Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
trayāṇāmeva varṇānāṃ janmato brāhmaṇaḥ prabhuḥ |
saṃsṛṣṭā brāhmaṇāḥ pūrvaṃ tapastaptvā dvijottamāḥ || 1 ||
[Analyze grammar]

havyānāmiha kavyānāṃ sarvasyāpi ca guptaye |
aśnaṃti ca mukhenāsya havyāni tridivaukasaḥ || 2 ||
[Analyze grammar]

kavyāni caiva pitaraḥ kiṃ bhūtamadhikaṃ tataḥ |
janmanā cottamo'yaṃ ca sarvārcā brāhmaṇo'rhati || 3 ||
[Analyze grammar]

svakīyaṃ brāhmaṇo bhuṃkte vidadhāti dvijottamāḥ |
trayāṇāmiha varṇānāṃ bhāvābhāvāya vai dvijaḥ || 4 ||
[Analyze grammar]

bhavedvipro na saṃdehastuṣṭo bhāvāya vai bhavet |
abhāvāya bhavetkruddhastasmātpūjyaḥ sadā hi saḥ || 5 ||
[Analyze grammar]

garbhādhānādayaśceha saṃskārā yasya sattamāḥ |
catvāriṃśattathā cāṣṭau nirvṛttāḥ śāstrato dvijāḥ |
sa yāti brahmaṇaḥ sthānaṃ brāhmaṇatvena saṃyutaḥ || 6 ||
[Analyze grammar]

saṃskārapūtaḥ prathamo vedapūto dvitīyakaḥ |
vidyāpūtastṛtīyaḥ syāttīrthapūtastvanaṃtaram || 7 ||
[Analyze grammar]

kṣetrapūtaṃ pravijñāya vipūtaṃ pūjayeddvijāḥ |
svargāpavargaphaladamanyathā śramatāmiyāta || 8 ||
[Analyze grammar]

pūtānāṃ paramaḥ pūto gurūṇāṃ paramo guruḥ |
sarvasattvānvitā vipro nirmito brahmaṇā purā || 9 ||
[Analyze grammar]

pūjayitvā dvijāndevāḥ svargaṃ bhuñjaṃti cākṣayam |
manuṣyāścāpi devatvaṃ svaṃsvaṃ rājyaṃ gatena saḥ || 10 ||
[Analyze grammar]

yasya viprāḥ prasīdaṃti tasya viṣṇuḥ prasīdati |
tasmādbrāhmaṇapūjāyāṃ viṣṇustuṣyati tatkṣaṇāt || 11 ||
[Analyze grammar]

yasmādviṣṇumukhādvipraḥ samudbhūtaḥ purā dvijāḥ |
vedāstatraiva saṃjātāḥ sṛṣṭisaṃhārahetavaḥ || 12 ||
[Analyze grammar]

tasmādvipramukhe vedāścārpitāḥ puruṣeṇa hi |
pūjārthaṃ brahmalokānāṃ sarvajñānārthato dhruvam || 13 ||
[Analyze grammar]

pitṛyajñavivāheṣu vahnikāryeṣu śāṃtiṣu |
praśastā brāhmaṇā nityaṃ sarvasvastyayaneṣu ca || 14 ||
[Analyze grammar]

devā bhuñjaṃti havyāni baliṃ pretādayo'surāḥ |
pitaro havyakavyāni viprasyaiva mukhād dhruvam || 15 ||
[Analyze grammar]

devebhyaśca pitṛbhyaśca yo dadayādyajñakarmasu |
dānaṃ homaṃ baliṃ caiva vinā vipreṇa niṣphalam || 16 ||
[Analyze grammar]

vinā vipraṃ ca yo dharmaḥ prayāsaphalamātrakaḥ |
bhuñjate cāsurāstatra pretā bhūtāśca rākṣasāḥ || 17 ||
[Analyze grammar]

tasmādbrāhmaṇamāhūya tasya pūjāṃ ca kārayet |
kāle deśe ca pātre ca lakṣakoṭiguṇaṃ bhavet || 18 ||
[Analyze grammar]

śraddhayā ca dvijaṃ dṛṣṭvā prakuryādabhivādanam |
dīrghāyustasya vākyena ciraṃjīvī bhavennaraḥ || 19 ||
[Analyze grammar]

anabhivādināṃ vipre dveṣādaśraddhayāpi ca || |
āyuḥ kṣīṇaṃ bhavetpuṃsāṃ bhūmināśaśca durgatiḥ || 20 ||
[Analyze grammar]

āyurvṛddhiryaśorvṛddhirvṛddhirvidyādhanasya ca |
pūjayitvā dvijaśreṣṭhānbhavennāstyatra saṃśayaḥ || 21 ||
[Analyze grammar]

na viprapādodakakardamāni na vedaśāstrapratigarjitāni |
svāhāsvadhāsvastivivarjitāni śmaśānatulyāni gṛhāṇi tāni || 22 ||
[Analyze grammar]

ṣadviṃśatidoṣamāhurnarā narakabhīravaḥ |
vimucyaiva vasettīrthe grāme vā pattane vane || 23 ||
[Analyze grammar]

te svarge pitṛloke ca brahmalokeṣvavasthitāḥ || 24 ||
[Analyze grammar]

anyathā na vasedvāsastasmātsteyī na pālayet |
adharmo viṣamaścaiva paśuśca piśunastathā || 25 ||
[Analyze grammar]

pāpiṣṭho naṣṭakaṣṭau ca ruṣṭo duṣṭaśca muktakaḥ || |
hṛṣṭaḥ kuṇṭhaśca andhaśca kāṇaścaiva tathāparaḥ || 26 ||
[Analyze grammar]

caṇḍaḥ khaṇḍaśca vaktā ca dattasyāpaharastathā |
nīcaḥ khalaśca vācālaḥ kadaryaścapala stathā || 27 ||
[Analyze grammar]

malīmasaśca te doṣāḥ ṣaḍviṃśatiramī matāḥ |
eteṣāṃ cāpi viprendrāḥ pañcāśītirnigadyate || 28 ||
[Analyze grammar]

śṛṇudhvaṃ dvijaśārdūlāḥ śāstresminbruvataḥ kramāt |
adhamo'tra tridhāvidyādviṣamaḥ syādvidhocitaḥ || 29 ||
[Analyze grammar]

paśuścaturvidhaścaiva kṛpaṇopi hi vai dvidhā |
dvidhāthāpi ca pāpiṣṭho naṣṭaḥ saptavidhaḥ smṛtaḥ || 30 ||
[Analyze grammar]

kaṣṭaḥ syātpañcadhā jñeyo ruṣṭopi syāddvidhā ddvijāḥ |
duṣṭaḥ syātṣaḍvidho jñeyaḥ puṣṭaścaiva bhaveddvidhā || 31 ||
[Analyze grammar]

hṛṣṭaścāṣṭavidhaḥ proktaḥ kuṇṭhaścaiva tridhoditaḥ |
andhaḥ kāṇaśca tau dvau dvau syādvai ca saguṇo'guṇaḥ || 32 ||
[Analyze grammar]

dvau caṇḍau capalaścaikāvaṇḍacaṇḍo dvigurbhavet |
daṇḍapaṇḍau tathā jñeyau khalanīcau caturdvayam || 33 ||
[Analyze grammar]

vācālaśca kadaryaśca kramāttribhirudāhṛtaḥ |
kadaryaścapalaścaiva tathā jñeyo malīmasaḥ || 34 ||
[Analyze grammar]

dvāvekau caturaścaiva steyī caikavidho bhavet |
pṛthaglakṣaṇameteṣāṃ śṛṇudhvaṃ dvijasattamāḥ || 35 ||
[Analyze grammar]

samyagyasya parijñānaṃ naro devatvamāpnuyāt |
upānacchatradhārī ca gurudevāgrataścaran || 36 ||
[Analyze grammar]

uccāsanaṃ guroragre tīrthayātrāṃ karoti yaḥ |
yānamāruhya viprendrāḥ sopyekatrādhamo mataḥ || 37 ||
[Analyze grammar]

nimajjya tīrthe vidhivadgrāmyadharmeṇa vartayan |
dvitīyaścādhamaḥ prokto niṃditaḥ parikīrtitaḥ || 38 ||
[Analyze grammar]

vācaiva madhurā ślakṣṇā hṛdi hālāhalaṃ viṣam |
vadatyanyatkarotyanyaddvāvetau viṣamau smṛtā || 39 ||
[Analyze grammar]

mokṣacintāmatikramya yo'nyacintāpariśramaḥ |
harisevā vihīno yaḥ sa paśuryonitaḥ paśuḥ || 40 ||
[Analyze grammar]

prayāge vidyamāne'pi yo'nyatra snānamācaret |
dṛṣṭaṃ devaṃ parityajya adṛṣṭaṃ bhajate tu yaḥ || 41 ||
[Analyze grammar]

āyuṣastu kṣayārthāya śāstreyamṛṣisaṃmataḥ |
yogābhyāsaṃ tato hitvā tṛtīyaścādhamaḥ paśuḥ || 42 ||
[Analyze grammar]

bahūni pustakānīha śāstrāṇi vividhāni ca |
tasya sāraṃ na jānāti sa eva jaṃbukaḥ paśuḥ || 43 ||
[Analyze grammar]

balena cchalachadmena upāyena prabaṃdhanam |
so'pi syātpiśunaḥ khyātaḥ praṇayādvā dvitīyakaḥ || 44 ||
[Analyze grammar]

madhurānnaṃ pratiṣṭhāpya daive pitrye ca karmaṇi |
mlānaṃ cāpi ca tiktānnaṃ yaḥ prayacchati durmatiḥ || 45 ||
[Analyze grammar]

kṛpaṇaḥ sa tu vijñeyo na svargī na ca mokṣabhāk |
kudātā ca mudā hīnaḥ sakrodhastu yajeta yaḥ || 46 ||
[Analyze grammar]

sa eva kṛpaṇaḥ khyātaḥ sarvadharmabahiṣkṛtaḥ |
adoṣeṇa śubhatyāgī śubhakāryopavikrayī || 47 ||
[Analyze grammar]

pitṛmātṛgurutyāgī śaucācāravivarjitaḥ |
pitroragre samaśnāti sa pāpiṣṭhatamaḥ smṛtaḥ || 48 ||
[Analyze grammar]

jīvatpitṛparityaktaṃ sutaṃ sevanna vā kvacit |
dvitīyastu sa pāpiṣṭho homalopī tṛtīyakaḥ || 49 ||
[Analyze grammar]

sādhvācāraṃ ca pracchāya sevanaṃ cāpi darśayet |
sa naṣṭa iti vijñeyaḥ krayakrītaṃ ca maithunam || 50 ||
[Analyze grammar]

jīveddevalavṛttiryaḥ bhāryāvipaṇajīvakaḥ |
kanyāśulkena jīvedvā strīdhanena ca vā kvacit || 51 ||
[Analyze grammar]

ṣaḍeva naṣṭāḥ śāstre ca na svargamokṣabhāginaḥ |
sadā kruddhaṃ mano yasya hīnaṃ dṛṣṭvā prakopavān || 52 ||
[Analyze grammar]

bhrukuṭīkuṭilaḥ kruddho ruṣṭaḥ paṃcavidhoditaḥ |
akārye bhramate nityaṃ dharmārthe na vyavasthitaḥ || 53 ||
[Analyze grammar]

nidrālurvyasanāsakto madyapaḥ srtrīniṣevakaḥ |
duṣṭaiḥ saha sadālāpaḥ sa duṣṭaḥ saptadhā smṛtaḥ || 54 ||
[Analyze grammar]

ekākī miṣṭamaśnāti vaṃcakaḥ sādhuniṃdakaḥ |
yathā sūkaraḥ puṣṭaḥ syāttathā puṣṭaḥ prakīrtitaḥ || 95 ||
[Analyze grammar]

nigamāgamataṃtrāṇi nādhyāpayati yo dvijaḥ |
na śṛṇoti ca pāpātmā sa duṣṭa iti cocyate || 56 ||
[Analyze grammar]

śrutiḥ smṛtiśca viprāṇāṃ nayane dve vinirmite |
ekena vikalaḥ kāṇo dvābhyāmaṃdhaḥ prakīrtitaḥ || 57 ||
[Analyze grammar]

vivādaḥ sodaraiḥ sārddhaṃ pitrorapriyakṛdvadet |
dvijādhamaḥ sa vijñeyaḥ sa caṃḍaḥ śāstraniṃditaḥ || 58 ||
[Analyze grammar]

piśuno rājagāmī ca śūdrasevaka eva ca |
śūdrāṃganāgamo vipraḥ sa caṃḍaśca dvijādhamaḥ || 59 ||
[Analyze grammar]

pakvānnaṃ śūdragehe ca yo bhuṃkte sakṛdeva vā |
paṃcarātraṃ śūdragehe nivāsī caṃḍa ucyate || 60 ||
[Analyze grammar]

aṣṭakuṣṭhānvitaḥ kuṣṭhī trikuṣṭhī śāstraninditaḥ |
etaiḥ saha sadālāpaḥ sa bhavettatsamo'dhamaḥ || 61 ||
[Analyze grammar]

kīṭavadbhramaṇaṃ yasya kuvyāpārī kupaṃḍitaḥ |
ajñānācca vadeddharmamagravṛttiḥ pradhāvati || 62 ||
[Analyze grammar]

avimuktaṃ parityajya yo'nyadeśe vasecciram |
sa dvidhā śūkarapaśurniṃditaḥ siddhasaṃmataḥ || 63 ||
[Analyze grammar]

kapolena hi saṃyukto bhrukuṭīkuṭilānanaḥ |
nṛpavaddaṃḍayedyastu sa daṃḍaḥ samudāhṛtaḥ || 64 ||
[Analyze grammar]

brahmasvaharaṇaṃ kṛtvā nṛpadeva svameva ca |
dhanena tena itaraṃ devaṃ vā brāhmaṇānapi || 65 ||
[Analyze grammar]

saṃtarpayati yo'śnāti yaḥ prayacchati vā kvacit |
sa kharaśca paśuśreṣṭhaḥ sarvavedeṣu niṃditaḥ || 66 ||
[Analyze grammar]

akṣarābhyāsanirataḥ paṭhatyeva na budhyate |
padaśāstraparityaktaḥ sa paśuḥ syānna saṃśayaḥ || 67 ||
[Analyze grammar]

vadatyanyatkarotyanyadgurudevāgrato yataḥ |
sa nīca iti vijñeyo hyanācārastathāparaḥ || 68 ||
[Analyze grammar]

ṣaḍguṇālaṃkṛteḥ sādhordoṣānmṛgayate khalaḥ |
vane puṣpaphalākīrṇe śalabhaḥ kaṃṭakāniva || 69 ||
[Analyze grammar]

daivena ca vihīno yaḥ kusaṃbhāṣāṃ vadettu yaḥ |
sa vācāla iti khyāto yo hyapatrapatāyutaḥ || 70 ||
[Analyze grammar]

cāṃḍālaiḥ saha ālāpaḥ pakṣiṇāṃ poṣaṇe rataḥ |
mārjāraiścāpi saṃbhuṃkte yatkṛtyaṃ makarṭoditam || 71 ||
[Analyze grammar]

tṛṇacchedī loṣṭamadī vṛthā māṃsāśanaśca yaḥ |
capalaḥ sa tu vijñeyaḥ parabhāryāratastathā || 72 ||
[Analyze grammar]

snehodvartanahīno yo gaṃdhacaṃdanavarjitaḥ |
nityakriyā akurvāṇo nityaṃ sa ca malīmasaḥ || 73 ||
[Analyze grammar]

anyāyena gṛhaṃ viṃdedanyāyena gṛhāndhanam || |
śāstrādanyadgṛha maṃtraṃ sa steyī brahmaghātakaḥ || 74 ||
[Analyze grammar]

devapustakaratnāni maṇimuktāśvameva ca |
gobhūmisvarṇaharaṇaḥ sa steyīti nigadyate || 75 ||
[Analyze grammar]

devo'pi bhāvayetpaścānmānuṣo'pi na saṃśayaḥ |
anyonyabhāvanā kāryā sa steyī yo na bhāvayet || 76 ||
[Analyze grammar]

guroḥ prasādājjayati pitroścāpi prasādataḥ |
karoti ca yathārhaṃ ca sa ca svarge mahīyate || 77 ||
[Analyze grammar]

na poṣayati duṣṭātmā sa steyī cāparaḥ smṛtaḥ || 78 ||
[Analyze grammar]

upakārijanaṃ prāpya na karoti pariṣkriyām |
sa taptanarake śete śoṇite ca patatyadhaḥ || 79 ||
[Analyze grammar]

sarveṣāṃ ca savarṇānāṃ dharmato brāhmaṇaḥ prabhuḥ |
pṛthivīpālako rājā dharmacakṣurudāhṛtaḥ || 80 ||
[Analyze grammar]

prajāpatermukhodbhūto horātaṃtre yathoditam |
tadvido gaṇanābhijñā anyaviprāḥ pracakṣate || 81 ||
[Analyze grammar]

gaṃgāhīno hato deśo viprahīnā yathā kriyā |
horājñaptivihīno yo deśo'sau viplavaplavaḥ || 82 ||
[Analyze grammar]

apradīpā yathā rātriranādityaṃ yathā nabhaḥ |
tathā'sāṃvatsaro rājā bhramatyaṃdha ivādhvani || 83 ||
[Analyze grammar]

sthāpayeddharmato vipraṃ bhāvayetkarmavṛddhaye |
śmaśruyukto dvijaḥ pūjyaḥ sūryo viprastu śmaśrulaḥ || 84 ||
[Analyze grammar]

pratyakpradarśanātpuṇyaṃ tridinaṃ kalmaṣāpaham |
darśane vrātyaviprasya sūryaṃ dṛṣṭvā viśudhyati || 85 ||
[Analyze grammar]

na vrātyatvaṃ sūryavipre pūjayedyajñasiddhaye |
jyotirvedasyādhikāraḥ sūryaviprasya vai dvijāḥ || 86 ||
[Analyze grammar]

jātibhedāśca catvāro bhojakaḥ kathakastathā |
śivavipraḥ sūryavipraścaturthaḥ paripaṭhyate || 87 ||
[Analyze grammar]

kathako madhyamasteṣāṃ sūryaviprastathottamaḥ |
śivaliṃgārcanarataḥ śivaviprastu niṃditaḥ || 88 ||
[Analyze grammar]

sūryaviprasya viprasya vaidyasya ca nṛpasya ca |
pravāsayedakṣatena saputrapaśubāṃdhavaḥ |
avadhyaḥ sarvalokeṣu rājā rājyena pālayet || 89 ||
[Analyze grammar]

vasubhirvastragaṃdhādyairmālyaiśca vividhairapi |
deśacakravidaḥ pūjyā horācakravidaḥ parāḥ || 90 ||
[Analyze grammar]

sūryacakravidaḥ pūjyā nāvamanyetkathaṃcana |
siddhavṛddhiṃ ca dhanarddhiṃ ca ya icchedāyuṣā samam |
gaṇaviprasamaḥ pūjyo daivajñaḥ samudāhṛtaḥ || 91 ||
[Analyze grammar]

jāte bāle nirūpye ca lagnagrahanirūpaṇam |
saṃsthānaṃ sūryavipro yaḥ sūryaviprasya sattamāḥ |
dvimātrikāṃ samabhyasya sarvavedaphalaṃ labhet || 92 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi prathamabhāge paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: