Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
jambuko nāma bhūpālo mahīrājo bhayāturaḥ |
kāliyena yutaḥ prāpto narmadāyāstaṭe śubhe || 1 ||
[Analyze grammar]

pārthivaiḥ pūjayāmāsa devadevaṃ pinākinam |
ṣaṇmāsānte mahādevo jambukaṃ prāha bhūpatim || 2 ||
[Analyze grammar]

varaṃ varaya te'bhīṣṭaṃ bhūpa āha kṛtāṃjaliḥ |
ajitatvaṃ nṛpaiḥ sarvairdehi me karuṇānidhe || 3 ||
[Analyze grammar]

tathetyuktvā mahādevastatraivāntarhitobhavat |
kāliyasta tsuto labdhvā vīro māheśvaraṃ varam || 4 ||
[Analyze grammar]

mohanaṃ sarvasainyānāṃ pituraṃtikamāyayau |
pitaraṃ prāha namrātmā dehyājñāṃ tāta matpriyām || 5 ||
[Analyze grammar]

gamiṣyāmi balaiḥ sārddhaṃ gaṃgāṃ śuddhajalāṃ śubhām |
tathetyuktvā pitā tasmai yayau tu svaṃ niveśanam || 6 ||
[Analyze grammar]

bhaginīṃ prāha balavānvijayaiṣiṇi śobhane |
kimicchasi śubhaṃ vastu tadājñāṃ dehi mā ciram || 7 ||
[Analyze grammar]

sāha graiveyakaṃ hāraṃ maṇimuktāvibhūṣitam |
matpriyaṃ dehi me vīra tathetyuktvā yayau gṛhāt || 8 ||
[Analyze grammar]

kāliyo lakṣaturagaiḥ saṃyutastvarito'gamat |
prāpya gaṃgāṃ sāgaragāṃ kṛtvā snānaṃ vidhānataḥ || 9 ||
[Analyze grammar]

dattvā dānāni viprebhyo jayacandrapurīṃ yayau |
nirdhanaḥ samabhūdrājā bāhuśālī mahābalaḥ || 10 ||
[Analyze grammar]

kānyakubje mahāhārau na prāpto bahumūlyakaḥ |
tadorvīyādhipenaiva mahīśena prabodhitaḥ || 11 ||
[Analyze grammar]

yayau mahāvatīṃ ramyāṃ śivadattavaro balī |
rurodha nagarīṃ sarvāṃ śrutvā rājā bhayāturaḥ || 12 ||
[Analyze grammar]

rudraṃ kapardinaṃ śaṃbhuṃ śaraṇyaṃ śaraṇaṃ yayau |
śivājñayā nṛpo dhīmānbalaiḥ ṣaṣṭisahasrakaiḥ || 13 ||
[Analyze grammar]

sārddhaṃ purādbahiryātastribhiḥ śūraiḥ surakṣitaḥ |
tasya nāgāḥ sahasraṃ ca deśarājaśca tatpatiḥ || 14 ||
[Analyze grammar]

hayāḥ ṣoḍaśasāhasrā vatsarājastu tatpatiḥ |
śeṣāḥ padātayastasya tālanenaiva rakṣitāḥ || 15 ||
[Analyze grammar]

pranaṣṭo mulaṃ yuddhaṃ teṣāṃ vīravarakṣayam || 7 ||
[Analyze grammar]

ahorātrapramāṇena mahadghoramavartata || 16 ||
[Analyze grammar]

te hatvā śātravīṃ senāṃ cakrurjayaravānmuhuḥ |
bhayārtā nārmadeyāśca māhiṣmatinivāsinaḥ || 17 ||
[Analyze grammar]

dudruvuḥ sarvato vipra dṛṣṭvā tānkāliyo nṛpaḥ |
āśvāsya prayayau yuddhamarddhasainyasamanvitaḥ || 18 ||
[Analyze grammar]

hṛdi kṛtvā mahādevaṃ mohanaṃ bāṇamādadhat |
siddhamantraprabhāveṇa mohitāste babhūvire || 19 ||
[Analyze grammar]

śeṣāste śatravaḥ sarve ripughātāya saṃyayuḥ |
alasāṃstānkapāleṣu jaghnuste bhayavarjitāḥ || 20 ||
[Analyze grammar]

bhīṣmasiṃhastathā dṛṣṭvā bodhayāmāsa sainikān |
sūryadattena bāṇena saṃjñākhyānena tatra vai || 21 ||
[Analyze grammar]

bhairavākhyena bhallena śatrudehamatāḍayat |
mūrcchitaḥ so'patadvīro gajapṛṣṭhe śarārditaḥ || 22 ||
[Analyze grammar]

tadā māhiṣmatī senā niryayau sā diśau daśa |
muhūrtaṃ kaśmalaṃ prāpya punarutthāya kāliyaḥ || 23 ||
[Analyze grammar]

bhallena tacchiraḥ kāyādapāharata bhūmipaḥ |
hate tasminmahāvīrye tālanādyā mahā balāḥ || 24 ||
[Analyze grammar]

kāliyaṃ te parājitya taṃ śatruṃ pratyaṣedhayan |
mahākaṣṭānvito bhūpo dhyātvā manasi śaṃkaram || 25 ||
[Analyze grammar]

mohayitvā ripūnsarvān yayau svaṃ niveśanam |
arddhasainyena sahitā hataśeṣāstrayastathā || 26 ||
[Analyze grammar]

tadā parimalo rājā dṛṣṭvā śatruparājayam |
pariṣvajya mahāvīrānsva gehaṃ punarāyayau || 27 ||
[Analyze grammar]

jayacandrastu tacchutvā paraṃ vismayamāgataḥ |
tālanaṃ ca samāhūya senādhīśamakarāyat || 28 ||
[Analyze grammar]

bhīṣmasiṃhe gate loke paṃcamāsāntare nṛpe |
tatpatnī janayāmāsa putraratnaṃ śubhānanam || 29 ||
[Analyze grammar]

sā tu gurjarabhūpasya tanayākhyā madālasā |
divyaṃ putraṃ samālokya mumude sagaṇā bhṛśam || 30 ||
[Analyze grammar]

śrutvā tajjanma nṛpatirvitatāra dhanaṃ bahu |
āhūya gaṇakānprājñāñjātakarma hyakārayat || 31 ||
[Analyze grammar]

sahadevāṃśa evāsau bhuvi jātaḥ śivājñayā |
devasiṃhaḥ kṛto nāma gaṇakaiḥ śāstraciṃtakaiḥ || 32 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye'ṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: