Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
kimekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇam |
stuvantaḥ kaṃ kamarcataḥ prāpnuyurmānavāḥ śubham || 1 ||
[Analyze grammar]

ko dharmaḥ sarvadharmāṇāṃ kaśca pūjyo matastava |
brahmādayaḥ kamarcaṃti kaścādistridivaukasām || 2 ||
[Analyze grammar]

sumanturuvāca |
atrāhaṃ te pravakṣyāmi saṃvādaṃ pāpanāśanam |
bhīṣmasya naraśārdūla vyāsasya ca mahātmanaḥ || 3 ||
[Analyze grammar]

sukhāsīnaṃ mahāvyāsaṃ gaṃgākūle dvijottama |
taṃ dṛṣṭvā sumahātejā jvalaṃtamiva pāvakam || 4 ||
[Analyze grammar]

sākṣānnārāyaṇaṃ devaṃ tejasādityasannibham |
praṇamya śirasā vīra sarvaśāstrālayaṃ param || 5 ||
[Analyze grammar]

mahābhāratakartāraṃ vedārthanikaṣaṃ param |
ācāryaṃ paramarṣīṇāṃ rājarṣīṇāṃ ca bhārata || 6 ||
[Analyze grammar]

kartāraṃ kuruvaṃśasya daivataṃ paramaṃ mama |
papraccha kuruśārdūlo dvijabhaktyā samanvitaḥ || 7 ||
[Analyze grammar]

devadevasya māhātmyaṃ cittasthaṃ bhāskarasya tu |
sa mahātmā mahātejā bhīṣmaḥ pūrvaṃ muniṃ tathā || 8 ||
[Analyze grammar]

bhīṣma uvāca |
bhagavandvijaśārdūla pārāśarya mahāmate |
mamākhyātaṃ tvayā sarvaṃ vāṅmayaṃ sacarācaram || 9 ||
[Analyze grammar]

bhāskarasya muniśreṣṭha saṃśayodyāpi vartate |
ādau tasya namaskāramanyeṣāṃ tadanaṃtaram || 10 ||
[Analyze grammar]

brahmādīnāṃ tu rudrādyairbrūhi tattvena hetunā |
ka eṣa bhāskaro brahmankuto jātaḥ ka ucyate || 11 ||
[Analyze grammar]

kīrtayasva yathānyāyaṃ kautukaṃ hi paraṃ mama |
kuśalo hi bhavāṃlloke tasmāttvaṃ vaktumarhasi || 12 ||
[Analyze grammar]

vyāsa uvāca |
aho tava mahatkaṣṭaṃ pramūḍhosi na saṃśayaḥ |
stuvaṃtaśca tamarcābhiḥ siddhā brahmādayaḥ surāḥ || 13 ||
[Analyze grammar]

sarveṣāmeva devānāmādirāditya ucyate |
sa haṃti timiraṃ sarvaṃ digvidikṣu vyavasthitam || 14 ||
[Analyze grammar]

sa dharmaḥ sarvadharmāṇāṃ sa ca pūjyatamo mataḥ |
brahmādayastamarcaṃti sa cādistridivaukasām || 15 ||
[Analyze grammar]

aditiḥ kaśyapasatī ādityastena cocyate |
ādikartātha vā yasmā ttasmādāditya ucyate || 16 ||
[Analyze grammar]

tasmādetajjagatsarvamādityātsaṃpravartate |
sadevāsuragaṃdharvaṃ sayakṣoragarākṣasam || 17 ||
[Analyze grammar]

rudropeṃdrau tatheṃdraśca brahmā dakṣotha kaśyapaḥ |
ādityadevatāḥ sarve tathānye devadānavāḥ || 18 ||
[Analyze grammar]

mukhādbhūto viriṃcistu rudro vakṣasthalāttataḥ |
upeṃdro dakṣiṇāddhastāddhātā vāmakarāttathā || 19 ||
[Analyze grammar]

vāmapādatalāddakṣo dakṣiṇātkaśyapastathā |
ityutpannāstathā cānye devāsuranarāḥ khagāḥ |
tenāsau deva ādityaḥ sarvadeveṣu pūjitaḥ || 20 ||
[Analyze grammar]

bhīṣma uvāca |
yadītthaṃ gīyate vīra digvidikṣu sa bhāskaraḥ |
yadi tasya prabhāvoyaṃ pārāśarya jagatpateḥ || 21 ||
[Analyze grammar]

sa kimarthaṃ trisaṃdhyaṃ tu rākṣasaiḥ paribhūyate |
dvijaiḥ saṃrakṣyate bhūyaścakravadbhramate punaḥ |
rāhuṇā gṛhyate'grāhyastatkimarthaṃ dvijottama || 22 ||
[Analyze grammar]

vyāsa uvāca |
piśācoragarakṣāṃsi ḍākinīdānavāṃstathā |
dakṣiṇāgnirdahetkrodhāttamākrāmati bhāskaraḥ || 23 ||
[Analyze grammar]

trisaṃdhyaṃ tu trayo devāḥ sānnidhyaṃ ravimaṃḍale |
muhūrtasya prabhāvoyamasādhye dṛṣṭake tathā || 24 ||
[Analyze grammar]

tamekamevamuddiśya loke dharmaḥ pravartate |
namaskṛte stute tasminsarve devā namaskṛtāḥ || 25 ||
[Analyze grammar]

trisandhyaṃ vasudhādevairbhāskarastriḥ praṇamyate |
rāhurādityabiṃbasya sthitodhastānna saṃśayaḥ || 26 ||
[Analyze grammar]

amṛtārthī vimānastho yāvatsaṃsravate'mṛtam |
vimānāṃtaritaṃ biṃbamādiśedgrahaṇaṃ tataḥ || 27 ||
[Analyze grammar]

na kaściddharṣituṃ śakta ādityo dahate dhruvam |
divārātrimuhūrtānāṃ jñānāyākramate raviḥ || 28 ||
[Analyze grammar]

nādityena vinā rātrirna dinaṃ na ca tarpaṇam |
nādharmmo nātha vā dharmmastena dṛṣṭaṃ carācaram || 29 ||
[Analyze grammar]

ādityaḥ pāti vai sarvamādityaḥ sṛjate sadā |
etatsarvaṃ samākhyātaṃ yatpṛṣṭaṃ bhavatā mama || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 198

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: