Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
vakṣyāmyahaṃ te punareva diṃḍe sūryasya sarvapravarapradhānam |
vyomnaḥ paraṃ tiṣṭhati yastu magnaḥ sa mucyate rudra ihāpi diṃḍī || 1 ||
[Analyze grammar]

sthitvā purā brahmaśiraḥ kilāsau pragṛhya tattasya śiraḥkapālam |
tato hyasāvāśramamuttamaṃ śivo bahūdakaiḥ puṣpaphalaiḥ samṛddham || 2 ||
[Analyze grammar]

nagno yadā dāruvane munīnāṃ dṛṣṭvā ca taṃ bhaikṣyacaraṃ sureśam |
yoṣitsutāḥ saṃkṣubhitāstu sarve jagmurharaṃ taṃ munayaḥ sutuṣṭāḥ |
sa hanyamāno munimukhyasaṃghairgṛhītaloṣṭairṛṣidaṃḍakāṣṭhaiḥ |
vihāya diṃḍiḥ sa tu tānsurarṣīṃstato raverlokamathājagāma || 4 ||
[Analyze grammar]

āgacchamānaṃ pramathāstamūcurdeveśa nityaṃ bhramase kimartham |
sa prāha tānpāpavimocanārthamaṭāmi tīrthāni surālayāṃśca || 5 ||
[Analyze grammar]

te bhūya ūcuḥ pramathāstamevamatraiva tiṣṭhasva raveḥ purastāt |
śuddhiṃ tavaiṣa prakariṣyatīti śuddhastato yāsyasi rudralokam || 6 ||
[Analyze grammar]

ityevamuktaḥ pramathaistu rudrastatraiva tasthau ravitoṣaṇāya |
nagno jaṭī muṣṭikapālapāṇī rūpeṇa caivāpratimastriloke || 7 ||
[Analyze grammar]

uktaḥ sa tuṣṭena tataḥ savitrā prītosmi devāgamanāttavāham |
maddarśanādeva bhavānviśuddho diṃḍīti nāmnā bhavitāsi loke || 8 ||
[Analyze grammar]

aṣṭādaśaite pramathāstu bhānoścaturdaśānye tu rave rathasthāḥ |
he devate dvau ca ṛṣipradhānau gaṃdharvasarpāvapi tāvadeva || 9 ||
[Analyze grammar]

yakṣau ca siddhau ca niśācarau cādityātmajāvapsarasāṃ pradhānau |
vasaṃti te hyastamuṣaśca sūrye teṣāma śītiścaturottarā sā || 10 ||
[Analyze grammar]

ityādidevapravarāstu sarve dhātvarthaśabdaiśca bhavaṃti siddhāḥ || 11 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
vistarādbrūhi me brahmanpravarāndhātuśabdajān |
yataśca kautukaṃ brahmannasmākamiha jāyate || 12 ||
[Analyze grammar]

brahmovāca |
bhūyastava pravakṣyāmi daṃḍanāyakapiṃgalau |
rājñasrauṣādayaścānye digdevā diṃḍinā saha || 13 ||
[Analyze grammar]

mayā saha samāgamya purā devairvicāritam |
eṣa kāruṇikaḥ sūryo yudhyate dānavaiḥ saha || 14 ||
[Analyze grammar]

te tu labdhavarā bhūtvā amātyādyā hyabhīkṣṇaśaḥ |
ādityaṃ manyamānāste tapaṃtaṃ haṃtumudyatāḥ || 15 ||
[Analyze grammar]

tasmātteṣāṃ vighātārthaṃ pravarāśca bhavāmahe |
asmābhiḥ pratiruddhāste na drakṣyaṃti divākaram || 16 ||
[Analyze grammar]

saṃmaṃtryaivaṃ tataḥ skaṃdo vāmapārśve raveḥ sthitaḥ |
daṃḍanāyakasaṃjñastu sarvalokasya sa prabhuḥ || 17 ||
[Analyze grammar]

uktaśca sa tadārkeṇa tvaṃ prajādaṃḍanāyakaḥ |
daṃḍanītikaro yasmāttasmāttvaṃ daṃḍanāyakaḥ || 18 ||
[Analyze grammar]

likhate yaḥ prajānāṃ ca sukṛtaṃ yacca duṣkṛtam |
agnirdakṣiṇapārśve tu piṃgalatvātsa piṃgalaḥ || 19 ||
[Analyze grammar]

āśvinau cāpi sūryasya pārśvayorubhayoḥ sthitau |
aśvarūpātsamupannau tena tāvaśvinau surau || 20 ||
[Analyze grammar]

dvārapālau smṛtau tasya rājñaḥ śreṣṭhau mahābalau |
kārttikeyaḥ smṛto rājñaḥ śreṣṭhaścāpi haraḥ smṛtaḥ || 21 ||
[Analyze grammar]

rājṛdīptau smṛto dhāturnakārastasya pratyayaḥ |
surasenāpatitvena sa yasmāddīpyate sadā |
tasmātsa kārtikeyastu nāmnā rājña iti smṛtaḥ || 22 ||
[Analyze grammar]

sru gatau ca smṛto dhāturyasya sa pratyayaḥ smṛtaḥ |
gacchatīti rahastasmātparyāyātsrauṣa ucyate || 23 ||
[Analyze grammar]

prathamaṃ yadbhaveddvāraṃ dharmārthābhyāṃ samāśritam |
tatraitau saṃsthitau devau lokapūjyau dvijottamāḥ || 24 ||
[Analyze grammar]

dvitīyāyāṃ tu kakṣāyāmapradhṛṣṭau vyavasthitau |
pakṣipretādhipau nāmnā smṛtau kalmāṣapakṣiṇau || 25 ||
[Analyze grammar]

varṇasya śabalatvācca yamaḥ kalmāṣa ucyate |
pakṣāvasyeti yaḥ pakṣī garuḍaḥ parikīrtitaḥ || 26 ||
[Analyze grammar]

sthito dakṣiṇata tasya daṃḍahastasamanvitaḥ |
uttareṇa sthito'rkasya kuberaśca vināyakaḥ || 27 ||
[Analyze grammar]

kubero dhanado jñeyo hastirūpo vināyakaḥ |
kutsayā kupyatā śaptaṃ kuśarīramajāyata |
kuberaḥ kuśarīratvātsa nāmnā dhanadaḥ smṛtaḥ || 28 ||
[Analyze grammar]

nāyakaḥ sarvasattvānāṃ tena nāyaka ucyate |
vividhaṃ nayate yasmātsa tu tasmādvināyakaḥ || 29 ||
[Analyze grammar]

raivataścaiva diṃḍiśca tau raveḥ pūrvataḥ sthitau |
tato diṃḍiḥ smṛto rudro revatastanayo raveḥ || 30 ||
[Analyze grammar]

plutaṃ gacchatyasau yasmātsarvalokanamaskṛtaḥ |
revṛplavagatau dhātū revatastena sa smṛtaḥ || 31 ||
[Analyze grammar]

ḍīṅgatāvasya vai dhātordiṃḍiśabdo nipātyate |
ḍayate'sau sadā diṃḍī tena diṃḍī prakīrtitaḥ || 32 ||
[Analyze grammar]

ityete pravarāḥ proktā dhātvarthā naigamaiḥ śubhaiḥ |
eṣāṃ saṃkṣepato bhūyaḥ saṃkhyāṃ vo nigadāmi vai || 33 ||
[Analyze grammar]

aśvinau tau tato jñeyau daṃḍanāyakapiṃgalau |
tau sūryadvārapau jñeyau rājñasrauṣau tataḥ smṛtau || 34 ||
[Analyze grammar]

revataścaiva diṃḍiśca ityete pravarā mayā |
aṣṭādaśa samā khyātāḥ saṃkṣepātsaṃkhyayā mayā || 35 ||
[Analyze grammar]

ityebhirnāmabhistvanye dānavānāṃ jighāṃsayā |
parivārya sthitāḥ sūryaṃ nānāpraharaṇāyudhāḥ || 36 ||
[Analyze grammar]

sarūpāścānyarūpāśca virūpāḥ kāmarūpiṇaḥ |
parivārya sthitāḥ sūryaṃ garuḍaśca mahābalaḥ || 37 ||
[Analyze grammar]

dhāturdiviti vai prokto krīḍāyāṃ sa tu ucyate |
krīḍaṃte divi vai yasmāttasmātte daivatāḥ smṛtāḥ || 38 ||
[Analyze grammar]

ṛco yajūṃṣi sāmāni yānyuktānīha vai mayā |
nānārūpaiḥ sthitānyeva ravestāni sama ntataḥ || 39 ||
[Analyze grammar]

sumaṃturuvāca |
ityevamuktavānbrahmā ṛṣīṇāṃ pṛcchatāṃ purā |
te śrutvārādhya deveśaṃ saṃsiddhā divi saṃsthitāḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 124

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: