Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
bhūyo'pi kathayasvemāṃ kathāṃ sūryasamāśritām |
na tṛptimadhigacchāmi śṛṇvannetāṃ kathāṃ mune || 1 ||
[Analyze grammar]

sumanturuvācaṃ |
bhāskarasya kathāṃ puṇyāṃ sarvapāpapraṇāśinīm |
vakṣyāmi kathitāṃ pūrvaṃ brahmaṇā lokakartṛṇā1 || 2 ||
[Analyze grammar]

ṛṣayaḥ paripṛcchanti brahmaloke pitāmaham |
tāpitāḥ sūryakiraṇaistejasā sampramohitāḥ || 3 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ko'yaṃ dīpto mahātejā havīrāśisamaprabhaḥ |
etadveditumicchāmaḥ prabhāvo'sya kutaḥ prabho || 4 ||
[Analyze grammar]

brahmovāca |
tamobhūteṣu lokeṣu naṣṭe sthāvarajaṅgame |
pravṛtte guṇahetutve pūrvaṃ buddhirajāyata || 5 ||
[Analyze grammar]

ahaṃkārastato jāto mahābhūtapravartakaḥ |
vāyvagnirāpaḥ khaṃ bhūmistatastvaṇḍamajāyata || 6 ||
[Analyze grammar]

tasminnaṇḍa ime lokāḥ sapta vai saṃpratiṣṭhitāḥ |
pṛthvī ca saptabhirdvīpaiḥ samudraiścāpi saptabhiḥ || 7 ||
[Analyze grammar]

tatraivāvasthito hyāsamahaṃ viṣṇurmaheśvaraḥ |
pramūḍhāstamasā sarve pradhyātā īśvaraṃ param || 8 ||
[Analyze grammar]

tato bhidya mahātejaḥ prādurbhūtaṃ tamonudam |
dhyānayogena cāsmābhirvijñātaṃ savitustathā || 9 ||
[Analyze grammar]

jñātvā ca paramātmānaṃ sarva eva pṛthakpṛthak |
divyābhiḥ stutibhirdevaṃ saṃstotumupacakramuḥ || 10 ||
[Analyze grammar]

ādidevo'si devānāmīśvarāṇāṃ tvamīśvaraḥ |
ādikartāsi bhūtānāṃ devadeva sanātana || 11 ||
[Analyze grammar]

jīvanaṃ sarvasattvānāṃ devagandharvarakṣasām |
munikinnarasiddhānāṃ tathaivoragapakṣiṇām || 12 ||
[Analyze grammar]

tvaṃ brahmā tvaṃ mahādevastvaṃ viṣṇustvaṃ prajāpatiḥ |
vāyurindraśca somaśca vivasvānvaruṇastathā || 13 ||
[Analyze grammar]

tvaṃ kālaḥ sṛṣṭikartā ca hartā trātā prabhustathā |
saritaḥ sāgarāḥ śailā vidyudindradhanūṃṣi ca |
pralayaḥ prabhavaścaiva vyaktāvyaktaḥ sanātanaḥ || 14 ||
[Analyze grammar]

īśvarātparato vidyā vidyāyāḥ parataḥ śivaḥ |
śivātparataro devastvameva parameśvara || 15 ||
[Analyze grammar]

sarvataḥ pāṇipādastvaṃ sarvato'kṣiśiromukhaḥ |
sahasrāṃśustvaṃ tu deva sahasrakiraṇastathā || 16 ||
[Analyze grammar]

bhūrādibhūrbhuvaḥ svaśca maharjanastapastathā |
pradīptaṃ dīptimannityaṃ sarvalokaprakāśakam |
durnirīkṣyaṃ surendrāṇāṃ yadrūpaṃ tasya te namaḥ || 17 ||
[Analyze grammar]

surasiddhagaṇairjuṣṭaṃ bhṛgvatripulahādibhiḥ |
śubhaṃ paramamavyagraṃ yadrūpaṃ tasya te namaḥ || 18 ||
[Analyze grammar]

pañcātītasthitaṃ tadvai daśaikādaśa eva ca |
ardhamāsamatikramya sthitaṃ tatsūryamaṇḍale |
tasmai rūpāya te deva praṇatāḥ sarvadevatāḥ || 19 ||
[Analyze grammar]

viśvakṛdviśvabhūtaṃ ca viśvānarasurārcitam |
viśvasthitamaciṃtyaṃ ca yadrūpaṃ tasya te namaḥ || 20 ||
[Analyze grammar]

paraṃ yajñāt paraṃ devātparaṃ lokātparaṃ divaḥ |
duratikrameti yaḥ khyātastasmādapi paraṃ parāt |
paramātmeti vikhyātaṃ yadrūpaṃ tasya te namaḥ || 21 ||
[Analyze grammar]

avijñeyamacityaṃ ca adhyātmagatamavyayam |
anādinidhanaṃ devaṃ yadrūpaṃ tasya te namaḥ || 22 ||
[Analyze grammar]

namonamaḥ kāraṇakāraṇāya namonamaḥ pāpavināśanāya |
namonamo vaṃditavaṃdanāya namonamo rogavināśanāya || 23 ||
[Analyze grammar]

namonamaḥ sarvavarapradāya namonamaḥ sarvabalapradāya |
namonamo jñānanidhe sadaiva namonamaḥ pañcadaśātmakāya || 24 ||
[Analyze grammar]

stutaḥ sa bhagavānevaṃ tejasāṃ rūpamāsthitaḥ |
uvāca vācaṃ kalyāṇīṃ ko varo vaḥ pradīyatām || 25 ||
[Analyze grammar]

tavātitejasā rūpaṃ na kaścitsahate vibho |
sahanīyaṃ bhavatvetaddhitāya jagataḥ prabho || 26 ||
[Analyze grammar]

evamastviti gāmuktvā bhagavānsarvakṛtsvayam |
lokānāṃ kāryasiddhyarthaṃ gharmavarṣāhimapradaḥ || 27 ||
[Analyze grammar]

ataḥ sāṃkhyāśca yogāśca ye cānye mokṣakāṃkṣiṇaḥ |
dhyāyanti dhyānino nityaṃ hadayasthaṃ divākaram || 28 ||
[Analyze grammar]

sarvalakṣaṇahīno'pi yukto vā sarvapātakaiḥ |
sarvaṃ tarati vai pāpaṃ devakarmasamāśritaḥ || 29 ||
[Analyze grammar]

agnihotraṃ ca vedāśca yajñāśca bahudakṣiṇāḥ |
bhānorbhaktyā namaskārakalāṃ nārhanti ṣoḍaśīm || 30 ||
[Analyze grammar]

tīrthānāṃ paramaṃ tīrthaṃ maṅgalānāṃ ca maṅgalam |
pavitraṃ ca pavitrāṇāṃ taṃ prapadye divākaram || 31 ||
[Analyze grammar]

brahmādyaiḥ saṃstutaṃ devairye prapadyanti 1 bhāskaram |
nirmuktāḥ kilbiṣaiḥ sarvaiste yānti ravimandiram || 32 ||
[Analyze grammar]

upacaryādibhiḥ sādhyo yathā vede divaspatiḥ |
lokānāmiha sarveṣāṃ tathā devo divākaraḥ || 33 ||
[Analyze grammar]

śatānīka uvāca |
śarīralekhanaṃ sūrye kathaṃ vai pratipāditam |
devaiḥ saṛṣibhirvāpi tanmamācakṣva suvrata || 34 ||
[Analyze grammar]

sumanturuvāca |
brahmaloke sukhāsīnaṃ brahmāṇaṃ te surāsurāḥ |
ṛṣayaḥ samupāgamya idamūcuḥ samāhitāḥ || 35 ||
[Analyze grammar]

bhagavandevatāputro ya eṣa divi rājate |
tenāndhakāro nikṛttaḥ so'yaṃ jājvalitīti hi || 36 ||
[Analyze grammar]

asya tejobhirakhilaṃ jagatsthāvarajaṃgamam |
nāśamāyāti deveśa yathā kliṣṭaṃ nadītaṭam || 37 ||
[Analyze grammar]

vayaṃ ca pīḍitā sarve tejasā tasya mohitāḥ |
padmaścāyaṃ yathā mlāno yoyaṃ yonistava prabho || 38 ||
[Analyze grammar]

divi bhuvyantarikṣe ca śarma nopalabhāmahe |
tathā kuru surajyeṣṭha yathā tejaḥ praśāmyati || 39 ||
[Analyze grammar]

evamuktaḥ sa bhagavānpadmayoniḥ prajāpatiḥ |
uvāca bhagavānbrahmā devānviṣṇupurogamān1 || 40 ||
[Analyze grammar]

mahādevena sahitā indreṇa ca mahātmanā |
tameva śaraṇaṃ devaṃ gacchāmaḥ sahitā vayam || 41 ||
[Analyze grammar]

tataste sahitāḥ sarve brahmaviṣṇvādayaḥ surāḥ |
gatvā te śaraṇaṃ sarve bhāskaraṃ lokabhāskaram || 42 ||
[Analyze grammar]

stotuṃ pracakramuḥ sarve bhaktinamrā samantataḥ |
keśādidevatāḥ sarvā bhaktibhāvasamanvitāḥ || 43 ||
[Analyze grammar]

brahmaviṣṇvīśā ūcuḥ |
namonamaḥ suravara tigmatejase namonamaḥ suravara saṃstutāya vai |
jaḍāndhamūkānbadhirānsakuṣṭhānsaśvitriṇoṃ'dhānvividhavraṇāvṛtān |
karoṣi tāneva punarnavāntsadā ato mahākāruṇikāya te namaḥ || 44 ||
[Analyze grammar]

yadaudaraṃ jyotiratitvaranmahadyadalpatejo yadapīha cakṣuṣām |
yadatra yajñeṣvapanītamāhitaṃ tavaiva tadūpamanekataḥ sthitam || 45 ||
[Analyze grammar]

suradviṣaḥ sāgaratoyavāsinaḥ pracaṇḍapāśāsiparaśvadhāyudhāḥ |
samucchritāste bhuvi pāpacetasaḥ prayāṃti nāśaṃ tava deva darśanāt || 46 ||
[Analyze grammar]

yato bhavāṃstīrthaphalaṃ samastaṃ yajñeṣu nityaṃ bhagavānavasthitaḥ |
namo bhavannatra vicāraṇāsti sadā samaḥ śāṃtikaro narāṇām |
yaccāpi loke tapa ucyate budhaistatte mahāteja uśaṃti paṇḍitāḥ || 47 ||
[Analyze grammar]

stutaḥ sa bhagavānevaṃ prajāpatimukhaiḥ suraiḥ |
avadhānaṃ tataścakre śravaṇābhyāṃ mahīpate || 48 ||
[Analyze grammar]

stuvanti te tato bhūyaḥ śivaviṣṇupurogamāḥ |
kṛtvā māṃ purataḥ sarve bhaktinamrāḥ samantataḥ || 49 ||
[Analyze grammar]

1 namonamastribhuvanabhūtidāyine kratukriyāsatphalasampradāyine |
namonamaḥ pratidinakarmasākṣiṇe sahasrasaṃdīdhitaye namonamaḥ || 50 ||
[Analyze grammar]

prasaktasaptāśvayuje kṣayāya dhruvaikaraśmigrathine namonamaḥ |
savālakhilyāpsarakinnaroragaiḥ saṃsiddhagandharvapiśācamānuṣaiḥ |
sayakṣarakṣogaṇaguhyakottamaiḥ stutaḥ sadā deva namonamaste || 51 ||
[Analyze grammar]

yato rasānsaṃkṣipase śarīriṇāṃ gabhastibhirhimajalagharmanisravaiḥ |
jagacca saṃśoṣayase sadaiva atosi loke jagato viśoṣaṇam || 52 ||
[Analyze grammar]

brahmovāca |
jñātvā teṣāmabhiprāyamuvāca bhagavānvacaḥ |
labdhvānujñāṃ tataḥ sarve surāḥ saṃhṛṣṭacetasaḥ || 53 ||
[Analyze grammar]

tvaṣṭāraṃ pūjayāmāsurmanovākkāyakarmabhiḥ |
viśvakarmā tavādeśātkarotu tava saumyatām || 54 ||
[Analyze grammar]

tatastu tejaso rāśiṃ sarvakarmavidhānavit |
bhramimāropayāmāsa viśvakarmā vibhāvasum || 55 ||
[Analyze grammar]

amṛtenābhiṣiktasya tadā sūryasya vai vibhoḥ |
tejasaḥ śātanaṃ cakre viśvakarmā śanaiḥ śanaiḥ || 56 ||
[Analyze grammar]

ājānulikhitaścāsau samurāsurapūjitaḥ |
nābhyanandattato deva ullekhanamataḥ param || 57 ||
[Analyze grammar]

tataḥ prabhṛti devasya caraṇau nityasaṃvṛtau |
tāpayanglāpayaṃścaiva yuktatejo'bhavattadā || 58 ||
[Analyze grammar]

yaccāsya śātitaṃ tejastena cakraṃ vinirmitam |
yena viṣṇurjaghānogrānsadā vai daityadānavān || 59 ||
[Analyze grammar]

śūlaśaktigadāvajraśarāsanaparaśvadhān |
devatānāṃ dadau kṛtvā viśvakarmā mahāmatiḥ || 60 ||
[Analyze grammar]

tridevanirmitaṃ stotraṃ sandhyayorubhayorjapan |
kulaṃ punāti puruṣo vyādhibhirna ca pīḍyate || 61 ||
[Analyze grammar]

prajāvānsiddhakarmā ca jīvetsāgraṃ śaracchatam |
putravāndhanavāṃścaiva sarvatra cāparājitaḥ |
hitvā puraṃ bhūtamayaṃ gacchetsṛryamayaṃ puram || 62 ||
[Analyze grammar]

bhūyo'pi tuṣṭuvurdevāstathā devarṣayo ravim |
vāgbhiritthamaśeṣasya trailokyasya samāgatāḥ || 63 ||
[Analyze grammar]

devā ūcuḥ |
namaste1 ravirūpāya somarūpāya te namaḥ |
namo yajuḥ svarūpāyātharvāyāṅgirase2 namaḥ || 64 ||
[Analyze grammar]

jñānaikadhāmabhūtāya3 nirdhūtatamase namaḥ |
śuddhajyotiḥsvarūpāya nistattvāyāmalātmane || 65 ||
[Analyze grammar]

namo'khilajagadvyāptisvarūpāyātmamūrtaye |
sarvakāraṇabhūtāya niṣṭhāyai jñānacetasām || 66 ||
[Analyze grammar]

namo'stu jñeyarūpāya prakāśe lakṣarūpiṇe |
bhāskarāya namastubhyaṃ tathā śabdakṛte namaḥ || 67 ||
[Analyze grammar]

saṃsārahetave caiva saṃdhyājyotsnākṛte namaḥ |
tvaṃ sarvametadbhagavāñjagadvai bhramati tvayā || 68 ||
[Analyze grammar]

bhramatvāviddhamakhilaṃ brahmāṇḍaṃ sacarācaram |
tvadaṃśubhiridaṃ sarvaṃ saṃsṛṣṭaṃ jāyate śuci || 69 ||
[Analyze grammar]

kriyate tvatkarasparśājjalādīnāṃ pavitratā |
homadānādiko dharmo nopakārāya jāyate || 70 ||
[Analyze grammar]

tāvadyāvanna saṃyogī jagatyatra bhavāñchuciḥ |
prātarhomaṃ praśastaṃ hi udite tvayi jāyate || 71 ||
[Analyze grammar]

ṛco'tha sakalā hyetā yajūṃṣi tvaṃ jagatpate |
sakalāni ca sāmāni tapatyevaṃ jagatsadā || 72 ||
[Analyze grammar]

ṛṅmayastvaṃ jagannātha tvameva ca yajurmayaḥ |
tathā sāmamayaścaiva tato nātha trayīmayaḥ || 73 ||
[Analyze grammar]

tvameva brahmaṇo rūpaṃ paraṃ cāparameva ca |
mūrto'mūrtastathā sūkṣmaḥ sdhūlarūpatayā sthitaḥ || 74 ||
[Analyze grammar]

nimeṣakāṣṭhādimayaḥ kālarūpaḥ kṣayātmakaḥ |
prasīda svecchayā rūpaṃ svatejomayamādiśa || 75 ||
[Analyze grammar]

itthaṃ saṃstūyamānastu devairdevarṣibhistathā |
mumoca svaṃ tadā tejastejasāṃ rāśiravyayaḥ || 76 ||
[Analyze grammar]

yattasya ṛṅmayaṃ tejo bhavitā tena medinī |
yajurmayenāpi divaṃ svayaṃ sāmamayo raviḥ || 77 ||
[Analyze grammar]

śātitāstejaso bhāgā ye ca syurdaśa paṃca ca |
tasyaiva tena śarvasya kṛtaṃ śūlaṃ mahātmanā || 78 ||
[Analyze grammar]

cakraṃ viṣṇorvasūnāṃ ca śaṃkarasya ca dāruṇam |
ṣaṇmukhasya tathā śaktiḥ śibikā dhanadasya ca || 79 ||
[Analyze grammar]

anyeṣāṃ cāsurārīṇāṃ śastrāṇyugrāṇi yāni vai |
yakṣavidyādharāṇāṃ ca tāni cakre sa viśvakṛt || 80 ||
[Analyze grammar]

tataśca ṣoḍaśaṃ bhāgaṃ bibharti bhagavānraviḥ |
tattejasaḥ paṃcadaśa śātitā viśvakarmaṇā || 81 ||
[Analyze grammar]

tataḥ surūpadṛgbhānuruttarānagamatkurūn |
dadarśa tatra saṃjñāṃ ca vaḍavārūpadhāriṇīm || 82 ||
[Analyze grammar]

ityetannikhilaṃ bhānoḥ kathitaṃ munisattamāḥ |
śṛṇuyādyo naro bhaktyā aśvamedhaphalaṃ labhet || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 123

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: