Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

bhīṣma uvāca |
sa ādityo bhavedyena acirāttu varapradaḥ |
tadahaṃśrotumicchāmi vipra māṃ brūhi tattvataḥ || 1 ||
[Analyze grammar]

vyāsa uvāca |
pūjayā japahomena dhyānadhāraṇayā saha |
sakalaṃ maṇḍalaṃ kṛtvā taddīkṣā samayaṃ tathā || 2 ||
[Analyze grammar]

labdhvā rādhayate yastu bhaktyā tadgatamānasaḥ |
tasya bhānurbhavedvīra acirāttu varapradaḥ || 3 ||
[Analyze grammar]

balasiddhiṃ mahadvīryaṃ pratāpaṃ ca svakāyanam |
dhanaṃ dhānyaṃ suvarṇaṃ ca rūpaṃ saubhāgyasaṃpadam || 4 ||
[Analyze grammar]

ārogyamāyuḥ kīrtiṃ ca yaśaḥ putrāṃśca mānada |
dadate nātra saṃdeho yasya tuṣṭo divākaraḥ || 5 ||
[Analyze grammar]

dharmamarthaṃ tathā kāmaṃ vidyāṃ mokṣaśriyaṃ tathā |
dadate bhāskarastuṣṭo narāṇāṃ nātra saṃśayaḥ || 6 ||
[Analyze grammar]

saureṇa vidhinā tāta pūjayitvā divākaram |
sarvānkāmānavāpnoti tathādityālayaṃ nṛpa || 7 ||
[Analyze grammar]

bhīṣma uvāca |
saurasnānavidhiṃ brūhi sarahasyaṃ mahāmate |
yena snāto'malo yāti naraḥ pūja yituṃ ravim || 8 ||
[Analyze grammar]

vyāsa uvāca |
haṃta te saṃpravakṣyāmi snānaṃ pāpapraṇāśanam |
śucau manorame sthāne saṃgṛhyāstreṇa mṛttikām || 9 ||
[Analyze grammar]

saṃdhisaṃgho hakārastu ṭarephophasamanvite |
anenāstreṇa saṃgṛhya tataḥ snānaṃ samācaret || 10 ||
[Analyze grammar]

malasnānaṃ tataḥ paścāccheṣārdhena tu kārayet |
bhāgatrayaṃ tu sārdhaṃ tu tṛṇapāṣāṇavarjitam || 11 ||
[Analyze grammar]

ekamastreṇa cālabhya tathānyaṃ bhāskareṇa tu |
aṃgaṃ caiva tṛtīyena abhimaṃtrya sakṛtsakṛt || 12 ||
[Analyze grammar]

japtvāstreṇa kṣipeddikṣu nirvighnaṃ tu jalaṃ bhavet |
sūryatīrthe dvitīyena abhimaṃtrya sakṛtsakṛt || 13 ||
[Analyze grammar]

gu ṇḍayitvā tataḥ snāyāditi tīrtheṣu mānavaḥ |
tūryaśaṃkhaninādena dhyātvā devaṃ divākaram || 14 ||
[Analyze grammar]

snātvā rājopacāreṇa punarācamya yatnataḥ |
snānaṃ kṛtvā tato bhīṣma maṃtrarājena saṃyutam || 15 ||
[Analyze grammar]

harephau biṃduyuktaśca tathānyo dīrghayā saha |
mātrayā rephasaṃyukto hakāro biṃdunā saha || 16 ||
[Analyze grammar]

sakāraḥ savisargastu maṃtrarājo'yamucyate |
tatastu tarpayenmaṃtrānsarvāṃstāṃstu karāgrajaiḥ || 17 ||
[Analyze grammar]

parvaṇāmūrdhvato devāḥ savyena munayastathā |
pitaraścāpasavyena tadbījena pratarpayet || 18 ||
[Analyze grammar]

yadgītaṃ pravaraṃ loke akṣarāṇāṃ manīṣibhiḥ |
tadbiṃdusahitaṃ proktaṃ hṛdbījaṃ nātra saṃśayaḥ || 19 ||
[Analyze grammar]

kṛtvā vāmakare hastāddhyātvā prājño vidhānavit |
evaṃ snātvā vidhānena saṃdhyāṃ vandedvidhānataḥ || 20 ||
[Analyze grammar]

tato vidvānkṣipetpaścādbhāskarāyodakāṃjalim |
japecca tryakṣaraṃ maṃtraṃ ṣaṇmukhaṃ vā yadicchayā || 21 ||
[Analyze grammar]

maṃtrarājeti yaḥ pūrvaṃ tavākhyāto mayā nṛpa |
paścāttīrthe tu maṃtrāṃstu saṃhṛtya hṛdayaṃ nyaset || 22 ||
[Analyze grammar]

maṃtrairātmānamekatra kṛtvā hyarghyaṃ pradāpayet |
raktacandanagaṃdhaistu śucisnāto mahītale || 23 ||
[Analyze grammar]

kṛtvā maṇḍalakaṃ vittamekacitto vyavasthitaḥ |
gṛhītvā karavīrāṇi saṃsthāpya tāmrabhājane || 24 ||
[Analyze grammar]

tilataṃḍulasayuktaṃ kuśagandhodakena tu |
raktacandanadhūpena yuktamarghyaṃ prasādhya tat || 25 ||
[Analyze grammar]

kṛtvā śirasi tatpātraṃ jānubhyāmavaniṃ gataḥ |
pūrvamaṃtreṇa saṃyuktamarghyaṃ dadyāttu bhānave || 26 ||
[Analyze grammar]

mucyate sarvapāpaistu yo hyevaṃ vinivedayet |
yadyugādisahasreṇa vyatīpātaśatena ca || 27 ||
[Analyze grammar]

ayanānāṃ sahasreṇa candrasya grahaṇe tathā |
gavāṃ śatasahasreṇa yatphalaṃ jyeṣṭhapuṣkare |
datte kurukulaśreṣṭha tadarghyeṇa phalaṃ labhet || 28 ||
[Analyze grammar]

dīkṣāmantravihīno'pi bhaktyā saṃvatsareṇa tu |
phalamarghyeṇa vai vīra labhate nātra saṃśayaḥ || 29 ||
[Analyze grammar]

yaḥ punardīkṣito vidvānvidhinārghyaṃ nivedayet |
nāsāvutpadyate bhūmau sa layaṃ yāti bhāskare || 30 ||
[Analyze grammar]

iha janmani saubhāgyamāyurāgegyasaṃpadām |
acirādbhavate vīra sa bhāryāsukhabhājanam || 31 ||
[Analyze grammar]

eṣa snānavidhiḥ prokto mayā saṃkṣepatastava |
hitāya mānaveṃdrāṇāṃ sarvapāpapraṇāśanaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 199

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: