analyze grammar]

brāhmaṇāśca tadāgatya jātakarma hyakārayan |
sukhakhānirdvijairnāmnā kṛtastu gaṇakottamaiḥ || 42 ||
[Analyze grammar]

krameṇa varddhitā bālāḥ sarvalokaśivaṃkarāḥ |
teṣāṃ kālī mahacchreṣṭhā pitṛmātṛpriyaṃkarī || 43 ||
[Analyze grammar]

tṛtīyābde vayaḥ prāpte kṛṣṇāṃśe balavattare |
śakrastaddarśanakāṃkṣī hayārūḍho jagāma ha || 44 ||
[Analyze grammar]

krīḍansa candanāraṇye kṛṣṇāṃśo bhrātṛbhiḥ saha |
nabhasthaṃ puruṣaṃ dṛṣṭvā sahasrākṣaṃ jahāsa vai || 45 ||
[Analyze grammar]

aśvinī hariṇī divyā uccaiḥśravasamantike |
gatvā garbhamupādāya svagehaṃ punarāyayau || 46 ||
[Analyze grammar]

varṣāṃtare ca suṣuve kapotaṃ tanayaṃ śubham |
pañcābdaṃ ca samāyāte vidyādhyanamāsthitāḥ || 47 ||
[Analyze grammar]

brāhmaṇaṃ śivaśarmāṇaṃ sarvavidyāviśāradam |
svabhaktyā sevanaṃ kṛtvā te cakrurvedapāṭhikām || 48 ||
[Analyze grammar]

aṣṭābde caiva kṛṣṇāṃśo nāmapatrādikāṃ kriyām |
likhatāṃ bālakānāṃ ca kṛṣṇāṃśaḥ śreṣṭhatāmagāt || 49 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye kṛṣṇāṃśāvatāro nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: