Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
śivā śāntā sukhā rājaṃścaturthī trividhā smṛtā |
māsi bhādrapade śuklā śivā lokeṣu pūjitā || 1 ||
[Analyze grammar]

tasyāṃ snānaṃ tathā dānamupavāso japastathā |
kriyamāṇaṃ śataguṇaṃ prasādāddantino nṛpa || 2 ||
[Analyze grammar]

guḍalavaṇaghṛtānāṃ tu dānaṃ śubhakaraṃ smṛtam |
guḍāpūpaistathā vīra puṇyaṃ brāhmaṇabhojanam || 3 ||
[Analyze grammar]

yāstasyāṃ naraśārdūla pūjayanti sadā striyaḥ |
guḍalavaṇapūpaiśca śvaśrūṃ śvasurameva ca || 4 ||
[Analyze grammar]

tāḥ sarvāḥ subhagāḥ syurve1 vighreśasyānumodanāt |
kanyakā tu viśeṣeṇa vidhinānena pūjayet || 5 ||
[Analyze grammar]

sumanturuvāca |
māghe māsi tathā śuklā yā caturthī mahīpate |
sā śāntā śāntidā nityaṃ śāntiṃ kuryātsadaiva hi || 6 ||
[Analyze grammar]

snānadānādikaṃ karma sarvamasyāṃ kṛtaṃ vibho |
bhavetsahasraguṇitaṃ prasādāttasya2 dantinaḥ || 7 ||
[Analyze grammar]

kṛtopavāso yastasyāṃ pūjayedvi ghnanāyakam |
tasya homādikaṃ karma bhavetsāhasrikaṃ nṛpa || 8 ||
[Analyze grammar]

lavaṇaṃ ca guḍaṃ śākaṃ guḍapūpāṃśca bhārata |
dattvā bhaktyā tu viprebhyaḥ phalaṃ sāhasrikaṃ bhajet3 || 9 ||
[Analyze grammar]

viśeṣataḥ striyo rājanpūjayanto guruṃ nṛpa |
guḍalavaṇaghṛtairvīra sadā syurbhāgyasaṃyutāḥ4 || 10 ||
[Analyze grammar]

sumanturuvāca |
sukhāvahā ca susukhā saubhāgyakaraṇī param || 11 ||
[Analyze grammar]

caturthī kuruśārdūla rūpasaubhāgyadā śubhā |
sukhāvrataṃ mahāpuṇyaṃ rūpadaṃ bhāgyadaṃ tathā || 12 ||
[Analyze grammar]

susūkṣmaṃ sukaraṃ dhanyamiha puṇyasukhāvaham |
paratra phaladaṃ vīra divyarūpapradāyakam || 13 ||
[Analyze grammar]

hasitaṃ lalitaṃ coktaṃ ceṣṭitaṃ ca sukhāvaham |
savilāsabhujakṣepaścaṃkramaśceṣṭitaṃ śubham || 14 ||
[Analyze grammar]

sukhāvratena sarveṣāṃ sukhaṃ kurukulodvaha |
kṛtyena pūjite ceśe vighreśe śivayoḥ sute || 15 ||
[Analyze grammar]

yadā śuklacaturthyāṃ tu vāro bhaumasya vai bhavet |
tadā sā sukhadā jñeyā caturthī vai sukheti ca || 16 ||
[Analyze grammar]

purā maithunamāśritya sthitābhyāṃ tu himācale |
bhīmomābhyāṃ mahābāho raktabinduścyutaḥ kṣitau || 17 ||
[Analyze grammar]

medinyāṃ sa prayatnena sukhe vidhṛto'nayā |
jātosyāḥ sa kujo vīra rakto raktasamudbhavaḥ || 18 ||
[Analyze grammar]

mamāṅgato yathotpannastasmādaṅgārako hyayam |
aṅgadoṅgopakāraśca aṅgānāṃ tu prado nṛṇām || 19 ||
[Analyze grammar]

saubhāgyādikaro yasmāttasmādaṅgārako mataḥ |
bhaktyā caturthyāṃ naktena yo vai śraddhāsamanvitaḥ || 20 ||
[Analyze grammar]

upavatsyati nā rājannārī vā nānyamānasā |
pūjayecca kujaṃ bhaktayā raktapuṣpavilepanaiḥ || 21 ||
[Analyze grammar]

gaṇeśaṃ prathamaṃ bhaktyā yojayecchaddhayānvitaḥ |
yasya tuṣṭaḥ prayacchetsa saubhāgyaṃ rūpasampadam || 22 ||
[Analyze grammar]

pūrvaṃ ca kṛtasaṅkalpaḥ snānaṃ kṛtvā yathāvidhi |
gṛhītvā mṛttikāṃ vandenmantreṇānena bhārata || 23 ||
[Analyze grammar]

iha tvaṃ vanditā pūrvaṃ kṛṣṇenoddharatā kila |
tasmānme daha pāpmānaṃ yanmayā pūrvasañcitam || 24 ||
[Analyze grammar]

imaṃ mantraṃ paṭhanvīra ādityāya pradarśayet |
ādityaraśmisampūtāṃ gaṅgājalakaṇokṣitām || 25 ||
[Analyze grammar]

dattvā mṛdaṃ śirasi tāṃ sarvāṅgeṣu ca yojayet |
tataḥ snānaṃ prakurvīta mantrayeta jalaṃ punaḥ || 26 ||
[Analyze grammar]

tvamāpo yoniḥ sarveṣāṃ daityadānavadyaukasām |
svedāṇḍajodbhidāṃ caiva rasānāṃ pataye namaḥ || 27 ||
[Analyze grammar]

snāto'haṃ sarvatīrtheṣu sarvaprasravaṇeṣu ca |
taḍāgeṣu ca sarveṣu mānasādisaraḥsu ca || 28 ||
[Analyze grammar]

nadīṣu devakhāteṣu sutīrtheṣu hradeṣu vai |
dhyāyanyaṭhannimaṃ mantraṃ tataḥ snānaṃ samācaret || 29 ||
[Analyze grammar]

tataḥ snātvā śucirbhūtvā gṛhamāgatya vai spṛśet |
dūrvāśvatthau śamīṃ spṛṣṭvā gāṃ ca mantreṇa mantravit || 30 ||
[Analyze grammar]

dūrvā namasya mantreṇa śucau bhūmau samutthitām |
tvaṃ dūrve'mṛtanāmāsi sarvadevaistu vanditā || 31 ||
[Analyze grammar]

vanditā daha tatsarvaṃ duritaṃ yanmayā1 kṛtam || 32 ||
[Analyze grammar]

śamīmantraṃ pravakṣyāmi tannibodha mahīpate |
pavitrāṇāṃ pavitrāṃ tvaṃ kāśyapī prathitā śrutau |
śamī śamaya me pāpaṃ nūnaṃ vetsi dharādharān || 33 ||
[Analyze grammar]

aśvatthālambhane vīra mantrametaṃ nibodha me |
netraspandādijaṃ duḥkhaṃ duḥsvapnaṃ durvicintanam |
śaktānāṃ ca samudyogamaśvattha tvaṃ kṣamasva me || 34 ||
[Analyze grammar]

imaṃ mantraṃ paṭhanvīra kuryādvai sparśanaṃ budhaḥ |
tato devyai tu gāṃ dadyādvīraṃ kṛtvā pradakṣiṇām |
samālabhya tu hastena tato mantramudīrayet || 35 ||
[Analyze grammar]

sarvadevamayī devi munibhistu supūjitā |
tasmātspṛśāmi vande tvāṃ vanditā pāpahā bhava || 36 ||
[Analyze grammar]

imaṃ mantraṃ paṭhanvīra bhaktyā śraddhāsamanvitaḥ |
pradakṣiṇaṃ tu yaḥ kuryādarjunaṃ kurunandana |
pradakṣiṇīkṛtā tena pṛthivī syānna saṃśayaḥ || 37 ||
[Analyze grammar]

evaṃ maunena cāgatya tato vahnigṛhaṃ vrajet |
prakṣālya ca mṛdā pādāvācāntognigṛhaṃ viśet |
homaṃ tatra prakurvīta ebhirmantrapadairvaraiḥ3 || 38 ||
[Analyze grammar]

śarvāya śarvaputrāya kṣoṇyutsaṅgabhavāya ca |
kujāya lalitāṅgāya lohitāṅgāya vai tathā || 39 ||
[Analyze grammar]

oṃkārapūrvakairmantraiḥ svāhākārasamanvitaiḥ |
aṣṭottaraśataṃ vīra ardhārdhamardhameva ca || 40 ||
[Analyze grammar]

etairmantrapadairbhaktyā śaktyā vā kāmato nṛpa |
khādiraiḥ susamidbhistu cājyadugdhairyavaistilaiḥ || 41 ||
[Analyze grammar]

bhakṣyairnānāvidhaiścānyaiḥ śaktyā bhaktyā samanvitaḥ |
hutvāhutīstato4 vīra devaṃ saṃsthāpayetkṣitau || 42 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ vāpi śaktyā dārumayaṃ nṛpa |
devadārumayaṃ vāpi śrīkhaṇḍacandanairapi || 43 ||
[Analyze grammar]

tāmre pātre raupyamaye cājyakuṅkumakesaraiḥ |
anyairvā lohitairvāpi puṣpaiḥ patraiḥ phalairapi |
raktaiśca vividhairvīra atha vā śaktito'rcayet1 || 44 ||
[Analyze grammar]

varadvisṛjate vittaṃ vittavānvīra bhaktitaḥ |
tāvadvivardhate puṇyaṃ dātuṃ śatasahasrikam || 45 ||
[Analyze grammar]

anye tāmramaye pātre vaṃśaje mṛnmaye'pi vā |
pūjayanti narāḥ śaktyā kṛtvā kuṅkumakeśaraiḥ |
puruṣākṛtikṛtaṃ pātra imaṃ mantraiḥ samarcayet || 46 ||
[Analyze grammar]

agrirmūrdheti mantreṇa gandhapuṣpādibhistathā |
dhūpairabhyarcya vidhivadbrāhmaṇāya pradīyate || 47 ||
[Analyze grammar]

guḍaudanaṃ ghṛtaṃ kṣīraṃ godhūmāñchālitaṇḍulān || |
avekṣya śaktiṃ dadyādvai daridro vittavāṃstathā || 48 ||
[Analyze grammar]

vittaśāṭhyaṃ na kartavyaṃ vidyamāne dhane nṛpa |
vittaśāṭhyaṃ hi kurvāṇo nāmutra balabhāgbhavet || 49 ||
[Analyze grammar]

śatānīka uvāca |
aṅgārakeṇa saṃyuktā caturthī naktabhojanaiḥ |
upoṣyā katimātrā tu utāho sakṛdeva tu2 || 50 ||
[Analyze grammar]

sumanturuvāca |
caturthī sā caturthī sā yadāṅgārakasaṃyutā |
upoṣyā tatra tatraiva pradeyo vidhivadguḍaḥ || 51 ||
[Analyze grammar]

upoṣya naktena vibho catasraḥ kujasaṃyutā |
caturthyāṃ ca caturthyāṃ ca vidhānaṃ śṛṇu yādṛśam || 52 ||
[Analyze grammar]

sauvarṇaṃ tu kujaṃ kṛtvā savināyakamādarāt |
daśasauvarṇikaṃ mukhyaṃ daśārdhamardhameva ca || 53 ||
[Analyze grammar]

sauvarṇapātre raupye vā bhaktyā tāmramaye'pi vā |
viṃśatpalāni pātrāṇi viṃśatyardhapalāni vā || 54 ||
[Analyze grammar]

viṃśatkarṣāṇi vā vīra viṃśadardhārdhameva vā |
raupyasaṅkhyaṃ palaṃ kāryaṃ palārdhamardhameva ca || 55 ||
[Analyze grammar]

śaktyā vittaiśca bhaktyā ca pātre tāmramaye'pi tu |
pratiṣṭhāpya graheśaṃ vai vastraiḥ sampariveṣṭitam |
vividhaiḥ sādhakai raktaiḥ puṣpai raktaiḥ samanvitam || 56 ||
[Analyze grammar]

brāhmaṇāya sadā dadyāddakṣiṇāsahitaṃ nṛpa |
vācakāya mahābāho guṇine śreyase nṛpa || 57 ||
[Analyze grammar]

iti te kathitā puṇyā tithīnāmuttamā tithiḥ |
yāmupoṣya naro rūpaṃ divyamāpnoti bhārata || 58 ||
[Analyze grammar]

kāntyātreyasamaṃ vīraṃ tejasā ravisannibham |
prabhayā ravikalpaṃ ca samīrabalasaṃśritam || 59 ||
[Analyze grammar]

īdṛgrūpaṃ samāpyeha yāti bhaumasado nṛpa |
prasādādvighnanāthasya tathā gaṇapaternṛpa || 60 ||
[Analyze grammar]

paṭhatāṃ śṛṇvatāṃ rājankurvatāṃ ca viśeṣataḥ |
brahmahatyādipāpāni kṣīyante nātra saṃśayaḥ |
ṛddhiṃ vṛddhiṃ tathā lakṣmīṃ labhate nātra saṃśayaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 31

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: