Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
iti śrutvā sa vaitālo nṛpaṃ prāha punaḥ kathām |
viśālanagare ramye vipuleśo mahīpatiḥ || 1 ||
[Analyze grammar]

tasya grāmevasadvaiśyorthadattovipaṇe rataḥ |
anaṃgamaṃjarī kanyā tasya jātā manoramā || 2 ||
[Analyze grammar]

suvarṇanāmne vaiśyāya pitā vai dattavānsvayam |
kadācitkamalagrāmātsuvarṇo dvīpamāgamat |
dravyalābhāya nyavasacciraṃ kālaṃ sa lubdhavān || 3 ||
[Analyze grammar]

anaṃgamaṃjarīgehe daivayogāddvijottamaḥ |
kamalākaranāmāsau kṛtyayogātsamāgataḥ || 4 ||
[Analyze grammar]

homāṃte sundarī nārī mārjanārthe sutā gatā |
dṛṣṭvā tāṃ kāmakalikāṃ mumoha dvijasattamaḥ || 5 ||
[Analyze grammar]

sutāpi madaghūrṇākṣī viprāya samayaṃ dadau |
niśīthe tamaudbhūte tvaṃ māṃ prāpya sukhī bhava || 6 ||
[Analyze grammar]

iti śrutvā dvijo vākyaṃ tasyā dhyānaṃ tadākarot |
kāmāgninā ciraṃ taptaḥ suṣvāpa paramāsane || 7 ||
[Analyze grammar]

arddharātre tu sā nārī dvijāgamanatatparā |
mārgamanveṣamāṇā sā priyasya smarapīḍitā || 8 ||
[Analyze grammar]

nāgataḥ sa dvijo daivāttadā sā maraṇaṃ gatā |
kamalākara evāśu samayānte samāyayau || 9 ||
[Analyze grammar]

dṛṣṭvā mṛtyuvaśāṃ subhrūṃ svayaṃ maraṇamāgataḥ |
prabhāte cārthadatto vai dāhayāmāsa tāṃ śucā || 10 ||
[Analyze grammar]

suvarṇaśca tadāgatya vilalāpa priyāṃ prati |
citāyāṃ bhasmasādbhūtvā svargaloke tu sā yayau || 11 ||
[Analyze grammar]

ityuktvā sa tu vaitālo nṛpatiṃ prāha vikramam |
kasya sneho'dhikasteṣāṃ kutaḥ svargapuraṃ yayau || 12 ||
[Analyze grammar]

rājovāca |
pati snehodhikasteṣāṃ madhyamau nāriviprakau |
dvijasnehena sā nārī mṛtā svargapuraṃ yayau || 13 ||
[Analyze grammar]

vaiśyavarṇaiḥ sadā pūjyo brāhmaṇo brahmamūrtimān || 14 ||
[Analyze grammar]

dvijo'pi nāptavānnārīṃ tadā svargagatiṃ harim |
hṛdi kṛtvā ca nidhanaṃ prāpto hyasmāttriviṣṭapam || 15 ||
[Analyze grammar]

suvarṇo hṛdi saṃjñāya matpriyā brahmavatsalā |
māṃ tyaktā tu divaṃ yātā vahnidāhaprabhāvataḥ || 16 ||
[Analyze grammar]

iti śrībhīviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyu gīyetihāsamuccaye viṃśo'dhyāya || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 20

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: