Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

viṣṇuruvāca |
bhagavanprāṇinaḥ sarve viṣarogādyupadravaiḥ |
duṣṭagrahopaghātaiśca sarvakālamupadrutāḥ || 1 ||
[Analyze grammar]

ābhicārikakṛtyābhiḥ sparśarogaiśca dāruṇaiḥ |
sadā sampīḍyamānāstu tiṣṭhantyambujasambhava || 2 ||
[Analyze grammar]

yena karmavipākena viṣarogādyupadravāḥ |
prabhavanti nṛṇāṃ tanme yathāvadvaktumarhasi || 3 ||
[Analyze grammar]

brahmovāca |
vratopavāsairyairbhānurnānyajanmani toṣitaḥ |
te narā devaśārdūla graharogādibhāginaḥ || 4 ||
[Analyze grammar]

yairna tatpravaṇaṃ cittaṃ sarvadaiva naraiḥ kṛtam |
viṣagrahajvarāṇāṃ te manuṣyāḥ kṛṣṇa bhāginaḥ || 5 ||
[Analyze grammar]

ārogyaṃ paramāṃ vṛddhiṃ manasā yadyadicchati |
tattadāpnotyasaṃdigdhaṃ paratrādityatoṣaṇāt || 6 ||
[Analyze grammar]

nādhīnprāpnoti na vyādhīnna viṣayagrahabandhanam |
kṛtyāsparśabhayaṃ vāpi toṣite timirāpahe || 7 ||
[Analyze grammar]

sarve duṣṭāḥ samāstasya saumyāstasya sadā grahāḥ |
devānāmapi pūjyo'sau tuṣṭo yasya divākaraḥ || 8 ||
[Analyze grammar]

yaḥ samaḥ sarvabhūteṣu yathātmani tathā hite |
upavāsādinā yena toṣyate timirāpahaḥ || 9 ||
[Analyze grammar]

toṣite'sminprajānāthe narāḥ pūrṇamanorathāḥ |
arogāḥ sukhino nityaṃ bahudharmasukhānvitāḥ || 10 ||
[Analyze grammar]

na teṣāṃ śatravo naiva śarīrādyabhicārakam |
graharogādikaṃ cāpi pāpakāryupajāyate || 11 ||
[Analyze grammar]

avyāhatāni devasya dhanajālāni taṃ naram |
rakṣanti sakalāpatsu yena śvetādhipo'rcitaḥ || 12 ||
[Analyze grammar]

viṣṇuruvāca |
anārādhitamārtaṇḍā ye narāḥ duḥkhabhāginaḥ |
te kathaṃ nīrujaḥ santu vijvarā gatakalmaṣāḥ || 13 ||
[Analyze grammar]

brahmovāca |
ārādhayantu deveśaṃ puṣpeṇaivamanaupamam |
bhāskaraṃ tu jagannāthaṃ sarvadevaguruṃ param || 14 ||
[Analyze grammar]

viṣṇuruvāca |
doṣābhibhūtadehaistu kathamārādhanaṃ raveḥ |
karttavyaṃ vada deveśa bhaktyā śreyo'rthamātmanaḥ || 15 ||
[Analyze grammar]

anugrāhyo'smi yadi te mamāyaṃ bhaktimāniti |
tanmayopadiśa tvaṃ ca mahadārādhanaṃ raveḥ || 16 ||
[Analyze grammar]

anantamajaraṃ devaṃ duṣṭasandehanāśanam |
ārādhayitumicchāmi bhagavantastvadanujñayā |
yenāhaṃ tvatprasādena bhaveyamativikramaḥ || 17 ||
[Analyze grammar]

brahmovāca |
anugrāhyo'si devasya nūnamavyaktajanmanaḥ |
ārādhanāya te viṣṇo yadetatpravaṇaṃ manaḥ || 18 ||
[Analyze grammar]

yadi devapatiṃ bhānumārādhayitumicchasi |
bhagavantamanādyaṃ ca bhava vaivasvato'cyuta || 19 ||
[Analyze grammar]

na hyavaivasvatairbhānurjñātuṃ stotuṃ ca śakyate |
draṣṭuṃ vā śakyate mūḍhaiḥ praveṣṭuṃ kuta eva tu || 20 ||
[Analyze grammar]

tadbhaktiprārthitāḥ pūtā narāstadbhakticetasaḥ |
vaivasvatā bhavantyevaṃ vivasvantaṃ viśanti ca || 21 ||
[Analyze grammar]

anekajanmasaṃsāracite pāpasamuccaye |
nākṣīṇe jāyate puṃsāṃ mārtaṇḍābhimukhī matiḥ || 22 ||
[Analyze grammar]

pradveṣaṃ yāti mārtaṇḍe dvijānvedāṃśca nindati |
yo narastaṃ vijānīyādasurāṃśasamudbhavam || 23 ||
[Analyze grammar]

pāṣaṇḍeṣu ratiḥ puṃsāṃ hetuvādānukūlatā |
jāyate dambhamāyāmbhaḥ patitānāṃ durātmanām || 24 ||
[Analyze grammar]

yadā pāpakṣayaḥ puṃsāṃ tadā vedadvijātiṣu |
bhānau ca yajñapuruṣe śraddhā bhavati naiṣṭhikī || 25 ||
[Analyze grammar]

yadā svalpāvaśeṣastu narāṇāṃ pāpasañcayaḥ |
tadā bhojakavipreṣu bhānau pūjāṃ prakurvate || 26 ||
[Analyze grammar]

bhramatāmatra saṃsāre narāṇāṃ karmadurgame |
karāvalambano hyeko bhaktiprīto divākaraḥ || 27 ||
[Analyze grammar]

sa tvaṃ vaivasvato bhūtyā sarvapāpaharaṃ harim |
ārādhaya samaṃ bhaktyā prītimabhyeti bhāskaraḥ || 28 ||
[Analyze grammar]

viṣṇuruvāca |
kiṃ lakṣaṇā bhavantyete narā vaivasvatā guṇaiḥ |
yacca vaivasvataṃ kāryaṃ tanme kathaya kañjaja || 29 ||
[Analyze grammar]

brahmovāca |
karmaṇā manasā vācā prāṇināṃ yo na hiṃsakaḥ |
bhāvabhaktaśca mārtaṇḍa kṛṣṇa vaivasvato hi saḥ || 30 ||
[Analyze grammar]

yo bhojakadvijāndevānnityameva namasyati |
na ca bhoktā parasvāderviṣṇo vaivasvato hi saḥ || 31 ||
[Analyze grammar]

sarvāndevānraviṃ vetti sarvāṃllokāṃśca bhāskaram |
tebhyaścānanyamātmānaṃ kṛṣṇa vaivasvato hi saḥ || 32 ||
[Analyze grammar]

devaṃ manuṣyamanyaṃ vā paśupakṣipipīlikam |
tarupāṣāṇakāṣṭhādibhūmyambhodhiṃ divaṃ tathā || 33 ||
[Analyze grammar]

ātmānaṃ cāpi devaśādvyatiriktaṃ divākarāt |
yo na jānāti taṃ vidyātkṛṣṇa vaivasvataṃ naram || 34 ||
[Analyze grammar]

sarvo vaivasvato bhāgo yadbhūtaṃ yadvyavasthitam |
iti vai yo vijānāti sa tu vaivasvato naraḥ || 35 ||
[Analyze grammar]

bhavabhītiṃ haratyeṣa bhaktibhāvena bhāvitaḥ |
vivasvāniti bhāvo yaḥ sa tu vaivasvato naraḥ || 36 ||
[Analyze grammar]

bhāvaṃ na kurute yastu sarvabhūteṣu pāpakam |
karmaṇā manasā vācā sa ca vaivasvato naraḥ || 37 ||
[Analyze grammar]

bāhyārthanirapekṣo yaḥ kriyāṃ bhaktyā vivasvataḥ |
bhāvena niṣpādayati jñeyo vaivasvato hi saḥ || 38 ||
[Analyze grammar]

nārayo yasya na snigdhā na bhedādhīnavṛttayaḥ |
vīkṣate sarvamevedaṃ bhānuṃ vaivasvato hi saḥ || 39 ||
[Analyze grammar]

sutapteneha tapasā yajñairvā bahudakṣiṇaiḥ |
tāṃ gatiṃ na narā yanti yāṃ tu vaivasvato gataḥ || 40 ||
[Analyze grammar]

yena sarvātmanā bhānau bhaktyā bhāvo niveśitaḥ |
devaśreṣṭha kṛtārthatvācchlāghyo vaivasvato hi saḥ || 41 ||
[Analyze grammar]

api naḥ sa kule dhanyo jāyeta kulapāvanaḥ |
bhāskaraṃ bhaktibhāvena yastu vai pūjayiṣyati || 42 ||
[Analyze grammar]

yaḥ kārayati devārcāṃ hadayālambinīṃ raveḥ |
sa naro'rkamavāpnoti dharmadhvajamanaupamam || 43 ||
[Analyze grammar]

yaśca devālayaṃ bhaktyā bhānoḥ kārayate sthiram |
sa sapta puruṣāṃllokānbhānornayati mānavaḥ || 44 ||
[Analyze grammar]

yāvantobdānhi devārcā ravestiṣṭhati maṃdire |
tāvadvarṣasahasrāṇi puṣpottaragṛhe vaset || 45 ||
[Analyze grammar]

devārcālakṣaṇopeto yadgṛhe santato vidhiḥ |
niṣkāmaṃ ca mano yasya sa yātyakṣarasāmyatām || 46 ||
[Analyze grammar]

puṣpāṇyatisugaṃdhīni manojñāni ca yaḥ pumān |
prayacchati jagannāthe saptāśve jyotiṣāṃ patau |
sa yāti paramaṃ sthānaṃ yatra jyotiḥ sanātanam || 47 ||
[Analyze grammar]

yasya yasya vihīno yo deśo yadvarjitaṃ ca yat |
dhūpāṃśca vividhāṃstāṃstāngaṃdhāḍhyaṃ suvilepanam || 48 ||
[Analyze grammar]

dīpavartyupahārāṃśca yaccābhīṣṭamathātmanaḥ |
naraḥ sonudinaṃ yajñānkarotyārādhanādraveḥ || 49 ||
[Analyze grammar]

yajñeśo bhagavānbhānurmakhairapi sa toṣyate |
bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ |
saṃprāpyante dhanayutairmanuṣyairnālpasaṃcayaiḥ || 50 ||
[Analyze grammar]

bhaktyā tu puruṣaiḥ pūjā kṛtā dūrvāṃkurairapi |
raverdadāti hi phalaṃ sarvayajñaiḥ sudurlabham || 51 ||
[Analyze grammar]

yāni puṣpāṇi hṛdyāni dhūpagandhānulepanam |
dayitaṃ bhūṣaṇaṃ yacca tathā rakte ca vāsasī || 52 ||
[Analyze grammar]

yāni cābhyavahāryāṇi bhakṣyāṇi ca phalāni ca |
prayaccha tāni mārtaṇḍa bhavethāścaiva tanmanāḥ || 53 ||
[Analyze grammar]

ādyaṃ taṃ yajñapuruṣaṃ yathā bhaktyā prasādaya |
ārādhya yāti taṃ devaṃ yattadbrahma paraṃ smṛtam || 54 ||
[Analyze grammar]

puṇyaistīrthodakaiḥ puṣpairmadhunā sarpiṣā tathā |
kṣīreṇa snāpayeddevamacyutaṃ jagatāṃ patim || 55 ||
[Analyze grammar]

dadhikṣīrahradānpuṇyāṃstato lokānmadhucyutaḥ |
prayāsyasi yaduśreṣṭha nirvṛtiṃ cāpi aiśvarīm || 56 ||
[Analyze grammar]

stotrairhadyairyathā vādyairbrāhmaṇānāṃ ca tarpaṇaiḥ |
manasaścaikatāyogādārādhaya divākaram || 57 ||
[Analyze grammar]

ārādhyaṃ taṃ mahādevo mahacchabdamavāptavān || 58 ||
[Analyze grammar]

ahaṃ cāpi samastānāṃ lokānāṃ sṛṣṭikārakaḥ |
tamārādhya vivasvantaṃ tatprasādājjanārdana || 59 ||
[Analyze grammar]

tvamapyetaṃ hṛṣīkeśa tatprasādānna saṃśayaḥ |
samartho devaśatrūṇāṃ daityānāṃ nāśane sadā || 60 ||
[Analyze grammar]

dakṣiṇaḥ kiraṇastasya yo devasya vivasvataḥ |
ahaṃ tasmātsamutpanno vedavedāṅgasammitaḥ || 61 ||
[Analyze grammar]

vāmo yaḥ kiraṇaḥ kṛṣṇa raśmimālākulaḥ sadā |
tasmādīśaḥ samutpannaḥ pārvatīdayito'cyuta || 62 ||
[Analyze grammar]

vakṣasastvaṃ samutpannaḥ śaṃkhacakragadādharaḥ |
tathāmbujakarā devī ambujānanavallabhā || 63 ||
[Analyze grammar]

samārādhya balaṃ kīrtiṃ śriyaṃ cāvāptavānaham |
tathā ttvamapi rājendra tamārādhya divākaram |
yānyānicchasi kāmāṃstvaṃ tāṃstānsarvānavāpsyasi || 64 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ saṃvādaṃ vidhikṛṣṇayoḥ |
so'pi kāmānavāpyāgryāṃstato lokamavāpnuyāt || 65 ||
[Analyze grammar]

gairikaṃ yānamārūḍho yuktaṃ kuñjaravājibhiḥ |
tejasāmbujasaṃkāśaḥ prabhayāṇḍaja sannibhaḥ || 66 ||
[Analyze grammar]

kāntyā caṃdrasamo rājanvṛndārakagaṇairvṛtaḥ |
gandharvairgīyamānastu tathā cāpsarasāṃ gaṇaiḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 120

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: