Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
prathamaṃ pratibudhyeta pravarteta svakarmasu |
paścādbhṛtyajanasyāpi bhuñjīta ca śayīta ca || 1 ||
[Analyze grammar]

bhartrā virahitā strī ca śvaśurābhyāṃ viśeṣataḥ |
dehalīṃ nātivarteta pratīkāre 1 mahatyapi || 2 ||
[Analyze grammar]

utthāya prathamaṃ bharturavijñātā na niṣkramet |
kṣapāyāṃ sāvaśeṣāyāṃ rātrau vā vāsarādiṣu || 3 ||
[Analyze grammar]

tadvāsabhavanasyaiva śanairāhūya kārmikān |
svavyāpāreṣu tānsarvāṃstatratatra niyojayet || 4 ||
[Analyze grammar]

vibuddhasya tato bharturnirvartyāvaśyakaṃ vidhim |
gṛhakāryāṇi sarvāṇi vidadhītāpramādataḥ || 5 ||
[Analyze grammar]

muktvāvāsakanepathyaṃ karmayogyaṃ vidhāya ca |
tatkālocitakartavyamanutiṣṭhedyathākramam || 6 ||
[Analyze grammar]

mahānasaṃ susammṛṣṭaṃ cullyādivihitārcanam |
sarvopakaraṇopetamasambādhamanāvilam || 7 ||
[Analyze grammar]

na cātiguhyaṃ prakaṭaṃ pravibhaktakriyāśrayam |
bharturāptajanākīrṇaṃ gūḍhaṃ kakṣādivarjitam || 8 ||
[Analyze grammar]

tatra pākādibhāṇḍāni bahirantaśca kārayet |
niṇiktamalapaṅkāni śuktivalkādicūrṇakaiḥ || 9 ||
[Analyze grammar]

niśi kurvīta dhūmārciḥ śodhitāni divātapaḥ |
dadhipātrāṇi kurvīta sadaivāntaritāni ca || 10 ||
[Analyze grammar]

sādhukāritadugdheṣu śodhiteṣu divātape |
īṣadgṛhyoktapātreṣu svacchaṃ yena bhaveddadhi || 11 ||
[Analyze grammar]

snehagorasapākādi kṛtvā supratyayekṣitam |
kuryātsvayamadhiṣṭhāya bhartuḥ pākavidhikriyām || 12 ||
[Analyze grammar]

kiṃ priyaṃ ca kimāgneyaṃ ṣaḍrasābhyantareṣu ca |
kiṃ pathyaṃ kimapathyaṃ ca svāsthyaṃ2 vāsya kathaṃ bhavet |
iti yatnādvijānīyādanuṣṭheyaṃ ca tattathā || 13 ||
[Analyze grammar]

nityānurāgaṃ satkāramāhāraṃ suparīkṣitam |
mahānasādau kurvīta janamāptaṃ kramāgatam || 14 ||
[Analyze grammar]

śatru dāyādasambandhaṃ kruddhabhītāvamānitam |
avācyopagṛhītaṃ vā naivamādīni yojayet || 15 ||
[Analyze grammar]

punaḥ punaḥ pratiṣṭhāpya guptaṃ svayamadhiṣṭhitam |
bharturāhārapānādi vidadhyādapramādataḥ || 16 ||
[Analyze grammar]

pākaṃ nirvartya mātrāṇāṃ kṛtvā svedapramārjanam |
gandhatāmbūlamālyādi kiñcidādāya mātrayā || 17 ||
[Analyze grammar]

yathaucityāditatkāle bharturvinayasambhramaiḥ |
tatkālānugatātyarthamāhāramupapādayet || 18 ||
[Analyze grammar]

svabhāvāmayakālānāṃ vaiparītyena sarvadā |
sarvamāhārapānādi prayojyaṃ tadvido jaguḥ || 19 ||
[Analyze grammar]

hīnatulyādhikatvena bhartā paśyati yaṃ yathā |
taṃ tathaivādhikaṃ paśyennyāyataḥ pratipattiṣu || 20 ||
[Analyze grammar]

sāpatnakānyapatyāni paśyetsvebhyo viśeṣataḥ |
bhaginīvatsapatnīśca tadvadhūnnijabandhuvat || 21 ||
[Analyze grammar]

grāsācchādaśirobhyaṅgasnānamaṇḍanakādikam |
sapatnīnāmakṛtvā tu ātmano'pi na kārayet || 22 ||
[Analyze grammar]

vyādhitānāṃ cikitsārthamauṣadhādikamādarāt |
vidadhyādātmanastāsāṃ sarvāśritajanasya ca || 23 ||
[Analyze grammar]

tacchoke śucamādadyāttattuṣṭau mudamāvahet |
bhṛtyabandhusapatnīnāṃ tulyaduḥkhasukhā bhavet || 24 ||
[Analyze grammar]

lagdhāvakāśā svapyācya niśi suptotthitā kramāt |
anyatra vyayakartāraṃ patiṃ rahasi bodhayet || 25 ||
[Analyze grammar]

yadavadyaṃ sapatnīnāṃ svayamasmai na tadvadet |
dauḥśīlyādi tu sāpāyaṃ gūḍhamasmai nivedayet || 26 ||
[Analyze grammar]

durbhagāmanapatyāṃ vā bhartrā cātitiraskṛtām || 1 ||
[Analyze grammar]

aduṣṭāṃ samyamāśvāsya tenaitāmanukūlayet || 27 ||
[Analyze grammar]

tathā vāgdaṇḍapāruṣyairjanaṃ bhartrā vipīḍitam |
kuryādvidheyamāśvāsya na ceddoṣāya tadbhavet || 28 ||
[Analyze grammar]

matvātmanonapatyatvaṃ kālaṃ cāpi gataṃ bahum |
santānādikamuddiśya kāryamātmanivedanam || 29 ||
[Analyze grammar]

yaccānyadapi jānīyātkiñcidasya cikīrṣitam |
tatkilājānatīvāsya siddhameva pradarśayet || 30 ||
[Analyze grammar]

vaivāhikaṃ vidhiṃ bhartuḥ sarvaṃ kṛtvā sasambhramam |
pariṇītā ca tāṃ paśyennityaṃ bhaginikāmiva || 31 ||
[Analyze grammar]

pūjāṃ sambandhivargasya maṅgalaṃ maṅgalāni ca |
kuryādabhinavoḍhāyāḥ suprahaṣṭena cetasā || 32 ||
[Analyze grammar]

mātṛvacchikṣayedenāṃ gṛhakṛtyeṣvamatsarā |
pradeśikavidhiṃ vāsyā vidadhyādyatnataḥ svayam || 33 ||
[Analyze grammar]

evaṃ bharturabhiprāya sarvamityādikārayet |
sukhārthaṃ vāpi santyajya strīṇāṃ bhartādhidevatā || 34 ||
[Analyze grammar]

bhartādhidevatā nāryā varṇā brāhmadevatāḥ |
brāhmaṇā hyagnidevāstu prajā rājanyadevatāḥ || 35 ||
[Analyze grammar]

tāsāṃ trivargasaṃsiddhau pradiṣṭaṃ kāraṇadvayam |
bharturyadanukūlatvaṃ yacca śīlamaviplutam || 36 ||
[Analyze grammar]

na tathā yauvanaṃ loke nāpi rūpaṃ na bhūṣaṇam |
yathā priyānukūlatvaṃ siddhaṃ śaśvadanauṣadham || 37 ||
[Analyze grammar]

vayorūpādihāriṇyo dṛśyante durbhagāḥ striyaḥ |
vallabhā mandarūpāśca bahvyo galitayauvanāḥ || 38 ||
[Analyze grammar]

tasmātpriyatvaṃ lokānāṃ nidānaṃ 1 yogyatāparam |
tāṃ vinānye guṇā vandhyāḥ sarve'narthakṛto'pi vā || 39 ||
[Analyze grammar]

tasmātsarvaprayatnena vidadhyādātmayogyatām |
paracittajñatā cāsyā mūlaṃ sarvakriyāsviha || 40 ||
[Analyze grammar]

bahirāgacchato jñātvā kālaṃ saṃmṛjya bhūmikām |
sajjīkṛtāsanā tiṣṭhettasyājñāṃ pratitatparā || 41 ||
[Analyze grammar]

svayaṃ prakṣālayetpādāvutthāpya paricārikām |
tālavṛntādikaiḥ kuryācchamasvedāpanodanam || 42 ||
[Analyze grammar]

āhārasnānapānādau saspṛhaṃ yatra lakṣayet |
tadiṃgitajñā tattvena siddhamasmai nivedayet || 43 ||
[Analyze grammar]

sapantīpatibandhūnāṃ bhartṛcittānukūlyataḥ |
pratipattiṃ prayuñjīta svabandhūnāṃ na vai tathā || 44 ||
[Analyze grammar]

teṣu cātmani ca jñātvā bhartṛcittaṃ prasādayet |
pratipattiṃ tathāpyeṣāṃ nādriyeta svabandhuṣu || 45 ||
[Analyze grammar]

api bharturabhipretaṃ nārī tatkulavāsinī |
satkārairnijabandhūnāṃ tena nopaiti vācyatām || 46 ||
[Analyze grammar]

pūjya eva hi sambandhaḥ sarvāvasthāsu yoṣitām |
kastato'pyupakārāṃśaṃ lipseta kulajaḥ pumān || 47 ||
[Analyze grammar]

sampūjya svasutāṃ tasmai vidhivatpratipādyate |
tato'syā lipsate nāma kimakāryamataḥ param || 48 ||
[Analyze grammar]

kanyāṃ pradāya yairvṛttirātmanaḥ parikalpyate |
dāsabhaṇḍanaṭādīnāṃ mārgo'yaṃ na mahātmanām || 49 ||
[Analyze grammar]

tasmātstrībāṃdhavā nityaṃ prītimātraikasādhinīm |
pratipattiṃ samādadyuḥ sambandhibhyaḥ prasaṃginīm || 50 ||
[Analyze grammar]

tasyā bhartari rakṣeta prītiṃ loke ca vācyatām |
ātmano'satpravādaṃ ca ceṣṭeransādhuvṛttayaḥ || 51 ||
[Analyze grammar]

evaṃ vijñāya sadvṛttaṃ strī varteta tathā sadā |
yena tatparivargasya bhavedbhartuśca sammatā || 52 ||
[Analyze grammar]

priyāpi sādhuvṛttāpi vikhyātābhijanāpi ca |
janāpavādātsamprāpa sītānarthaṃ sudāruṇam || 53 ||
[Analyze grammar]

sarvasyāmiṣabhūtatvādguṇadoṣānabhijñataḥ |
prāyeṇāvinayaucityātstrīṇāṃ vṛttaṃ hi duṣkaram || 54 ||
[Analyze grammar]

agṛhyatvānmanovṛtteḥ prāyaḥ kapaṭadarśanāt |
niraṅkuśatvāllokasya nirvācyā viralāḥ striyaḥ || 55 ||
[Analyze grammar]

daivayogādayogatvādvyavahārānabhijñataḥ |
vācyatāpattayo dṛṣṭāḥ strīṇāṃ śuddhe'pi cetasi || 56 ||
[Analyze grammar]

tāsāṃ daivapratīkāro nopabhogādṛte bhavet |
cāritraṃ lokavṛttaṃ ca etayorvidurauṣadham || 57 ||
[Analyze grammar]

hiṃdolakādikrīḍāyāṃ prasaktāṃ taruṇīṃ niśi |
ramamāṇāṃ viṭaiḥ sārdhaṃ vidhavāṃ svairacāriṇīm || 58 ||
[Analyze grammar]

vṛddhādibhāryāṃ 1 sajjāyāṃ yānageyādisaṃginīm |
kaḥ śraddadhyātsatītyevaṃ sādhvīmapi hi yoṣitam || 59 ||
[Analyze grammar]

yau cāsāmiṅgitākārau sandigdhārthaprasādhakau |
tayostattvaparijñānaṃ viṣayo yogināṃ2 yadi || 60 ||
[Analyze grammar]

tasmādyathoktamācāramanutiṣṭhetsusaṃyatā |
mithyālagnopyasadvādaḥ kampayatyeva tatkulam || 61 ||
[Analyze grammar]

trikulyā vācyatā rakṣyā pratiṣṭhāpyatha santatiḥ |
bhartustrivargasiddhiśca sādhyaṃ tatkulayoṣitām || 62 ||
[Analyze grammar]

pātayantyeva dauḥśīlyādātmānaṃ sakulatrayam |
uddharanti tadaivaitāḥ striyaścāritrabhūṣaṇāḥ || 63 ||
[Analyze grammar]

bhartṛcittānukūlatvaṃ yāsāṃ śīlamavicyutam || 3 ||
[Analyze grammar]

tāsāṃ ratnasuvarṇādi bhāra eva na maṇḍanam || 64 ||
[Analyze grammar]

lokajñāne parā koṭiḥ patyau bhaktiśca śāśvatī |
śuddhānvayānāṃ nārīṇāṃ vidyādetatkulavratam || 65 ||
[Analyze grammar]

tasmāllokaśca bhartā ca samyagārādhito yayā |
dharmamarthaṃ ca kāmaṃ ca saivāpnoti niratyayā || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 13

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: