Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
śrutvaivameva sāmbena vyāsātsatyavatīsutāt |
avyaṅgasya ca utpattiṃ punarāgānmahāmatiḥ || 1 ||
[Analyze grammar]

athāgatya mahātejāḥ sāmbo gatvāśramaṃ punaḥ || 2 ||
[Analyze grammar]

nāradasya mahābāhornāradaṃ vākyamabravīt |
kathamutkṣipya vai dhūpaṃ bhojakaiḥ saviturmune || 3 ||
[Analyze grammar]

snānamācamanaṃ caivamarghyadānaṃ mahātmane |
sāmbasya vacanaṃ śrutvā nārado munisattamaḥ || 4 ||
[Analyze grammar]

uvāca kuruśārdūla sāmbaṃ jāmbavatīsutam |
hanta te kathayiṣyāmi raverdhūpavidhikramam || 5 ||
[Analyze grammar]

snānamācamanaṃ caiva svarṇadānaṃ tathaiva ca |
ācāntastristataḥ snātvā vāsasī nirmale śubhe || 6 ||
[Analyze grammar]

anārdre saṃvasītaiva pavitre paridhāya ca |
udaṅmukhaḥ prāṅmukho vāpyācāmecca prayatnataḥ || 7 ||
[Analyze grammar]

jale jalastho nācāmejjalāduttīrya yatnataḥ |
apsu sūryastathāgniśca mātā devī sarasvatī || 8 ||
[Analyze grammar]

tasmāduttīrya cācāmennācāmettu jalāśaye |
upaviśya śucau deśe prayataḥ prāgudaṅmukhaḥ || 9 ||
[Analyze grammar]

pādau prakṣālya hastau ca antarjānustathācamet |
prasannāstriḥ pibettvāpaḥ prayataḥ susamāhitaḥ || 10 ||
[Analyze grammar]

sammārjanaṃ tu dviḥ kuryāttribhirabhyukṣaṇaṃ punaḥ |
mūrdhānaṃ khāni cātmānamupaspṛśyānu pūrvaśaḥ || 11 ||
[Analyze grammar]

ācānto'rkaṃ namaskṛtya śauceṣu śucitāmiyāt |
kriyāṃ yaḥ kurute mohādanācamyeha nāstikaḥ || 12 ||
[Analyze grammar]

bhavantīha kriyāḥ sarvā vṛthā tasya na saṃśayaḥ |
śucikāmā hi vai devā vedairevamudāhṛtāḥ || 13 ||
[Analyze grammar]

inopāsākṛtaścaiva sarve devāḥ prayatnataḥ |
śaucameva praśaṃsanti śaucāṅgairhi vidhīyate || 14 ||
[Analyze grammar]

ācānto maunamāsthāya devāgāraṃ tato vrajet |
śvāsarodhanimittaṃ tu prāṇamācchādya vāsasā || 15 ||
[Analyze grammar]

śiraḥ prāvṛtya yatnena keśodakanivṛttaye |
tataḥ pūjāṃ raveḥ kuryātpuṣpairnānāvidhaiḥ śubhaiḥ || 16 ||
[Analyze grammar]

gāyatrīṃ saśiraskāṃ ca yajamānaḥ prayatnataḥ |
dhūpaṃ tato'gnaye dadyātprathamaṃ guggulāhutam || 17 ||
[Analyze grammar]

puṣpāñjaliṃ tato gṛhya tacchikhāyāṃ prayatnataḥ |
ravermūrdhani taṃ dadyāddevamantramudāharan || 18 ||
[Analyze grammar]

oṃ vratena yadvratino varjayanti devā manuṣyāḥ pitaraśca sarve |
tasyādityaṃ prasaraṃ ca manāmahe yastejasā prathamaṃ nāvibhāti || 19 ||
[Analyze grammar]

dhūpavelāḥ smṛtāḥ pañca dhūpeṣveva tu pañcasu |
havanādyāḥ kriyāḥ pañca rakṣiṣye'haṃ tathā punaḥ || 20 ||
[Analyze grammar]

daṇḍanāyakavelā tu pratyūṣe ṛkṣadarśanāt |
nājñāvelā pradoṣastu tattvakāryaṃ vijānatā || 21 ||
[Analyze grammar]

trikālaṃ tu raveḥ pūjā kartavyā sūryadarśanāt |
ardhoditastu pūrvāhṇe tato'rddhastu ravirvibhuḥ || 22 ||
[Analyze grammar]

helayeti ca pūrvāhṇe madhyāhne jvalanāya ca |
tathaiva maṇḍale deyaṃ nīcāhne jvalanāya ca || 23 ||
[Analyze grammar]

candanodakamiśrāṇi gandhodakayutāni ca |
padmāni karavīrāṇi tathā raktotpalāni ca || 24 ||
[Analyze grammar]

kusumodakamiśrāṇi kuruṃṭakusumaṃ tathā |
gandhādīni ca divyāni kṛtvā vai tāmrabhājane || 25 ||
[Analyze grammar]

dhūpaṃ dattvāgnaye vīra prayatnādguggulāhutim |
arghyapātraṃ tadā gṛhya kuryādāvāhanaṃ raveḥ || 26 ||
[Analyze grammar]

ehi sūrya sahasrāṃśo tejorāśe jagatpate |
anukampya māṃ deva gṛhāṇārghyaṃ divākara || 27 ||
[Analyze grammar]

anenāvāhanaṃ kṛtvā jānubhyāmavanīṃ gataḥ |
ravernivedayedarghyamādityahṛdaye gataḥ || 28 ||
[Analyze grammar]

oṃ namo bhagavate1 ādityāya viśvāya kheśāya brahmaṇelokakartṛṇe |
īśānāya purāṇāya sahasrākṣāya te namaḥ || 29 ||
[Analyze grammar]

somāya ṛgyajuratharvāya |
oṃ bhūrbhuvaḥsvaḥoṃmahaḥ oṃjanaḥ oṃtapaḥ oṃ satyaṃ brahmaṇe muṇḍe madhye purataḥ || ādityāya namaḥ || 30 ||
[Analyze grammar]

nārada uvāca |
sāvitryāśca pare tantre trailokyatrāṇakāriṇe |
paritaḥ parigṛhyātha dhūpabhājanamutkṣipet || 31 ||
[Analyze grammar]

nivedayettato dhūpaṃ vācametāmudīrayet |
tvameka eva rudrāṇāṃ vasūnāṃ ca purātanaḥ || 32 ||
[Analyze grammar]

devānāṃ gīrbhirabhitaḥ saṃstutaḥ śāśvato divi |
pūrvāhṇe ca tvayā tena madhyāhne cāpareṇa tu || 33 ||
[Analyze grammar]

oṃ namo bhagavate jñānātmane tvāṃ ca |
viṣṇostatparamaṃ padaṃ sadā paśyaṃti sūrayaḥ || 34 ||
[Analyze grammar]

divākarastu sāyāhne mantreṇārghyaṃ nivedayet | oṃ |
namo varuṇāya śambhave || 35 ||
[Analyze grammar]

oṃ ākṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyaṃ ca |
hiraṇyayena savitā rathenādevo yāti bhuvanāni paśyan || 36 ||
[Analyze grammar]

anena vidhinā dattvā dhūpaṃ sūryāya bhojakaḥ |
utkṣipeccaiva dhūpena viśedgarbhagṛhaṃ tataḥ || 37 ||
[Analyze grammar]

tataḥ praviśya dhūpaṃ tu pratimārthaṃ nivedayet |
mantreṇa mihirāyeti nikṣubhāyeti nityaśaḥ || 38 ||
[Analyze grammar]

tato rājñai namaśceti nikṣubhāyai tato namaḥ |
daṇḍanāyakasaṃjñāya piṅgalāya ca vai namaḥ || 39 ||
[Analyze grammar]

tathā rājñāya srauṣāya tatheśāya garutmate |
tataḥ pradakṣiṇaṃ kurvandigdevebhyo nivedayet || 40 ||
[Analyze grammar]

diṇḍine tu tato dadyāddhemantāya yadūttama |
maheśvarāya dadyāttu tathā vyomāya yādava || 41 ||
[Analyze grammar]

oṃ brahmaṇe muṇḍapataye ādityāya puruṣeśvarāya sūryāya namonamaḥ || 42 ||
[Analyze grammar]

oṃ anekakāntaye natvā śeṣāya vāsukitakṣakakarkoṭakāya padmaśaṅkhakulikebhyo nāgarājebhyo namaḥ || 43 ||
[Analyze grammar]

talasutalapātālātalavitalarasātalādivāsibhyo daityādānavapiśācebhyo namaḥ |
tataḥ pradakṣiṇaṃ kuryānmātṛkābhyo namonamaḥ |
evamuddiśya nāmāni dhūpaṃ dattvā varānana |
utkṣipto yatra vai dhūpo muktvā tatraiva taṃ punaḥ || 46 ||
[Analyze grammar]

sūryaguptairabhiṣṭūya evaṃ vijñāya te tataḥ |
arcitastvaṃ yathā śaktyā mayā bhaktyā vibhāvaso |
aihikāmuṣmikīṃ nātha kāryasiddhiṃ vadasva me || 47 ||
[Analyze grammar]

evaṃ triṣavaṇaṃ snātvā yo'rcayetpraṇato ravim |
vidhinā tu yathoktena so'śvamedhaphalaṃ labhet || 48 ||
[Analyze grammar]

yaścaivaṃ kurute nityaṃ yathoktaṃ dhūpavistaram |
sa putravānarogī ca mṛtaḥ saṃlīyate ravau || 49 ||
[Analyze grammar]

vidhinā tu yathoktena kriyamāṇāni yatnataḥ |
sarvakāryāṇi siddhyanti saphalāni bhavanti ca || 50 ||
[Analyze grammar]

puṣpaṃ śreṣṭhaṃ yadā na syātpatrāṇi samupāharet |
patraṃ na syāttato dhūpaṃ dhūpo na syāttato jalam || 51 ||
[Analyze grammar]

sarvaṃ na syādyadā caiva praṇipātena pūjayet |
aśaktaḥ praṇipātasya manasā pūjayedravim || 52 ||
[Analyze grammar]

asambhave tu dravyāṇāṃ vidhireṣa prakīrtitaḥ |
dravyāṇāṃ sambhave caiva sarvamevopahārayet || 53 ||
[Analyze grammar]

mantraiḥ karmayuto yastu mitre dhūpaṃ nivedayet |
uccāraṇācca vai teṣāṃ dhūpaprīto bhavedraviḥ || 54 ||
[Analyze grammar]

śiro nāsāmukhaṃ caiva bhṛśamāvṛtya yatnataḥ |
pūjayedbhāskaraṃ vīra śithilaṃ1 tu na kārayet || 55 ||
[Analyze grammar]

nalinena tu rājendra naro yāti divākaram |
tasmādyuktaṃ sadā kāryaṃ pūjyate ca divākaraḥ || 56 ||
[Analyze grammar]

te'śvamedhaphalaṃ prāpya sūryalokaṃ vrajanti hi |
dhūpena pūjyamānaṃ tu narāḥ paśyanti yādava || 57 ||
[Analyze grammar]

yānti te paramaṃ sthānaṃ yanna paśyanti sūrayaḥ |
kriyamāṇaṃ tathārkaṃ ca bhaktyā paśyanti ye narāḥ |
sarvānkāmāniha prāpya te yānti paramaṃ padam || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 143

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: