Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
ataḥ paraṃ pravakṣyāmi rahasyāṃ nāma saptamīm |
saptamī kṛtamātreyaṃ narāṃstārayate bhavāt || 1 ||
[Analyze grammar]

saptāparānsapta pūrvānpitṝṃścāpi na saṃśayaḥ |
rogāṃśchinatti duśchedyāndurjayāñjayate hyarīn || 2 ||
[Analyze grammar]

arthānprāpnoti duṣprāpānyaḥ kuryānnāma saptamīm |
kanyārthī labhate kanyāṃ dhanārthī labhate dhanam || 3 ||
[Analyze grammar]

putrārthī labhate putrāndharmārthī dharmamāpnuyāt |
samayānpālayansarvānkuryāccemāṃ vicakṣaṇaḥ || 4 ||
[Analyze grammar]

samayāñchṛṇu bhūteśa śreyase gadato mama |
ādityabhaktaḥ puruṣaḥ saptamyāṃ gaṇanāyaka || 5 ||
[Analyze grammar]

maitrīṃ sarvatra vai kuryādbhāskaraṃ vāpi ciṃtayet |
saptamyāṃ na spṛśettailaṃ nīlaṃ vastraṃ na dhārayet |
na cāpyāmālakaiḥ snānaṃ na kuryātkalahaṃ kvacit || 6 ||
[Analyze grammar]

diṇḍiruvāca |
kimarthaṃ na spaśettailaṃ saptamyāṃ padmasaṃbhava || 7 ||
[Analyze grammar]

kaśca doṣo bhaveddeva nīlavastrasya dhāraṇāt |
brahmovāca |
śṛṇu diṇḍe mahābāho nīlavastrasya dhāraṇe || 8 ||
[Analyze grammar]

dūṣaṇaṃ gaṇaśārdūla gadato mama kṛtsnaśaḥ |
pālanaṃ vikrayaścaiva sadvṛttirupajīvanam || 9 ||
[Analyze grammar]

patitastu bhavedviprastribhiḥ kṛcchairviśuddhyati |
nīlīraktena vastreṇa yatkarma kurute dvijaḥ || 10 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ svādhyāyaḥ pitṛtarpaṇam |
vṛthā tasya mahāyajñā nīlasūtrasya dhāraṇāt || 11 ||
[Analyze grammar]

nīlīraktaṃ yadā vastraṃ viprastvaṅgeṣu dhārayet |
ahorātroṣito bhūtvā pañcagavyena śuddhyati || 12 ||
[Analyze grammar]

romakūpe yadā gacchedraktaṃ nīlasya1 kasyacit |
patitastu bhavedviprastribhiḥ kṛcchrairviśuddhyati || 13 ||
[Analyze grammar]

nīlīmadhyaṃ yadā gacchetpramādādbrāhmaṇaḥ kvacit |
ahorātroṣito bhūtvā pañcagavyena śuddhyati || 14 ||
[Analyze grammar]

nīlīdāru yadā bhiṃdyādbrāhmaṇānāṃ śarīrake |
śoṇitaṃ dṛśyate yatra dvijaścāndrāyaṇaṃ caret || 15 ||
[Analyze grammar]

kuryādajñānato yastu nīlervā dantadhāvanam |
kṛtvā kṛcchradvayaṃ diṇḍe viśuddhaḥ syānna saṃśayaḥ || 16 ||
[Analyze grammar]

vāpayedyatra nīlīṃ tu bhavettatrāśucirmahī |
pramāṇadvādaśābdāni tata ūrdhvaṃ śucirbhavet3 || 17 ||
[Analyze grammar]

saptamyāṃ spṛśatastailamiṣṭā bhāryā vinaśyati |
ityeṣa nīlītailasya doṣaste kathito mayā || 18 ||
[Analyze grammar]

na caiva khādenmāṃsāni madyāni na pibedbudhaḥ |
na drohaṃ kasyacitkuryānna pāruṣyaṃ samācaret || 19 ||
[Analyze grammar]

nāvabhāṣeta cāṇḍālaṃ striyaṃ naiva rajasvalām |
na vāpi saṃspṛśeddhīnaṃ mṛtakaṃ nāvalokayet || 20 ||
[Analyze grammar]

nāsphoṭayennātihasedgāyeccāpi na gītakam |
na nṛtyedatirāgeṇa na ca vādyāni vādayet || 21 ||
[Analyze grammar]

na śayīta striyā sārdhaṃ na seveta durodaram |
na rudyādaśrupātena na ca vācyaṃ ca śaukikam || 22 ||
[Analyze grammar]

ākṛṣenna śiroyūkā na vṛthāvādamācaret |
parasyāniṣṭakathanamatiśokaṃ ca varjayet || 23 ||
[Analyze grammar]

na kañcittāḍayejjantuṃ na kuryādatibhojanam |
na caiva hi divā svapnaṃ dambhaṃ śāṭhyaṃ ca varjayet || 24 ||
[Analyze grammar]

rathyāyāmaṭanaṃ vāpi yatnataḥ parivarjayet |
athāparo vidhiścātra śrūyatāṃ tripurāntaka || 25 ||
[Analyze grammar]

caitrātprabhṛti kartavyā sarvadā nāma saptamī |
dhāteti caitramāse tu pūjanīyo divākaraḥ || 26 ||
[Analyze grammar]

aryameti ca vaiśākhe jyeṣṭhe mitraḥ prakīrtitaḥ |
āṣāḍhe varuṇo jñeya indro nabhasi kathyate || 27 ||
[Analyze grammar]

vivasvāṃśca nabhasye'tha parjanyośvayuji smṛtaḥ |
pūṣā kārttikamāse tu mārgaśīrṣeṣurucyate || 28 ||
[Analyze grammar]

bhagaḥ pauṣe bhavetpūjyastvaṣṭā māghe tu śasyate |
viṣṇuśca phālgune māsi pūjyo vandyaśca bhāskaraḥ || 29 ||
[Analyze grammar]

saptamyāṃ caiva saptamyāṃ bhojayedbhojakānbudhaḥ || 1 ||
[Analyze grammar]

saghṛtaṃ bhojanaṃ deyaṃ bhojayitvā vidhānataḥ || 30 ||
[Analyze grammar]

bhojakāyaiva viprāya dakṣiṇāṃ svarṇamāṣakam |
saghṛtaṃ bhojanaṃ deyaṃ raktavastrāṇi caiva hi || 31 ||
[Analyze grammar]

abhāve bhojakānāṃ tu dakṣiṇīyā dvijottamāḥ |
tathaiva bhojanīyāśca śraddhayā parayā vibho || 32 ||
[Analyze grammar]

viśeṣato vācakaśca bāhmaṇaḥ kalpavitsadā |
ityeṣā kathitā tubhyaṃ saptamī gaṇanāyaka || 33 ||
[Analyze grammar]

śrutā satī pāpaharā sūryalokapradāyinī || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 65

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: