Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
praśaṃsanti mahātmānaḥ saṃvādaṃ bhāskarāśrayam |
gautamyā saha kauśalyā sumanāyāṃ surālaye || 1 ||
[Analyze grammar]

svarge'tiśobhanāṃ dṛṣṭvā kauśalyāṃ patinā saha |
brāhmaṇī gautamī nāma paryapṛcchata vismitā || 2 ||
[Analyze grammar]

gautamyuvāca |
śataśaḥ santi kauśalye devāḥ svarganivāsinaḥ |
devapatnyastathaivaitāḥ siddhāḥ siddhāṅganāstathā || 3 ||
[Analyze grammar]

na teṣāmīdṛśo gandho na kāntirna surūpatā |
na vāsasī śobhane ye yathā te patinā saha || 4 ||
[Analyze grammar]

naivābharaṇajātāni teṣāṃ bhrājanti vai tathā |
yathā tava yathā patyurna ca svarganivāsinām || 5 ||
[Analyze grammar]

susnātacailataścaiva yuvayoratiricyate |
lekhādyānāmapīśānāṃ kṣayātiśayavarjitaḥ || 6 ||
[Analyze grammar]

tapaḥprabhāvo dānaṃ vā homo vā karmasaṃjñitaḥ |
yuvayoryatsamācakṣva tatsarvaṃ varavarṇini |
yena me vikrame buddhirmanujā yena saṅgatāḥ || 7 ||
[Analyze grammar]

kauśalyovāca |
yajño yajñeśvaro bhānurāvābhyāṃ jātu toṣitaḥ |
svargaprāptiriyaṃ tasya karmaṇaḥ phalamuttamam || 8 ||
[Analyze grammar]

surūpatā tataḥ prītiḥ paśyatāṃ cāruveṣitā |
yatpṛcchasi mahābhāge tadapyeṣāṃ vadāmi te || 9 ||
[Analyze grammar]

tīrthodakaistathā gandhaiḥ snāpito yaddivākaraḥ |
tena kāntiriyaṃ nityaṃ devāṃstribhuvaneśvarān || 10 ||
[Analyze grammar]

manaḥprasādaḥ saumyatvaṃ śarīre ye ca nirvṛtāḥ |
yatpriyatvaṃ ca sarvaṃ syāttadghṛtasnapanātphalam || 11 ||
[Analyze grammar]

yānyabhīṣṭāni vāsāṃsi yaccābhīṣṭavibhūṣaṇam |
ratnāni yānyabhīṣṭāni yatpriyaṃ cānulepanam || 12 ||
[Analyze grammar]

ye dhṛtā yāni mālyāni dayitānyabhavansadā |
mama bhartustadaivāsya tadā rājyaṃ praśāsataḥ || 13 ||
[Analyze grammar]

tāni sarvāṇi sarvajña sarvapātari bhānuni |
dattāni taṃ samuttho'yaṃ gandhadhūpātmako guṇaḥ || 14 ||
[Analyze grammar]

āhārā dayitā ye ca pavitrāśca niveditāḥ |
trilokakartuḥ savitustṛptistadguṇasambhavā || 15 ||
[Analyze grammar]

svargakāmena me bhartrā mayā ca śubhadarśane |
kṛtametatkṛtenābhūdāvayorbhavasaṃkṣayaḥ || 16 ||
[Analyze grammar]

ye tvakāmā narāḥ samyaktatkurvanti ca śobhane |
teṣāṃ dadāti viśveśo bhagavānmuktimīśvaraḥ || 17 ||
[Analyze grammar]

brahmovāca |
evamabhyarcya mārtaṇḍamarkaṃ deveśvaraṃ gurum |
prāpto'smyabhimatānkāmānkṛṣṇāhaṃ śāśvatīḥ samāḥ || 18 ||
[Analyze grammar]

candanāgurukarpūrakuṅkumośīrapadmakaiḥ |
anulipto narairbhaktyā dadāti1 sāgarodbhavām || 19 ||
[Analyze grammar]

kāleyakaṃ turuṣkaṃ ca raktacandanameva ca |
yānyātmani sadeṣṭāni tāni śasyānyapākuru || 20 ||
[Analyze grammar]

gandhāścāpi śubhā ye ca dhūpā ye vijayodayāḥ |
divākarasya dharmajña nivedyāssarvadācyuta || 21 ||
[Analyze grammar]

na dadyātsallakīkṣāraṃ no mukhena ca saṃhṛtam |
dadyādarkāya dharmajña dhūpamārādhanodyataḥ || 22 ||
[Analyze grammar]

mālatī mallikā caiva yūthikā cātimuktikaḥ |
pāṭalāḥ karavīraśca japā sevantireva ca || 23 ||
[Analyze grammar]

kuṅkumastagaraścaiva karṇikāraḥ sakeśaraḥ |
campakaḥ ketaka kundo bāṇabarbaramālikā || 24 ||
[Analyze grammar]

aśokastilako lodhrastathā caivāṭarūṣakaḥ |
śatapatrāṇi dhanyāni bakāhvānī viśeṣataḥ || 25 ||
[Analyze grammar]

agastiṃ kiṃśukaṃ tadvatpūjārthaṃ bhāskarasya tu |
amī puṣpaprakārāstu śastā bhāskarapūjane || 26 ||
[Analyze grammar]

bilvapatraṃ śamīpatraṃ patraṃ vā bhṛṅgarasya ca |
tamālapatraṃ ca hare sadaiva bhagavatpriyam || 27 ||
[Analyze grammar]

tulasī kālatulasī tathā raktaṃ ca candanam |
ketakī patrapuṣpaṃ tu sadyastuṣṭikaraṃ raveḥ || 28 ||
[Analyze grammar]

padmotpalasamutthāni raktaṃ nīlotpalaṃ tathā |
sitotpalaṃ tu bhānostu dayitāni sadācyuta || 29 ||
[Analyze grammar]

kṛṣṇalokanmattakaṃ kāntaṃ tathaiva girimallikā |
na karṇikārikāpuṣpaṃ bhāskarāya nivedayet || 30 ||
[Analyze grammar]

kuṭajaṃ śālmalīpuṣpaṃ tathānyadgandhavarjitam |
niveditaṃ bhayaṃ rogaṃ niḥsvatāṃ ca prayacchati || 31 ||
[Analyze grammar]

yeṣāṃ na pratiṣedho'sti gandhavarṇānvitāni ca |
tāni puṣpāṇi deyāni mānave lokabhānave || 32 ||
[Analyze grammar]

sugandhaiśca murāmāṃsīkarpūrāgarucandanaiḥ |
tathānyaiśca śubhairdravyairarcayedvanamālinam || 33 ||
[Analyze grammar]

dukūlapaṭṭakauśeyavārkṣakārpāsakādibhiḥ |
vāsobhiḥ pūjayedbhānuṃ yāni cātmapriyāṇi tu || 34 ||
[Analyze grammar]

bhakṣyāṇi yānyabhīṣṭāni bhojyānyabhimatāni ca |
phalaṃ ca vallabhaṃ yatsyāttatte deyaṃ divākare || 35 ||
[Analyze grammar]

suvarṇamaṇimuktāni rajataṃ ca tathācyuta |
dakṣiṇā vividhā ceha yaccānyadapi vallabham || 36 ||
[Analyze grammar]

ātmānaṃ bhāskaraṃ matvā yajñaṃ tasmai nivedayet |
tattadavyaktarūpāya bhāskarāya nivedayet || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 115

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: