Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

citrakūṭe ca nṛpatī rūpadatta iti śrutaḥ |
vane mṛgaprasaṃgena vanāntaramupāyayau || 1 ||
[Analyze grammar]

madhyāhne sarasastīre muniputro dadarśa saḥ |
cinvatīṃ padmakusumaṃ rūpayauvanaśālinīm || 2 ||
[Analyze grammar]

tasyā netre svayaṃ netre caikībhūte samāgate |
etasminnaṃtare viprastatra prāpto dadarśa tau || 3 ||
[Analyze grammar]

tasya darśanamātreṇa nṛpaterjñānamāgatam |
vinayāvanato rājā dharmaṃ papraccha cottamam || 4 ||
[Analyze grammar]

tamuvāca munirddhīmāndayādharmaprapoṣaṇam || |
nirbhayasya samaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 5 ||
[Analyze grammar]

anarhāndaṇḍamādadyādarhapūjāphalaṃ bhajet |
mitratā godvije nityaṃ samatā daṃḍanigrahe || 6 ||
[Analyze grammar]

satyatā surapūjāyāṃ damatā gurupūjane |
mṛdutā dānasamaye saṃtuṣṭirniṃdyakarmaṇi || 7 ||
[Analyze grammar]

ityuktvā sa muniḥ putrīṃ tasmai dattvā gṛhaṃ yayau |
rājāpi ca tayā sārddhaṃ vaṭamūle'śayiṣṭa vai || 8 ||
[Analyze grammar]

tadā tu rākṣasaḥ kaścittatpatnībhakṣaṇotsukaḥ |
bodhayāmāsa nṛpatiṃ baliṃ tasmai sa bhūpatiḥ || 9 ||
[Analyze grammar]

dānārthaṃ caiva kravyāde saptavarṣātmakaṃ dvijam |
samayaṃ kṛtavānrājā satyena svagṛhaṃ yayau || 10 ||
[Analyze grammar]

amātyaiḥ saṃmataṃ kṛtvā svarṇalakṣaṃ dadau dvije |
madhyaṃ bālaṃ puraskṛtya rākṣasāya baliṃ dadau || 11 ||
[Analyze grammar]

mṛtyukāle dvijasuto vihasyoccai ruroda ha |
kathaṃ hāsyaṃ kṛtaṃ tena tatpaścādrodanaṃ katham || 12 ||
[Analyze grammar]

iti śrutvā nṛpaḥ prāha śṛṇu vaitālika dvija |
jyeṣṭhaputraṃ piturhṛdyaṃ mātṛhṛdyamavaryakam || 13 ||
[Analyze grammar]

jñātvā sa madhyamaḥ putro rājānaṃ śaraṇaṃ yayau |
nirdayī rūpasenaśca patnīkalyāṇabhikṣukaḥ || 14 ||
[Analyze grammar]

khaṅgahastaṃ nṛpaṃ jñātvā jahāsa śivatatparaḥ |
rākṣasāya śarīraṃ me prāptamasmādruroda ha || 15 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃḍāparaparyāye kaliyugīyetihāsasamuccaya ekonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: