Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumantaruvāca |
nimbamayamaṅguṣṭhaparvamātraṃ gaṇapatiṃ kṛtvā nityadhūpagandhādibhirarcayitvā pracchannaṃ śirasi baddhvā gacchet |
sarvajanapriyo bhavati | śvetārkamūlāṅguṣṭhamātraṃ gaṇapatiṃ kṛtvā dhūpādibhirarcayitvā sarvānvarṇānvaśamānayati |
śvetacandanamaṅguṣṭhamātraṃ gaṇapatiṃ kṛtvā puṣpagandhādibhirarcayitvā śuklacaturthyāmaṣṭamyāṃ vā baliṃ kuryādaṣṭasahasraṃ juhuyāddadhnā pāyasena rājānaṃ vaśamānayati |
raktacandanamayaṃ gaṇapatimaṅguṣṭhamātraṃ kṛtvā bhautikaṃ baliṃ dadyāddadhimadhughṛtāhutīnāṃ gaṇapatimaṣṭasahasraṃ juhuyādātmaprāpikāṃ prajāṃ vaśamānayati | raktakaravīramūlāṅguṣṭhaparvamātraṃ gaṇapatiṃ kārayet |
raktapuṣpagandhopahārairbaliṃ dadyāt | tilalavaṇaghṛtenāṣṭasahasraṃ juhuyāt | daśagrāmānvaśamānayati |
śvetakaravīrāṅguṣṭhaparvamātraṃ gaṇapatiṃ kṛtvā tilapiṣṭadadhighṛtakṣīraharidrāmiśreṇāṣṭasahasraṃ |
juhuyādveśyāṃ vaśamānayati |
aśvatthamūlāṅguṣṭhaparvamātraṃ gaṇapatiṃ kṛtvā gandhapuṣpadhūpabaliṃ dattvā śataṃ juhuyācchatruṃ vaśamānayati |
arkamūlāṅguṣṭhaparvamātraṃ gaṇapatiṃ kṛtvā gandhapuṣpadhūpabalīn dadyāt |
tindukāṣṭaśataṃ juhuyācchatruṃ vaśamānayati |
bilvamūlamayamaṅguṣṭhaparvamātraṃ gaṇapatiṃ kṛtvā gandhapuṣpadhūpārcitaṃ kṛtvā trimadhvaktānāmaṣṭasahasraṃ juhuyādrājāmātyānvaśamānayati |
śirasi dhūpāndhṛtvā gacchedrājadvāraṃ vigrahe jayo bhavati |
hastidantamṛttikāmayamaṅguṣṭhaparvamātraṃ gaṇapatiṃ kārayet |
gandhapuṣpadhūpārcitaṃ kṛtvā. kṛṣṇacaturthyāṃ nagno bhūtvābhyarcayet |
sapta vārāñjapennityaṃ 1 nārīṇāṃ subhago bhavati |
vṛṣabhaśṛṅgamṛttikāṅguṣṭhamātraṃ gaṇapatiṃ kārayet |
gandhapuṣpārcitaṃ kṛtvā gugguludhūpaṃ dadyādghoṣapatiṃ vaśamānayati |
atha vā valmīkamṛttikāṃguṣṭhaparvamātraṃ gaṇapatiṃ kārayet |
kaṭukatailena pratimāṃ lepayet |
unmattakakāṣṭhenāgniṃ prajvālyāhutīnāmaṣṭasahasraṃ juhuyāttilasarṣapamiśreṇa sarvadhūpaṃ dadyāttrikaṭukena lepayet |
agarudhūpaṃ dadyādrājānaṃ vaśamānayati | pareṣāṃ ca vallabho bhavati | raktacandanenātmānaṃ dhūpayetsubhago bhavati |
oṃ gaṇapataye vakratuṇḍāya gajadantāya gulaguletininādāya2 caturbhujāya trinetrāya muśalapāśavajrahastāya sarvabhūtadamanāya sarvalokavaśaṃkarāya sarvaduṣṭopaghātajananāya sarvaśatruvimardanāya sarvarājyasamīhanāya rājānamiha vaśamānaya hana hana paca paca vajrāṅkuśena gaṇeśa phaṭ svāhā |
oṃ gāṃ gīṃ gūṃ gaiṃ gauṃ gaḥ svāhā namaḥ hadayaṃ mūlamantrasya |
oṃ kaḥ śiraḥ oṃ khaḥ śikhā oṃ gaḥ hadayam oṃ guḥ vaktraṃ oṃ gaiṃ netram | oṃ ghaḥ kavacam oṃ ṅa āvāhanaṃ hadayasya āvāhanāṅgāni bhavanti oṃ namaḥ hadayaṃ mūlamantrasya oṃ gāḥ śiraḥ oṃ gaiḥ namaḥ śikhā oṃ gauḥ namaḥ kavacam oṃ gaṃ namaḥ netre oṃ gaḥ phaṭ astram |
oṃ aṅguṣṭholkāya svāhā āvāhanaṃ hadayasya svāhā visarjanaṃ hadayasya oṃ gandholkāya svāhā |
gandhamantraḥ || oṃ dharmabhūtolkāya svāhā || puṣpamantraḥ || durjayāya 1 pūrveṇa | oṃ dhūrjaṭaye dakṣiṇena |
oṃ lambodarāya paścimataḥ | oṃ gaṇapataye uttarataḥ | oṃ gaṇādhipataye aiśānyām | oṃ mahāgaṇapataye āgneyyām | oṃ kūśmāṇḍāya nairṛtyām |
oṃ ekadantatripuraghātine2 trinetrāya vāyavyām | oṃ mahāgaṇapataye vidmahe vakratuṇḍāya dhīmahi |
tanno dantiḥ pracodayāt || gāyatrī |
padmadaṃṣṭrāmālāprakarṣaṇīparaśvaṃkuśapāśapaṭahamudrā aṣṭau mudrā darśayitvā tataḥ karmāṇi kārayet |
kṛṣṇatilāhutīnāmaṣṭasahasraṃ juhuyāt | rājānaṃ vaśamānayet |
āvāhanādyekādaśamudrā naivedyāntaṃ kramāddarśayet |
ārādhayedyena vidhinā trinetraṃ śūlinaṃ haram |
tenaivārādhayeddevaṃ vighneśaṃ gaṇapaṃ nṛpa || 1 ||
[Analyze grammar]

tadeva maṇḍalaṃ cāsya aṅganyāsastathaiva ca |
ṛte mantrapadānīha samānaṃ sarvameva hi || 2 ||
[Analyze grammar]

pūjayedyastu vighneśamekadantamumāsutam |
naśyanti tasya vighnāni na cāriṣṭaṃ kadācana || 3 ||
[Analyze grammar]

yaścopavāsaṃ kṛtvā tu caturthyāṃ pūjayennaraḥ |
sarve tasya samārambhāḥ sidhyeyurnātra saṃśayaḥ || 4 ||
[Analyze grammar]

yasyānukūlo vighneśaḥ śivayoḥ kulanandana |
tasyānukūlaṃ sarvaṃ syājjagadvai sarvakarmasu || 5 ||
[Analyze grammar]

tasmādārādhayedenaṃ bhaktiśraddhāsamanvitaḥ |
kuṅkumāgurudhūpena tathaivoṇḍīrakasrajā |
3 palalollāpikābhiśca jātikonmattakaistathā || 6 ||
[Analyze grammar]

śuklapakṣe caturthyāṃ tu vidhinānena pūjayet |
tasya sidhyati nirvighnaṃ sarvakarma na saṃśayaḥ || 7 ||
[Analyze grammar]

ekadante jagannāthe gaṇeśe tuṣṭimāgate |
pitṛdevamanuṣyādyāḥ sarve tuṣyanti bhārata || 8 ||
[Analyze grammar]

tasmādārādhayedenaṃ sadā bhaktipuraḥsaram |
karṇalepaistuṇḍikābhirmodakaiśca1 mahīpate |
pūjayetsatataṃ devaṃ vighnavināśāya dantinam || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 30

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: