Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
athājagāma bhagavānvyāso dvāravatīṃ purīm |
draṣṭuṃ nārāyaṇaṃ devaṃ śaṅkhacakragadādharam || 1 ||
[Analyze grammar]

tamāgatamṛṣiṃ dṛṣṭvā vāsudevo viśāṃpate |
abhyutthāya mahātejāḥ pūjayāmāsa bhārata || 2 ||
[Analyze grammar]

svayamevāsanaṃ dattvā pādyamarghyaṃ tathaiva ca |
papraccha prayato bhūtvā vyāsaṃ satyavatīsutam || 3 ||
[Analyze grammar]

ya ete bhojakā viprā ānītā matsutena vai |
śākadvīpamito gatvā jñānino mokṣagāminaḥ || 4 ||
[Analyze grammar]

tāndṛṣṭvā rūpato vipra praveśātkarmatastathā |
kautūhalaṃ samutpannaṃ harṣaśca paramo mama || 5 ||
[Analyze grammar]

kathamete kṣaṇamapi tiṣṭhante pṛthivītale |
yeṣāṃ raviḥ sadā pūjyasteṣāṃ muktiḥ sadā vaset || 6 ||
[Analyze grammar]

nāgatvā bhojakatvaṃ hi mokṣamāpnoti kaścana |
idaṃ me manaso brahmansadā sampratibhāti vai || 7 ||
[Analyze grammar]

vyāsa uvāca |
evameva yathāttha tvaṃ śaṅkhacakragadādhara |
dhanyā ete mahātmāno bhojakā nātra saṃśayaḥ || 8 ||
[Analyze grammar]

ye pūjayanti satataṃ bhānumantaṃ divākaram |
jñāninaḥ karmaniṣṭhāśca sadā mokṣagatiṃ gatāḥ || 9 ||
[Analyze grammar]

yajante satataṃ bhānuṃ balipuṣpaphalaistathā |
annenauṣadhibhiścaiva ājyahomaiśca kṛtsnaśaḥ || 10 ||
[Analyze grammar]

homaṃ ca śāśvataṃ kṛtvā paraṃ homaṃ tataḥ śritāḥ |
parahomasya karaṇātpūtātmāno hyakalmaṣāḥ || 11 ||
[Analyze grammar]

viśanti paramāṃ divyāṃ bhāskarīṃ taijasīṃ kalām |
karmaṇaḥ sādhane caikā tatra cāgnau pratiṣṭhitā || 12 ||
[Analyze grammar]

vāyumārgasthitā vyomni dvitīyāntaḥ prakāśikā |
tataḥ paraṃ tṛtīyā tu tatsmṛtaṃ sūryamaṇḍale || 13 ||
[Analyze grammar]

maṇḍalaṃ tacca saviturdivyaṃ hyajaramavyayam |
tasyā'sau puruṣo madhye yo'sau sadasadātmakaḥ || 14 ||
[Analyze grammar]

kṣarākṣarastu vijñeyo mahāsūryastathaiva ca |
niṣkalaḥ sakalaścāpi dvau ca tasya prakalpitau || 15 ||
[Analyze grammar]

akṣaraḥ sakalaścaiva sarvabhūtavyavasthitaḥ |
satattvaḥ sakalaḥ proktastattvahīnastu niṣkalaḥ || 16 ||
[Analyze grammar]

tṛṇagulmalatāvṛkṣavṛkasiṃhadvijādhipān |
surasiddhamanuṣyāṃśca sthalajāñjalajānharet || 17 ||
[Analyze grammar]

vyavasthitaḥ sa sarvatra sarveṣāmantarātmani |
yadā kalpātmakaścaiva dvitīyāṃ tanumāśritaḥ || 18 ||
[Analyze grammar]

niṣkalastu sadā jñeyaḥ saṃsthitastaijasīṃ kalām |
himaṃ gharmaṃ ca varṣaṃ ca trailokye kurute sadā || 19 ||
[Analyze grammar]

dvitīyā yā tanustasya akṣaraṃ tatparaṃ padam |
devayānaṃ tu panthānaṃ karmayogena saṃsthitā || 20 ||
[Analyze grammar]

ādityasiddhāntaritāḥ sāṅkhyayogavidaśca ye |
te'bhigacchanti tatsthānaṃ sa mokṣaḥ parikīrtitaḥ || 21 ||
[Analyze grammar]

nirdvandvo nirgamaścaiva tatra gatvā na śocati |
vedeṣu brahma vadanti dhyāyante tattvavedinaḥ || 22 ||
[Analyze grammar]

akāraṃ tattvataścāpi dhyāyante puruṣottama |
tryakṣaraṃ ca tamoṃkāraṃ sārdhamātrātraye sthitam || 23 ||
[Analyze grammar]

vadanti cārdhamātrasthaṃ makāraṃ vyañjanātmakam |
dhyāyanti ye makārīyaṃ jñānaṃ te hi sadātmakam || 24 ||
[Analyze grammar]

makāro bhagavāndevo bhāskaraḥ parikīrtitaḥ |
makāradhyānayogācca magā hyete prakīrtitāḥ || 25 ||
[Analyze grammar]

dhūpamālyairyutaścāpi upahāraistathaiva ca |
bhojayanti sahasrāṃśuṃ tena te bhojakāḥ smṛtāḥ || 26 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe brāhme parvaṇi saptamīkalpe sāmbopākhyāne bhojakasyotpattivarṇanaṃ nāma catuścatvāriṃśadadhikaśatatamo'dhyāyaḥ || 144 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 144

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: