Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
paṃcaprakāraṃ dharmaṃ me vada smārtaṃ yathākramam |
kautukaṃ pṛccha te brahmansamāsavyāsayogataḥ || 1 ||
[Analyze grammar]

sumanturuvāca |
paṃcadhā varṇitaṃ dharmaṃ śṛṇu rājansamāsataḥ |
yathoktaṃ bhāskareṇeha aruṇasya mahātmanaḥ || 2 ||
[Analyze grammar]

sahasrakiraṇaṃ bhānumudayasthaṃ divākaram |
praṇamya śirasā devamuvāca garuḍāgrajaḥ || 3 ||
[Analyze grammar]

bhagavandevadeveśa sahasrakiraṇojjvala |
smṛtidharmānyathātattvaṃ vaktumarhasi pṛcchataḥ || 4 ||
[Analyze grammar]

evaṃ pṛṣṭastu bhagavānaruṇena khagādhipaḥ |
uvāca parayā prītyā pūjayitvā mahīpate || 5 ||
[Analyze grammar]

bhāskara uvāca |
smṛtidharmaṃ vedamūlaṃ śṛṇu tvaṃ garuḍāgraja |
pūrvānubhūtaṃ yaddhyānamatha tatsmaraṇaṃ smṛtiḥ || 6 ||
[Analyze grammar]

dharmaḥ kriyātmā nirdiṣṭaḥ śreyobhyudayalakṣaṇaḥ |
sa ca pañcavidhaḥ prokto vedamūlaḥ sanātanaḥ || 7 ||
[Analyze grammar]

asya śabdasyānuṣṭhānātsvargo mokṣaśca jāyate |
iha loke sukhaiśvaryamalaṃ yacca khagādhipa || 8 ||
[Analyze grammar]

anūruruvāca |
kathaṃ paṃcavidho hyeṣa prokto dharmaḥ sanātanaḥ |
kasya bhedāstu te paṃca brūhi me devasattama || 9 ||
[Analyze grammar]

bhāskara uvāca |
vedadharmaḥ smṛtastveka āśramāṇāṃ sa tatparaḥ |
varṇāśramastṛtīyastu guṇanaimittiko yathā || 10 ||
[Analyze grammar]

varṇatvamekamāśritya adhikāre pravartate |
savarṇāśramadaṃḍastu bhikṣā daṃḍādiko yathā || 11 ||
[Analyze grammar]

varṇāśramāśramatvaṃ ca yodhikṛtya pravartate |
sa varṇāśramadharmastu daṃḍādyā mekhalā yathā || 12 ||
[Analyze grammar]

yo guṇena pravarteta sa guṇo dharma ucyate |
yathā mūrdhābhiṣiktasya prajānāṃ pālanaṃ param || 13 ||
[Analyze grammar]

nimittamekamāśritya yo dharmaḥ saṃpravartate |
naimittikaḥ sa vijñeyo jātidravyaguṇāśrayaḥ || 14 ||
[Analyze grammar]

eṣa tu dvividhaḥ proktaḥ samāsādaviśeṣataḥ |
naimittikaḥ sa vijñeyaḥ prāyaścittavidhiryathā || 15 ||
[Analyze grammar]

sa caturdhā nirūpyastu svarūpaphalasādhanaiḥ |
pramāṇatastu pratyekasamastaiśca yathākramam || 16 ||
[Analyze grammar]

śrutyā saha virodhe tu bādhyate viṣayaṃ vinā |
vyavasthayā virodhena kāryo yatnaḥ parīkṣyate || 17 ||
[Analyze grammar]

smṛtyā saha virodhena cārthaśāstrasya sādhanam |
parasparavirodhe tu arthaśāstrasya sādhanam || 18 ||
[Analyze grammar]

adṛṣṭārthe vikalpastu vyavasthāsaṃbhave sati |
smṛtiśāstravikalpastu ākāṃkṣāpūraṇe sati || 19 ||
[Analyze grammar]

vedamūle sthitaṃ tvetadanuṣṭhānaṃ kriyā satī |
evaṃ śakyavidhānaṃ tu nyāyo hyevaṃ vyavasthitaḥ || 20 ||
[Analyze grammar]

niṣedhavidhirūpaṃ tu dvidhā śāstraṃ khagādhipa |
ekarūpaṃ vadaṃtyanye bahurūpamathā pare || 21 ||
[Analyze grammar]

paṃcaprakārāḥ smṛtaya evaṃ śiṣyavyavasthitāḥ |
tridhā caturdhā dvedhā vā ekadhā bahudhā khaga || 22 ||
[Analyze grammar]

dṛṣṭārthā tu smṛtiḥ kācidadṛṣṭārthā tathāparā |
anuvādasmṛtistvanyā dṛṣṭādṛṣṭā tu paṃcamī |
sarvā etā vedamūlāḥ smṛtā vai ṛṣibhiḥ svayam || 23 ||
[Analyze grammar]

aruṇa uvāca |
yā etā bhavatā proktāḥ smṛtayaḥ parvagopane |
etāsāṃ lakṣaṇaṃ brūhi samāsādeva sattama || 24 ||
[Analyze grammar]

dṛṣṭārthā kā matā deva adṛṣṭārthā ca kā bhavet |
dṛṣṭādṛṣṭasvarūpā kā nyāyamūlā ca kā bhavet |
anuvādasmṛtiḥ kā syādṛṣṭādṛṣṭā tu kā bhavet || 25 ||
[Analyze grammar]

evamukto mahātejā bhāskaro vāritaskaraḥ |
uvāca taṃ khagaṃ vīraṃ praṇataṃ vinayānvitam || 26 ||
[Analyze grammar]

āditya uvāca |
ṣaḍguṇasya svarūpaṃ tu prayogā tkāryagauravāt |
samayānāmupāyānāṃ yogo vyāsasamāsataḥ || 27 ||
[Analyze grammar]

adhyakṣāṇāṃ ca nikṣepaḥ karaṇānāṃ nirūpaṇam |
dṛṣṭārtheyaṃ smṛtiḥ proktā ṛṣibhirgaruḍāgraja || 28 ||
[Analyze grammar]

saṃdhyopāstistathā kāryā śuno māṃsaṃ na bhakṣayet |
adṛṣṭārthā smṛtiḥ proktā manunā vinatātmaja || 29 ||
[Analyze grammar]

pālāśaṃ dhārayeddaṃḍamubhayārthā vidurbudhāḥ |
virodhe tu vikalpaḥ syādyāgo homastato yathā || 30 ||
[Analyze grammar]

śrutau dṛṣṭaṃ yathā kāryaṃ smṛto tattādṛśaṃ yadi |
uktānuvādinī sā tu pārivrājyaṃ tathā gṛhāt || 31 ||
[Analyze grammar]

ukto dharmaśca saṃkṣepātparibhāṣā ca tadgatā |
tatsādhanaṃ ca deśādi itthamityabravīdraviḥ || 32 ||
[Analyze grammar]

brahmāvartaḥ paro deśa ṛṣiśastastvanaṃtaraḥ |
madhyadeśastato'pyanya āryāvartastvanaṃtaraḥ || 33 ||
[Analyze grammar]

kṛṣṇasārastu vicarenmṛgo yatra svabhāvataḥ |
yajñiyaḥ sa tu deśaḥ syānmlecchadeśastataḥ paraḥ || 34 ||
[Analyze grammar]

brahmādīnāṃ ca devānāṃ brāhmaṇādestathaiva ca |
bhūtagrāmasya kṛtsnasya trayaṃ kṛtsnasya khecara || 35 ||
[Analyze grammar]

sādhanatvaṃ manuḥ prāha vedamūlaṃ sanātanam |
prakāśayajñasaṃsiddhyai yadaśabdasya eva tu || 36 ||
[Analyze grammar]

upalabhya yathātattvaṃ sa ca darśitavānṛṣiḥ |
samyaksaṃsādhanaṃ dharmaḥ kartavyastvadhikāriṇā || 37 ||
[Analyze grammar]

niṣkāmena sadā vīra kāmyaṃ rūpānvitena ca |
ācārayuktaḥ śraddhālurvedajño'dhyātmaciṃtakaḥ |
karmaṇāṃ phalamāpnoti nyāyārjitadhanaśca yaḥ || 38 ||
[Analyze grammar]

aruṇa uvāca |
brahmāvartādideśānāṃ samastānāṃ vibhāvaso |
vibhāgaṃ brūhi deveṃdra saṃmānaya grahādhipa || 39 ||
[Analyze grammar]

āditya uvāca |
sarasvatīdṛṣadvatyordevanadyoryadaṃtaram |
taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate || 40 ||
[Analyze grammar]

himavadviṃdhyadharayoryadaṃtaramudāhṛtam |
pratyageva prayāgācca madhyadeśaḥ prakīrtitaḥ |
āsamudrāttu vai pūrvādāsamudrāttu paścimāt || 41 ||
[Analyze grammar]

tayorevāṃtaraṃ giryorāryāvartaṃ vidurbudhāḥ || āryāvarta |
etānvijñāya saddeśāntsaṃśrayeta prayatnataḥ || 42 ||
[Analyze grammar]

śūdrastu yasmiṃstasminvā nivasedvṛttikarśitaḥ |
eṣā dharmasya vai jyotiḥ samāsātkathitā tava || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 181

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: