Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
ityuktvā bhagavānbrahmā jagāmādarśanaṃ vibhoḥ || 3 ||
[Analyze grammar]

sūryamārādhayaddiṇḍī4 sūryasyānucaro'bhavat || 1 ||
[Analyze grammar]

śatānīka uvāca |
bhūyaḥ kathaya viprendra māhātmyaṃ bhāskarasya me |
śṛṇvato nāsti me tṛptiramṛtasyeva suvrata || 2 ||
[Analyze grammar]

sumanturuvāca |
śṛṇuṣvāvahito rājansamvādaṃ dvijaśaṅkhayoḥ |
yaṃ śrutvā sarvapāpebhyo mucyate mānavo1 nṛpa || 3 ||
[Analyze grammar]

āsīnamāśrame śaṃkhaṃ dvijo draṣṭuṃ jagāma ha |
phalabhārānatacchāye vṛkṣavṛndasamākule || 4 ||
[Analyze grammar]

parasparamṛgaśṛṅgakaṇḍūyitamṛgāvṛte |
barhirvanāmbarānītatīrthakandopabhogini || 5 ||
[Analyze grammar]

prabhūtakusumāmodaṣaṭpadodgītaśālinī |
siddhadevarṣigandharvatīrthasevitavāriṇi || 6 ||
[Analyze grammar]

muṇḍaiśca jaṭilaiścaiva tāpasairupaśobhite |
āśrame taṃ muniśreṣṭhaṃ śaṃkhāhvaṃ sukhamāsthitam || 7 ||
[Analyze grammar]

stotraiḥ stotuṃ sahasrāṃśuṃ tadbhaktaṃ tatparāyaṇam |
tataḥ saṃhatya sahasā taṃ bhojakakumārakāḥ || 8 ||
[Analyze grammar]

vinītā upasaṃgamya yathāvadabhivādya ca |
āsaneṣūpaviṣṭāsta upaviṣṭamathābruvan || 9 ||
[Analyze grammar]

bhagavantsarvavedeṣu2 cchiṃdhi naḥ saṃśayo mahān |
vinayenopapannānāṃ kumārāṇāṃ tato muniḥ || 10 ||
[Analyze grammar]

anādīṃścaturo vedānuvāca prītamānasaḥ |
teṣāṃ tu paṭhatāmeva āśramaṃ tu yadṛcchayā || 11 ||
[Analyze grammar]

muniśreṣṭho'tha taṃ deśamājagāma dvijo nṛpa |
yathāvadarcitastena śaṅkhenāmitatejasā || 12 ||
[Analyze grammar]

vanditaśca kumāraistairabhavatprītamānasaḥ |
athaitānabravīcchaṃkhastānbhojakakumārakān || 13 ||
[Analyze grammar]

śiṣṭāgamādanadhyāyaḥ sa ca jāto viramyatām |
yathājñāpayasītyāhuḥ kumārāste ṛṣiṃ tataḥ || 14 ||
[Analyze grammar]

prapaccha siddhidaścaitānke hyete kiṃ paṭhanti ca |
śaṅkhovāca mahārāja kumārā bhojakātmajāḥ || 15 ||
[Analyze grammar]

sasūtrakalpāṃścaturo vipra vedānadhīyate |
tathaiva saptamīkalpe paricaryāṃ ca bhāsvataḥ || 16 ||
[Analyze grammar]

agnikāryavidhānaṃ ca pratiṣṭhākalpamāditaḥ |
adhyaṅgalakṣaṇaṃ 1 brahman rathayātrāvidhiṃ tathā || 17 ||
[Analyze grammar]

dvija uvāca |
kathaṃ kriyeta saptamyāṃ kabhrārcanavidhikramaḥ |
gandhapuṣpapradīpānāṃ kiṃ phalaṃ ravimandire || 18 ||
[Analyze grammar]

kena tuṣyati dānena vratena niyamena ca |
dhūpapuṣpopahārādi kiṃ ca deyaṃ vivasvate || 19 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ tanme brūhi tapodhana |
viśeṣatastu māhātmyaṃ brūhi māṃ bhāskarasya hi || 20 ||
[Analyze grammar]

śaṅkha uvāca |
imamarthaṃ vaśiṣṭhena pṛṣṭaḥ sāmbo yathā purā |
sa covāca vaśiṣṭhāya tadahaṃ kathayāmi te || 21 ||
[Analyze grammar]

atrāśrame puṇyatame tīrthānāmuttame prabhuḥ |
vavande niyatātmānaṃ vaśiṣṭhaṃ munisattamam || 22 ||
[Analyze grammar]

vinayenopasaṃgamya vavande caraṇau muneḥ |
kṛtapraṇāmaṃ sāmbaṃ tu bhaktiprahvīkṛtānanam || 23 ||
[Analyze grammar]

vilokya paramaprīto muniḥ papraccha taṃ tadā |
sarvataḥ sphuṭitaṃ gātraṃ kuṣṭhena mahatā tava || 24 ||
[Analyze grammar]

ghorarūpeṇa tīvreṇa kathaṃ tadvigataṃ tava || 1 ||
[Analyze grammar]

kathaṃ ca lakṣmīradhikā rūpaṃ cātimanoharam || 25 ||
[Analyze grammar]

tejasvitātimahatī tathaiva2 sukumāratā || 26 ||
[Analyze grammar]

sāmba uvāca |
stuto nāmasahasreṇa lokanātho divākaraḥ |
darśanaṃ ca gataḥ sākṣāddattavāṃśca varānmama || 27 ||
[Analyze grammar]

vaśiṣṭha uvāca |
kathamārādhitaḥ sūryastvayā yādavanaṃdana |
kaiśca vratatapodānairdarśanaṃ bhagavāngataḥ || 28 ||
[Analyze grammar]

sāmba uvāca |
śṛṇuṣvāvahito brahmansarvameva mayā yathā |
toṣito bhagavānsūryo vidhinā yena suvrata || 29 ||
[Analyze grammar]

mohānmayopahasito3 durvāsāḥ kopano muniḥ |
tato'haṃ tasya śāpena mahākuṣṭhamavāptavān || 30 ||
[Analyze grammar]

tato'haṃ pitaraṃ gatvā kuṣṭhayogābhipīḍitaḥ |
lajjamāno'tigarveṇa idaṃ vākyamathābravam || 31 ||
[Analyze grammar]

tāta sīdati me gātraṃ svaraśca parihīyate |
ghorarūpo mahāvyādhirvapureṣa jighāṃsati || 32 ||
[Analyze grammar]

aśeṣavyādhirājñāhaṃ pīḍitaḥ krūrakarmaṇā |
vaidyairoṣadhibhiścaiva na śāntirmama vidyate || 33 ||
[Analyze grammar]

so'haṃ tvayā hyanujñātastyaktumicchāmi jīvitam |
yadi vāhamanugrāhyastato'nujñātumarhasi || 34 ||
[Analyze grammar]

ityuktavākyaḥ sa pitā ṣutraśokābhipīḍitaḥ |
pitā kṣaṇaṃ tato dhyātvā māmevaṃ vākyamuktavān || 35 ||
[Analyze grammar]

dhairyamāśrayatāṃ1 putra mā śoke ca manaḥ kṛthāḥ |
hanti śokārditaṃ vyādhiḥ śuṣkaṃ tṛṇamivānalaḥ || 36 ||
[Analyze grammar]

devatārādhanaparo bhava putraka mā śucaḥ |
ityukte ca mayā prokto devamārādhayāmi kam || 37 ||
[Analyze grammar]

kamārādhya vimucye'haṃ tāta rogaiḥ samantataḥ |
ityevamukto bhagavānmāmuvāca pitā mama || 38 ||
[Analyze grammar]

imamarthaṃ purā pṛṣṭaḥ padmayoniḥ sanātanaḥ |
yājñavalkyena ṛṣiṇā yogīśena mahātmanā2 || 39 ||
[Analyze grammar]

yaduvāca mahātejāstasmai sa yadunandana |
tacchṛṇuṣva śucirbhūtvā ātmanaḥ śreyase suta || 40 ||
[Analyze grammar]

surajyeṣṭhaṃ sukhāsīnaṃ padmayoniṃ prajāpatim |
yājñavalkyo mahātejāḥ paryapṛcchatpitāmaham || 41 ||
[Analyze grammar]

bhagavañchrotumicchāmi kiṃcidātmamanogatam |
samārādhya vibho devaṃ naro mucyeta vai bhavāt || 42 ||
[Analyze grammar]

gṛhastho brahmacārī vā vānaprastho'tha bhikṣukaḥ |
ya icchenmokṣamāsthātuṃ devatāṃ kāṃ yajeta saḥ || 43 ||
[Analyze grammar]

kuto hyasya dhruvaḥ svargaḥ kuto naiḥ śreyasaṃ sukham |
svargataścaiva kiṃ kuryādyena na cyavate punaḥ || 44 ||
[Analyze grammar]

devātānāṃ tu ko devaḥ pitṝṇāṃ caiva kaḥ pitā |
tasmātparataraṃ yacca tanme brūhi pitāmaha || 45 ||
[Analyze grammar]

kena sṛṣṭamidaṃ viśvaṃ brahmansthāvarajaṅgamam |
pralayo ca kamabhyeti tanme tvaṃ vaktumarhasi || 46 ||
[Analyze grammar]

brahmovāca |
sādhu pṛṣṭo'smi bhavatā tuṣṭaścāsmi mahāmate |
praṇamya śirasā devaṃ puṇyottaramanuttamam || 47 ||
[Analyze grammar]

kathayiṣye dvijaśreṣṭha śṛṇuṣvaikamanādhunā |
ātmanaḥ śreyase vipra śucirbhūtvā samāhitaḥ || 48 ||
[Analyze grammar]

udyanya eṣa kurute jagadvitimiraṃ karaiḥ |
nātaḥ parataro devaḥ kimanyatkathayāmi te || 49 ||
[Analyze grammar]

anādi nidhano hyeṣaḥ puruṣaḥ śāśvato'vyayaḥ |
dīpayatyeva lokāṃstrīnravī raśmibhirulbaṇaiḥ || 50 ||
[Analyze grammar]

sarvadevātmako hyeṣa tapasā cāṃśutāpanaḥ |
sarvasya jagato nāthaḥ karmasākṣī śubhāśubhe || 51 ||
[Analyze grammar]

kṣapayatyeṣa bhūtāni tathā visṛjate punaḥ |
eṣa bhāti tapatyeṣa vardhate ca gabhastibhiḥ || 52 ||
[Analyze grammar]

eṣa dhātā vidhātā ca pūṣā1 prakṛtibhāvana |
na hyeṣa kṣayamāyāti nityamakṣayamaṇḍalaḥ || 53 ||
[Analyze grammar]

pitṝṇāṃ hi pitā devatānāṃ ca devatā |
dhruvaṃ sthānaṃ smṛtaṃ hyeṣa ādhāro jagatastathā || 54 ||
[Analyze grammar]

sarvakāle jagatkṛtsnamādityātsaṃprasūyate |
pralaye ca tamabhyeti ādityaṃ dīptatejasam || 55 ||
[Analyze grammar]

yoginaścātra saṃlīnāstyaktvā gṛhakalevaram |
vāyubhūtā viśantyasmiṃstejorāśau divākare || 56 ||
[Analyze grammar]

tasya raśmisahasrāṇi śākhā iva vihaṃgamāḥ |
vasantyāśritya munayaḥ saṃsiddhā daivataiḥ saha || 57 ||
[Analyze grammar]

janakādayo gṛhasthāstu rājāno yogadharmiṇaḥ |
vālakhilyādayaścaiva munayo brahmacāriṇaḥ || 58 ||
[Analyze grammar]

vyāsādayo vanasthāśca bhikṣuḥ pañcaśikhastathā |
sarve3 te yogamāsthāya praviṣṭāḥ sūryamaṇḍalam || 59 ||
[Analyze grammar]

śuko vyāsātmajaḥ śrīmānyogadharmamavāpya tu |
ādityakiraṇānpītvā na punarbhavamāntavān || 60 ||
[Analyze grammar]

śabdamātrāḥ śrutisukhā brahmaviṣṇuśivādayaḥ |
pratyakṣo'yaṃ smṛto devaḥ sūryastimiranāśanaḥ || 61 ||
[Analyze grammar]

tasmādanyavrate bhaktirna kāryā śubhamicchatā |
hṛṣṭena sādhyate yasmādadṛṣṭaṃ nityameva hi |
tvayātaḥ satataṃ vipra arcanīyo divākaraḥ || 62 ||
[Analyze grammar]

yājñavalkya uvāca |
aho ya eṣa kathito bhavatā bhāskaro mama |
devatā sarvadevānāṃ naitanmithyā prajāyate || 63 ||
[Analyze grammar]

tasya devasya māhātmyaṃ śrutaṃ subahuśo mayā |
devarṣisiddhamanujaiḥ stutasyeha mahātmanaḥ || 64 ||
[Analyze grammar]

kaḥ stauti daivatamajaṃ yasyaitatsacarācaram |
akṣayasyāprameyasya kiraṇodgamanādbhavet || 65 ||
[Analyze grammar]

dakṣiṇātkiraṇādyasya sambhūto bhagavānhariḥ |
vāmādbhavāṃstathā jātaḥ kiraṇātkila kañjaja || 66 ||
[Analyze grammar]

lālāṭādyasya rudrastu kā tulyā tena devatā |
tasya devasya kaḥ śaktaḥ pravaktuṃ guṇavistaram || 67 ||
[Analyze grammar]

so'hamicchāmi devasya tasya sarvātmanaḥ prabho |
śrotumārādhanaṃ yena nistareyaṃ bhavārṇakam || 68 ||
[Analyze grammar]

kenopāyena mantrairvā rahasyaiḥ paricaryayā |
dānairvratopavāsairvā homairjapyairathāpi vā || 69 ||
[Analyze grammar]

ārādhitaḥ samastānāṃ kleśānāṃ hānido raviḥ |
śakyaḥ samārādhayituṃ kathaṃ śaṃsa prajāpate || 70 ||
[Analyze grammar]

dharmārthakāmasamprāptau puruṣāṇāṃ viceṣṭatām || 1 ||
[Analyze grammar]

janmanyavitathā saikā kriyā yārkaṃ samāśritā || 71 ||
[Analyze grammar]

durgasaṃsārakāṃtāramapāramabhidhāvatām |
ekaḥ sūryanamaskāro muktimārgasya deśakaḥ2 || 72 ||
[Analyze grammar]

so'hamicchāmi taṃ devaṃ saptalokaparāyaṇam |
kālāyanamaśeṣasya1 jagato hadyavasthitam || 73 ||
[Analyze grammar]

ārādhayituṃ gopālaṃ graheśamamitaujasam |
śaṅkaraṃ jagato dīpaṃ smṛtamātrāghanāśanam || 74 ||
[Analyze grammar]

tamanādyaṃ suraśreṣṭhaṃ prasādayitumicchataḥ |
upadeśapradānena prasādaṃ kartumarhasi || 75 ||
[Analyze grammar]

tasyaitadvacanaṃ śrutyā bhaktimudvahato ravau |
jagāma paritoṣaṃ sa padmayonirmahātapāḥ || 76 ||
[Analyze grammar]

brahmovāca |
yatpṛcchasi dvijaśreṣṭha sūryasyārādhanaṃ prati |
vratopavāsajapyādi tadihaikamanāḥ śṛṇu || 77 ||
[Analyze grammar]

anādi yatparaṃ brahma sarvaheyavivarjitam |
vyāpya yatsarvabhūteṣu sthitaṃ sadasataḥ param || 78 ||
[Analyze grammar]

pradhānapuṃsoranayoryataḥ kṣobhaḥ pravartate |
nityayorvyāpinoścaiva jagadādau mahātmanoḥ || 79 ||
[Analyze grammar]

tatkṣobhakatvād brahmāṃḍaṃ sṛṣṭerheturnirañjanaḥ |
aheturapi sarvātmā jāyate parameśvaraḥ || 80 ||
[Analyze grammar]

pradhānapuruṣatvaṃ ca tathaiveśvaralīlayā |
samupaiti tataścaivaṃ brahmatvaṃ chandataḥ prabhuḥ || 81 ||
[Analyze grammar]

tataḥ sthitau pālayitā viṣṇutvaṃ jagataḥ kṣaye |
rudratvaṃ ca jagannāthaḥ svecchayā kurute raviḥ || 82 ||
[Analyze grammar]

tamekamakṣaraṃ dhāma sarvadevanamaskṛtam |
bhedābhedasvarūpaṃ taṃ praṇipatya divākaram |
3 varṇayiṣye'khilaṃ vipra tasyaivārādhanaṃ raveḥ || 83 ||
[Analyze grammar]

guhyaṃ cāpi tathā tasya bhāskarasya śṛṇuṣva vai |
tuṣṭena hi purā mahyaṃ kathitaṃ bhāskareṇa tu || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 66

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: