Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

āditya uvāca |
uktaṃ dharmasya rūpaṃ tu sādhikāraṃ sanātanam |
ataḥ paraṃ pravakṣyāmi dharmamāśramiṇāṃ khaga || 1 ||
[Analyze grammar]

brahmacārī gṛhasthaśca vanastho bhikṣureva ca |
catvāra āśramāḥ proktā eka eva caturvidhaḥ || 2 ||
[Analyze grammar]

gāyatro brahmacārī tu prājāpatyo dvitīyakaḥ |
devavratastṛtīyastu naiṣṭhikastu caturthakaḥ || 3 ||
[Analyze grammar]

catvāra āśramāḥ proktāḥ savedāḥ samadharmakāḥ |
ataḥ paraṃ pravakṣyāmi saṃskāraṃ dharmasiddhaye || 4 ||
[Analyze grammar]

garbhādhānamṛtau kāryaṃ hṛṣṭayostu samantrakam |
kāryaṃ puṃsavanaṃ mātustṛtīye māsi saṃyutaiḥ || 5 ||
[Analyze grammar]

sīmantaḥ saptame garbhe ṣaṣṭhe vā saptame'pi vā |
pātrasaṃskārakā iṣṭā garbhādhānādayastrayaḥ || 6 ||
[Analyze grammar]

jātakarmādayaḥ sarve saṃskārāḥ puruṣasya tu |
jātasya prāśanaṃ yatra svarṇā dīnāṃ samantrakam || 7 ||
[Analyze grammar]

jātakarmeti tatproktaṃ guhyaṃ nāma tadaiva tu |
prakāśo nāma kartavyaṃ dine tvekādaśerthavat || 8 ||
[Analyze grammar]

dharmaśāstrādisaṃyuktaṃ ṣaṣṭhe'nnaprāśanaṃ khaga |
prathame'bde tṛtīye vā cūḍākarma vidhīyate || 9 ||
[Analyze grammar]

aṣṭame daśame vāpi brāhmaṇasyopanāyanam |
puruṣasya tathā cānyajātīyānāṃ viśeṣataḥ || 10 ||
[Analyze grammar]

ekādaśe dvādaśe vā kārya kṣatriyavaiśyayoḥ |
vedasaṃskārakaṃ vacmi manyante tvaupanāyanam || 11 ||
[Analyze grammar]

puruṣasya tathā cānya ubhayośca bravīmyaham |
sāvitraṃ vaidikaṃ caiva mahānāmnīmahāvratam || 12 ||
[Analyze grammar]

tathaupaniṣadaṃ cābdaṃ godānaṃ ca suvarṇakam |
vratāni grahaṇārthāni vedasyeti manormatam || 13 ||
[Analyze grammar]

vedaikadeśapāṭhasya uktaṃ gṛhye prapañcakam |
uktā gurostu śuśrūṣā dṛṣṭādṛṣṭārthasādhanam || 14 ||
[Analyze grammar]

ubhayorvā tathā cānyā yathānyāyaṃ yathāśrutam |
gurorapyeva taṃ vidyāttaddhyānaṃ trividhaṃ smṛtam || 15 ||
[Analyze grammar]

toṣaḥ parasparasyeti etāvāndharmasaṃgrahaḥ |
kṛtsno vedo'dhigaṃtavyaḥ svadharmamanutiṣṭhatā || 16 ||
[Analyze grammar]

jñātvā vedaṃ brahmacārī graṃthārthānyānyathāvidhi |
naiṣṭhikaśca vidhānaṃ tu yāvatklībaṃ vidhīyate |
vidyānte'bhīṣṭadānaṃ ca anujñāto gṛhī bhavet || 17 ||
[Analyze grammar]

niṣkāsanaṃ gurugṛhādgṛhasthasya yathābhavet |
naiṣṭhikaśca tathā snānaṃ kuryātsamyagyathāvidhi || 18 ||
[Analyze grammar]

udvahedvai tato bhāryāṃ savarṇāṃ lakṣaṇānvitām |
aviplutabrahmacaryaścādhikārī khagottama || 19 ||
[Analyze grammar]

svatantramanye cecchanti hyadhikāraṃ dvijottamāḥ |
saptamīṃ pañcamīṃ caiva kanyakāṃ pitṛmātṛtaḥ || 20 ||
[Analyze grammar]

udvaheta dvijo bhāryāmasamānārṣagotrajām |
saṃkhyāvidhivivāheṣu gotrārthaṃ vidhivarjitam || 21 ||
[Analyze grammar]

vikalpenaiva mantavyamṛṣīṇāṃ vividhā śrutiḥ |
aṣṭau vivāhā varṇānāṃ saṃskārākhyā iti śrutiḥ || 22 ||
[Analyze grammar]

yastu doṣavatīṃ kanyāmanākhyāya praya cchati |
tasya kuryānnṛpo daṃḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān || 23 ||
[Analyze grammar]

piturgṛhe tu yā kanyā rajaḥ paśyatyasaṃskṛtā |
pataṃti pitarastasya kanyā ca vṛṣalī bhavet || 24 ||
[Analyze grammar]

yastu tāṃ varayetkanyāṃ brāhmaṇo jñānadurbalaḥ |
aśrāddheyamapāṅkteyaṃ taṃ vidyādvṛṣalīpatim || 25 ||
[Analyze grammar]

sarvadoṣānhi vikhyāpya striyā vā puruṣasya vā |
ubhayorapi vikhyāpya tataḥ saṃbandhamācaret || 26 ||
[Analyze grammar]

gaurī kanyā pradhānā vai madhyamā kanyakā smṛtā |
rohiṇī tatsamā jñeyā adhamā tu rajasvalā || 27 ||
[Analyze grammar]

anūruruvāca |
gaurī tu kā matā kanyā rohiṇī ca jagatpate |
rajasvalā nagnikā ca devakanyā ca kā bhavet || 28 ||
[Analyze grammar]

bhāskara uvāca |
asaṃprāptarajā gaurī prāpte rajasi rohiṇī |
avyañjanayutā kanyā kucahīnā ca nagnikā || 29 ||
[Analyze grammar]

saptavarṣā bhavedgaurī daśavarṣā tu nagnikā |
dvādaśe tu bhavetkanyā ata ūrdhvaṃ rajasvalā || 30 ||
[Analyze grammar]

vyañjanena samopetāṃ somo bhuṅkte hi kanyakām || tu.ṛgveda || 108540 ||
[Analyze grammar]

payodhareṣu gaṃdharvā rajasyagniḥ prakīrtitaḥ || 31 ||
[Analyze grammar]

hinasti vyañjanaiḥ putrānkulaṃ hanyātpayodharaiḥ |
gatimiṣṭāṃ tathā lokānhanyāttu rajasā pituḥ || 32 ||
[Analyze grammar]

tasmādavyañjanopetāmarajaskapayodharām |
nānyopabhuktāṃ somādyairdadyādduhitaraṃ pitā || 33 ||
[Analyze grammar]

annaṃ tasya na bhoktavyaṃ vṛthā pāko hi sa smṛtaḥ |
vṛthā pākasya bhuktvānnaṃ prāyaścittaṃ samācaret || 34 ||
[Analyze grammar]

prāṇāyāmaṃ trirabhyasya ghṛtaṃ prāśya viśuddhyati |
vivāhayedekagotrāṃ samānapravarāṃ khaga |
kṛtvā tasyāṃ samutsargamatikṛcchro viśodhanam || 35 ||
[Analyze grammar]

udvāhayetsagotrāṃ ca tanayāṃ mātulasya ca |
ṛṣibhiścaiva tulyo yo dvijaścāṃdrāyaṇaṃ caret || 36 ||
[Analyze grammar]

asapiṇḍā tu yā māturasagotrā ca yā pituḥ |
sā praśastā dvijātīnāṃ dārakarmaṇi maithune || 37 ||
[Analyze grammar]

aruṇa uvāca |
dārakarma kimuktaṃ vai yaduktaṃ bhavatā idam |
sā praśastā dvijātīnāṃ dārakarmaṇi maithune || 38 ||
[Analyze grammar]

āditya uvāca |
agnihotrādi yatkarma vaidikaṃ vinatātmaja |
taduktaṃ dārakarmeti dvābhyāṃ yogāttu maithune || 39 ||
[Analyze grammar]

nodvahetkapilāṃ kanyāṃ nādhikāṃgīṃ na rogiṇīm |
nālomikāṃ nātilomāṃ na cākūṭāṃ na piṅgalām || 40 ||
[Analyze grammar]

ṛkṣavṛkṣanadīnāmnīṃ nānyaparvatanāmikām |
na yakṣāhipreṣyanāmnīṃ cātibhīṣaṇanāmikām || 41 ||
[Analyze grammar]

yasyāstu na bhavedbhrātā na vijñāyeta vai pitā |
nopagaccheddhi tāṃ prājñaḥ putrikādharmaśaṃkayā || 42 ||
[Analyze grammar]

haṃsasvarāmekavarṇāṃ madhupiṃgalalocanām |
tādṛśīṃ varayetkanyāṃ gṛhārthī khagasattama || 43 ||
[Analyze grammar]

dārāgnihotrasaṃyogaṃ kurute yo'graje sthite |
parivettā sa vijñeyaḥ parivittistu pūrvajaḥ || 44 ||
[Analyze grammar]

parivittiḥ parivettā ca yayā sa parividyate |
sarve te narakaṃ yāṃti dātṛyājakapaṃcamāḥ || 45 ||
[Analyze grammar]

klībe deśāṃtarasthe vā patite vrajite tathā |
yogaśāstrābhiyukte ca na doṣaḥ parivedane || 46 ||
[Analyze grammar]

khaṃjavāmanakubjeṣu gadgadeṣu jaḍeṣu ca |
jātyaṃdhe badhire mūke na doṣaḥ parivedane || 47 ||
[Analyze grammar]

na śrāddhaṃ tu kaniṣṭhasya vikulāya ca kanyakā |
varaśca kulaśīlābhyāṃ na śuddhyeta kadācana |
na maṃtrāḥ kāraṇaṃ tatra na ca kanyā vṛtā bhavet || 48 ||
[Analyze grammar]

udvāhitā tu yākanyā na ca prāptā tu maithunam |
punarabhyeti bhartāraṃ yathā kanyā tathaiva sā || 49 ||
[Analyze grammar]

samākṣipya matāṃ kanyāṃ pitā tvakṣatayonikām |
kulaśīlavate dadyānna syāddoṣaḥ khagādhipa || 50 ||
[Analyze grammar]

anūruruvāca |
ete'ṣṭau prabhavāḥ proktā vivāhā ye jagatpate |
lakṣaṇaṃ brūhi caiteṣāṃ samāsāttimirāpaha || 51 ||
[Analyze grammar]

āditya uvāca |
śubhāṃ lakṣaṇasaṃpannāṃ kulaśīlaguṇānvitām |
alaṃkṛtyārhate dānaṃ vivāho brāhma ucyate || 52 ||
[Analyze grammar]

saha dharmakriyāhetordānaṃ samayabaṃdhanāt |
alaṃkṛtyaiva kanyāyāḥ prājāpatyaḥ sa ucyate || 53 ||
[Analyze grammar]

pradānaṃ yatra kanyāyāḥ sahagomithunena tu |
savarṇāyāḥ sagotrāyāstamārṣamṛṣayo viduḥ || 54 ||
[Analyze grammar]

aṃtarvedyāṃ samānīya kanyāṃ kanakamaṃḍitām |
ṛtvije caiva yaddānaṃ vivāho daivasaṃjñakaḥ || 55 ||
[Analyze grammar]

ete vivāhāścatvāro dharmakāmārthadāyakāḥ |
aśulkā brahmaṇā proktāstārayaṃti kuladvayam || 56 ||
[Analyze grammar]

caturṣveteṣu dattāyāmutpanno yaḥ sutaḥ striyām |
dātuḥ pratigrahītuśca punātyāsaptamānpitṝn || 57 ||
[Analyze grammar]

vivikte svayamanyo'nyaṃ strīpuṃsoryaḥ samāgamaḥ |
prītihetuḥ sa gāṃdharvo vivāhaḥ paṃcamo mataḥ || 58 ||
[Analyze grammar]

hatvā cchittvā ca bhittvā ca krośaṃtīṃ rudatīṃ gṛhāt |
prasahya kanyāharaṇaṃ rākṣasodvāha ucyate || 59 ||
[Analyze grammar]

śulkaṃ pradāya kanyāyā haraṇaṃ vyasanādapi |
prasāda heturuktoyamāsuraḥ saptamastathā || 60 ||
[Analyze grammar]

suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati |
sa pāpiṣṭho vivāhānāṃ paiśācaścāṣṭamodhamaḥ || 61 ||
[Analyze grammar]

etānsaśulkānsāmānyānvivāhāṃścaturo viduḥ |
kevalaṃ kṣatriyasyaiva vīryaṃ chittvā hi rākṣasaḥ || 62 ||
[Analyze grammar]

prāpte pūrvavivāhe tu vidhirvaivāhikaḥ śivaḥ |
kartavyastu tribhirvarṇaiḥ samayenāgnisākṣikaḥ || 63 ||
[Analyze grammar]

doṣavatyāḥ pradāne tu dātuḥ ṣaṇṇavatirdamaḥ |
syāttu śulkapradāne ca kanyāyāścāpavarjane || 64 ||
[Analyze grammar]

mokṣopavartanaṃ dveṣaḥ strīdhanasya nivartanam |
ākāṃkṣā tīrthasaṃrodhastyāgahetuśca vakṣyate || 65 ||
[Analyze grammar]

parasparasya saṃbaṃdhānmokṣaḥ strīpuṃsayoḥ smṛtaḥ |
na syādanyataraḥ prīto roṣātsāṃpratikādapi || 66 ||
[Analyze grammar]

bādhate cetpatirbhāryāṃ sa tu dveṣa iti smṛtaḥ |
vṛttirābharaṇaṃ śulkaṃ lābhaśca strīdhanaṃ bhavet || 67 ||
[Analyze grammar]

bhoktṛstu svayamevedaṃ pratijñāhananaṃ bhavet |
vṛthā mokṣeṇa bhogena striyai dadyātsavṛddhikam || 68 ||
[Analyze grammar]

āpattisamaye jāte strīdhanaṃ bhoktumarhati |
ākāṃkṣetāṣṭavarṣāṇi bhartāpi prasavaṃ striyāḥ || 69 ||
[Analyze grammar]

jāyante yadi no putrāstasyāṃ yatne mahatyapi |
tato viṃdeta putrārthī dharmataḥ kulajāṃ striyam || 70 ||
[Analyze grammar]

putralābhātparaṃ loke nāsti hi prasavārthinaḥ |
etāṃ śulkasya tāṃ bhuktvā anyāṃ labdhuṃ yadīcchati |
samastāstoṣayitvārthaiḥ sūryoḍhāṃ paramāṃ varet || 71 ||
[Analyze grammar]

ekā śūdrasya vaiśyasya dve tisraḥ kṣatriyasya tu |
catasro brāhmaṇasya syurbhāryā rājño yatheṣṭataḥ || 72 ||
[Analyze grammar]

atīrthagamanātpuṃsastīrthe saṃgāhanātstriyāḥ |
ubhayordharmalopaḥ syātsveṣveva tu viśeṣataḥ || 73 ||
[Analyze grammar]

yaugapadye tu tīrthānāṃ vivāhakramaśo vrajet |
tatsāmyaṃ jīvaputrā vā grahaṇakramaśopi vā || 74 ||
[Analyze grammar]

brāhmādibhirvivāhaistu saṃskṛtau tau khagādhipa |
aṣṭau vivāhā varṇānāṃ vainateya uśaṃti vai || 75 ||
[Analyze grammar]

brāhmo daivastathārṣaśca prājāpatyaḥ khagā dhipa |
gāṃdharvaścāsuro rakṣaḥ paiśācastvaṣṭamo'dhamaḥ || 76 ||
[Analyze grammar]

praśastāḥ kṣatriyādīnāṃ viprādīnāṃ tu mānataḥ |
pratigrahādayo baddhā vivāhā brāhmaṇasya tu || 77 ||
[Analyze grammar]

kṣatriyasyāpi deyā tu pratigrahavivarjitā |
pravṛttiṃ kecidicchaṃti dānamityapare striyāḥ |
pāvanaṃ puruṣāṇāṃ tu vivāhaṃ paricakṣate || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 182

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: