Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
etadbrahmāṃḍamākhyātaṃ caturvidhamidaṃ mahat |
ataḥ paraṃ pravakṣyāmi bhūrlokasya vinirṇayam || 1 ||
[Analyze grammar]

taddvīpapradhāno jaṃbūḥ plakṣaḥ śālmala eva ca |
kuśaḥ krauṃcaśca śākaśca puṣkaraścaiva saptamaḥ || 2 ||
[Analyze grammar]

ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ |
dvīpāddvīpo mahānuktaḥ sāgarādapi sāgaraḥ || 3 ||
[Analyze grammar]

kṣīrodekṣurasodo'tha kṣārodaśca ghṛtodakaḥ |
dadhyodaḥ kṣīrasalilo jalodaśceti sāgarāḥ || 4 ||
[Analyze grammar]

paṃcāśatkoṭivistīrṇā samudravalayā smṛtā |
dvīpaiśca saptabhiryuktā yojanānāṃ samānataḥ || 5 ||
[Analyze grammar]

jaṃbūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ |
tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ || 6 ||
[Analyze grammar]

caturāśītisāhasrayojanairasya cocchrayaḥ |
praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni viṣkṛtaḥ || 7 ||
[Analyze grammar]

mūle ṣoḍaśasāhasraṃ vistārastasya sarvataḥ |
bhūpramukhyaśca śailo'sau kalikātvena saṃsthitaḥ || 8 ||
[Analyze grammar]

himavānhimakūṭaśca niṣadhasta sya dakṣiṇe |
nīlaḥ śvetaśca śṛṃgī ca uttare varṣaparvataḥ || 9 ||
[Analyze grammar]

lakṣapramāṇau dvau madhye daśahīnāstathāpare |
sahasradvitayaṃ dīrghāstāvadvistāriṇaśca te || 10 ||
[Analyze grammar]

bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam |
harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ || 11 ||
[Analyze grammar]

caṃpakaṃ cottaraṃ varṣaṃ tathaivāśvahiraṇmayam |
uttarāḥ kuravaścaiva yathaite bhāratāstathā || 12 ||
[Analyze grammar]

navasāhasramekaikameteṣāṃ dvijasattamāḥ |
ilāvṛtaśca tanmadhye tanmadhye merurucchritaḥ || 13 ||
[Analyze grammar]

meroścaturdiśastatra navasāhasraviṣkṛtam |
ilāvṛtaṃ mahābhāgāścatvārastatra parvatāḥ || 14 ||
[Analyze grammar]

viṣkaṃbhā racitā meroryojanāyutamucchritāḥ |
pūrveṇa maṃdaro nāma dakṣiṇe gaṃdhamādanaḥ || 15 ||
[Analyze grammar]

vipulaḥ paścime bhāge supārśvaścottare sthitaḥ |
kadaṃbeṣveṣu nadyaśca pippalo vaṭa eva ca || 16 ||
[Analyze grammar]

jaṃbūdvīpasya sā jaṃbūrnāmahetormaharṣayaḥ |
mahāgajapramāṇāni jaṃbūnyasya phalāni ca || 17 ||
[Analyze grammar]

pataṃti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvaśaḥ |
rasena caiva prakhyātā tasya jaṃbūnadī iti || 18 ||
[Analyze grammar]

sarittu vartate sāpi pīyate tatra vāsibhiḥ |
na khedo na ca daurgaṃdhyaṃ na jarā neṃdriyakṣayaḥ |
utpannāḥ svacchamanaso narāstatra bhavanti vai || 19 ||
[Analyze grammar]

tīrasūtraṃ samaṃ prāpya vāyunā ca viśoṣitam |
jāṃbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam || 20 ||
[Analyze grammar]

bhadrāśvaḥ pārśvato meroḥ ketumālaśca paścime |
varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam || 21 ||
[Analyze grammar]

merorupari vipreṃdrā brahmaṇaḥ sthānamuttamam |
tadūrdhve vāsavasthānaṃ tadūrdhve śaṃkarasya ca || 22 ||
[Analyze grammar]

tadūrdhvaṃ vaiṣṇavo loko dugārlokastadūrdhvataḥ |
jyotirmayaṃ paraṃ sthānaṃ nirākāraṃ hiraṇmayam || 23 ||
[Analyze grammar]

bhaktasthānaṃ tadūrdhvaṃ ca devo hi bhagavānraviḥ |
jyotiścakrasthitaḥ śuddho niścalaḥ parameśvaraḥ |
rāśicakre ca bhramati merorupari sattamāḥ || 24 ||
[Analyze grammar]

biṃbaṣaṭkedrinābhau ca rathacakraṃ divāniśam |
vātarajjunibaṃdhena dhruvādhāre pratiṣṭhitam || 25 ||
[Analyze grammar]

dikpālādyā grahāstatra dakṣiṇāduttarāyaṇam |
pratimāsaṃ gataḥ paṃthā hrāsavṛddhidinakṣayaḥ || 26 ||
[Analyze grammar]

raviṇā laṃghito māsaścāṃdraḥ khyāto malimlucaḥ |
dvādaśe bhagavatsūrye pratyahaṃ bhaktasevake || 27 ||
[Analyze grammar]

kṛtvā triṣu tvahorātraṃ tārāmayagataṃ vibhum |
yāmeyāme codayaśca deśedeśe ca śarvarī || 28 ||
[Analyze grammar]

divā carati yaḥ sūryo rātrau carati candramāḥ |
nakṣatrāṇi divā rātrau sūryacakre pratiṣṭhitam || 29 ||
[Analyze grammar]

deśānnaṃ cāvagamanaṃ yatra tasmādivābhavat |
yatra caṃdrakṣayo bhavati yatra sūryaḥ pravartate || 30 ||
[Analyze grammar]

rātriṃdivaṃ vijānīyājjyotiścakre pratiṣṭhitam |
udayāstamanaṃ nāsti nakṣatrāṇāṃ viśeṣataḥ || 31 ||
[Analyze grammar]

yannakṣatre ca yo deśaḥ sa teṣāmudayaḥ smṛtaḥ |
tatrāsto jīvaśukrāṇāṃ sūryādīnāṃ ca sarvaśaḥ || 32 ||
[Analyze grammar]

tadā kāle niyoktavyā bhārgavāstādikī kriyā |
sūryaḥ somo budhaścaṃdro bhārgavaścaiva śīghrakaḥ || 33 ||
[Analyze grammar]

dakṣiṇāyanamāsthāya yadā carati raśmimān |
tadā sarvagrahāṇāṃ sa sūryodhastātprasarpati || 34 ||
[Analyze grammar]

vistīrṇamaṃḍalaṃ kṛtvā tasyordhve carate śaśī |
nakṣatramaṃḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati || 35 ||
[Analyze grammar]

nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ |
candrastu bhārgavādūrdhvaṃ caṃdrādūrdhvaṃ śanaiścaraḥ || 36 ||
[Analyze grammar]

tasmācchanaiścarādūrdhvaṃ tataḥ saptarṣimaṃḍalam |
ṛṣīṇāṃ caiva saptānāṃ dhruvaścordhvaṃ vyavasthitaḥ || 37 ||
[Analyze grammar]

kālacakramaye cakre sūryo bhavati sarvadā |
rāśyarde्dheṣu gatiryatra tithīnāṃ ca tithau smṛtā || 38 ||
[Analyze grammar]

staṃbhate carate śīghraṃ hrāse cāpi dinakṣayaḥ |
pādāstaṃ cāpi śukrasya mahāstaṃ tatra dṛśyate || 39 ||
[Analyze grammar]

pādāste pakṣamātraṃ syānmahāste yāmamātrakam |
cakre pakṣārdhamāsaḥ syādaticāro'ṣṭavāsarān || 40 ||
[Analyze grammar]

na gaṇyate deśabhede nakṣatreṇa ca gaṇyate |
bāla vṛddhastu śukrasya deśasthe vā gaṇasya ca || 41 ||
[Analyze grammar]

bālyavārddhye kṣatriyasya na gaṇyete sadā budhaiḥ |
pādādūrdhvaṃ mahāstasya vaiśyasya dvijasa ttamāḥ || 42 ||
[Analyze grammar]

śeṣārdhaṃ bhārgavāstasya śūdrāṇāmatha garhitam |
abhicāre ca cakre ca na śūdrasya vidhīyate || 43 ||
[Analyze grammar]

varjayedvāsarānsapta iti cātharvaṇī śrutiḥ || 44 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi prathamabhāge jyotiścakre caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: