Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
śarīralekhanaṃ1 bhānoruktaṃ saṃkṣepatastvayā |
vistarācchrotumicchāmi tanmamācakṣva suvrata || 1 ||
[Analyze grammar]

sumanturuvāca |
piturgṛhaṃ tu yātāyāṃ saṃjñāyāṃ kurunaṃdana |
bhāskaraściṃtayāmāsa saṃjñā madrūpakāriṇī || 2 ||
[Analyze grammar]

etasminnaṃtare brahmā tatrāgatya divākaram |
avravīnmadhurāṃ vācaṃ raveḥ prītikarāṃ śubhām || 3 ||
[Analyze grammar]

ādidevo'si devānāṃ vyāptametattvayā jagat |
śvaśuro viśvakarmā te rūpaṃ nirvartayiṣyati || 4 ||
[Analyze grammar]

evamuktvā raviṃ brahmā viśvakarmāṇamabravīt |
nivartasya mārtaṇḍaṃ svarūpaṃ tatsuśobhanam || 5 ||
[Analyze grammar]

tato brahmasamādeśādbhra mimāropya bhāskaram |
rūpaṃ nirvartayāmāsa viśvakarmā śanaiḥśanaiḥ || 6 ||
[Analyze grammar]

tatastuṣṭāva taṃ brahmā sarvadevagaṇaiḥ saha |
guhyairnānāvidhaiḥ stotrairvedavedāṅgapāragaiḥ || 7 ||
[Analyze grammar]

svasti te'stu jagannātha dharmavarṣahimākara |
śāṃtiste sarvalokānāṃ devadeva divākara || 8 ||
[Analyze grammar]

tato rudraśca viṣṇvādyāḥ stuvaṃtastaṃ divākaram |
tejaste vardhatāṃ deva likhyate'pi divaspate || 9 ||
[Analyze grammar]

indraścāgatya taṃ devaṃ likhyamānamathāstuvat |
jaya deva jayasveti tattvado'si jagatpate || 10 ||
[Analyze grammar]

ṛṣayastu tataḥ sapta viśvāmitrapurogamāḥ |
tuṣṭuvurvividhaiḥ stotraiḥ svastisvastītivādinaḥ || 11 ||
[Analyze grammar]

vedoktābhirathāśīrbhirvālakhilyāśca tuṣṭuvuḥ |
tvaṃ nātha mokṣiṇāṃ mokṣo dhyeyastvaṃ dhyānināmapi || 12 ||
[Analyze grammar]

tvaṃ gatiḥ sarvabhūtānāṃ tvayi sarvaṃ pratiṣṭhitam |
prajābhyaścaiva deveśa śaṃ no'stu jagataḥ pate || 13 ||
[Analyze grammar]

tvatto bhavati vai nityaṃ jagatsaṃlīyate tvayi |
tvamekastvaṃ dvidhā caiva tridhā ca tvaṃ na saṃśayaḥ || 14 ||
[Analyze grammar]

tvayaikena jagatsṛṣṭaṃ tvayaikena prabodhitam |
tato vidyādharagaṇā yakṣarākṣasapannagāḥ || 15 ||
[Analyze grammar]

kṛtāñjalipuṭāḥ sarve śirobhiḥ praṇatā ravim |
ūcurevaṃvidhā vāco manaḥ śrotrasukhapradāḥ || 16 ||
[Analyze grammar]

sahyaṃ bhavatu te tejo bhūtānāṃ bhūtabhāvana |
hāhā hūhūstataścaiva tumbururnāradastathā || 17 ||
[Analyze grammar]

upagātuṃ samārabdhā gāmuccaiḥ kuśalā ravim |
ṣaḍjamadhyamagāṃdhāragrāmatrayaviśāradāḥ || 18 ||
[Analyze grammar]

mūrcchanābhistataścaiva tathā dhaivatapañcamaiḥ |
nānānubhāvamandraiśca ardhamandraistathaiva ca || 19 ||
[Analyze grammar]

trisādhanaiḥ prakāraistu vādyatālasamanvitaiḥ |
viśvācī ca ghṛtācī ca urvaśī ca tilottamā || 20 ||
[Analyze grammar]

menakā sahajanyā ca rambhā cāpsarasāṃ varā |
hāvabhāvavilāsaiśca kurvatyo'bhinayānbahūn || 21 ||
[Analyze grammar]

tato'tīva kalaṃ geyaṃ madhuraṃ ca pravartate |
sarveṣāṃ devasaṃghānāṃ manaḥ śrotrasukhapradam || 22 ||
[Analyze grammar]

pravādyaṃ tu tatastatra vīṇāvaṃśādi suvrata |
paṇavāḥ puṣkarāścaiva mṛdaṅgāḥ paṭahāstathā || 23 ||
[Analyze grammar]

devadundubhayaḥ śaṃkhāḥ śataśo'tha sahasraśaḥ |
gāyadbhiścaiva gandharvairnṛtyadbhiścāpsarogaṇaiḥ || 24 ||
[Analyze grammar]

tūryavāditraghoṣaiśca sarvaṃ kolāhalīkṛtam |
tataḥ kṛtaiḥ karapuṭaiḥ padyakuḍmalasannibhaiḥ || 25 ||
[Analyze grammar]

lalāṭopari vinyastaiḥ praṇemuḥ sarvadevatāḥ |
tataḥ kolāhale tasminsarvadevasamāgame || 26 ||
[Analyze grammar]

tejasaḥ śātanaṃ cakre viśvakarmā śanaiḥ śanaiḥ || 27 ||
[Analyze grammar]

iti himajalagharmakālahetorharakamalāsanaviṣṇusaṃstutasya |
tadupari likhanaṃ niśamya bhānorvrajati divākaralokamāyuṣonte || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 121

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: