Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
sthāpitāṃ pratimāṃ bhānoḥ samyaksampūjya mānavaḥ |
yaṃ yaṃ prārthayate kāmaṃ taṃ taṃ prāpnotyasaṃśayam || 1 ||
[Analyze grammar]

yaḥ snāpayati devasya ghṛtena pratimāṃ raveḥ |
prastheprasthe dvijāgryāṇāṃ sa dadāti gavāṃ śatam || 2 ||
[Analyze grammar]

gavāṃ śatasya viprebhyo yadvattasya bhavetphalam |
ghṛtaprasthena tadbhānorbhavetsnātakayoginām || 3 ||
[Analyze grammar]

bhūridyumnena samprāptā saptadvīpā vasundharā |
ghaṭodakena mārtaṇḍapratimā snāpitā kila || 4 ||
[Analyze grammar]

pratimāmasitāṣṭamyāṃ ghṛtena jagatīpateḥ |
snāpayitvā samastebhyaḥ pāpebhyaḥ kṛṣṇa mucyate || 5 ||
[Analyze grammar]

saptamyāmatha ṣaṣṭhyāṃ vā gavyena haviṣā raveḥ |
snapanaṃ tu bhavecchreṣṭhaṃ mahāpātakanāśanam || 6 ||
[Analyze grammar]

jñānato'jñānato vāpi yatpāpaṃ kurute naraḥ |
tatkṣālayati sandhyāyāṃ ghṛtena snapanaṃ raveḥ || 7 ||
[Analyze grammar]

sarvayajñamayo bhānurhavyānāṃ paramaṃ ghṛtam |
tayoraśeṣapāpānāṃ kṣālakaḥ saṅgamo bhavet || 8 ||
[Analyze grammar]

yeṣu kṣīravahā nadyo hradāḥ pāyasakardamāḥ |
modate teṣu lokeṣu kṣīrasnānakaro raveḥ || 9 ||
[Analyze grammar]

āhlādaṃ nirvṛtisthānamārogyaṃ cārurūpatām |
saptajanmānyavāpnoti kṣīravānaparo raveḥ || 10 ||
[Analyze grammar]

dadhyādīnāṃ vikārāṇāṃ kṣīrataḥ sambhavo yathā |
yathā ca vimalaṃ kṣīraṃ yathā nirvṛtikārakam |
tathā ca nirmalaṃ jñānaṃ bhavatyapi na saṃśayaḥ || 11 ||
[Analyze grammar]

grahānukūlatāṃ puṣṭiṃ priyatyamakhile jane |
karoti bhagavānbhānuḥ kṣīrasnapanatoṣitaḥ || 12 ||
[Analyze grammar]

sarvasya snigdhatāmeti dṛṣṭamātre prasīdati |
ghṛtakṣīreṇa deveśa snāpite timirāpahe || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 114

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: