Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
vrīhīṇāṃ kodravāṇāṃ ca sāradharmamudārakaḥ || 1 ||
[Analyze grammar]

kaṅgukodravayorjñeyo varaṭaḥ pañcabhāgakaḥ || 1 ||
[Analyze grammar]

pañcabhāgānpriyaṅgūnāṃ śālīnāṃ ca trayo'ṣṭa ca |
caṇakānāṃ tṛtīyāṃśaḥ samakṣuṇṇaṃ trayaṃ viduḥ || 2 ||
[Analyze grammar]

pānīyayavagodhūmaṃ2 piṣṭadhānyacatuṣṭayam |
tulyamevāvagantavyaṃ mudgā māṣāstilā yavāḥ || 3 ||
[Analyze grammar]

pañcabhāgādikā ghṛṣṭā godhūmāḥ saktavastathā |
kulmāṣāḥ piṣṭamāṃsaṃ ca samyagardhādikaṃ bhavet || 4 ||
[Analyze grammar]

siddhaṃ tadeva dviguṇaṃ punnāko yāvakastathā |
kaṅgukodravayorannaṃ caṇakodārakasya ca || 5 ||
[Analyze grammar]

dviguṇaṃ 4 cīnakānāṃ ca vrīhīṇāṃ ca caturguṇam |
śāleḥ pañcaguṇaṃ vidyātpurāṇe tvatiricyate || 6 ||
[Analyze grammar]

kriyāpākaviśeṣāstu vṛddhirevopadiśyate |
nimittasya varānnasya tadvṛddhirdviguṇā bhavet || 7 ||
[Analyze grammar]

tasmādbhūyo virūḍhasya caturbhāgo vivardhate |
lājā dhānāḥ kalāyāśca bhṛṣṭāddviguṇavṛddhayaḥ || 8 ||
[Analyze grammar]

bhraṣṭavyānāmato'nyeṣāṃ pañcabhāgo'dhiko mataḥ |
cāpakānāṃ ca piṣṭānāṃ pādahīnāḥ kalāyajāḥ || 9 ||
[Analyze grammar]

mudgamāṣamasūrāṇāmardhapādāvarobhavet |
klinnaśuṣkavarānnānāṃ hānirvṛddhirviśiṣyate || 10 ||
[Analyze grammar]

tayārdhena tu śodhyānāmāḍhakyā mudgamāṣayoḥ |
masūrāṇāṃ ca jānīyātkṣayaṃ pañcamabhāgakam || 11 ||
[Analyze grammar]

ṣaḍbhāgenātasītailaṃ siddhārthakakapitthayoḥ |
tathā nimbakadambādau 1 vidyātpañcamabhāgakam || 12 ||
[Analyze grammar]

tileṅgudīmadhūkānāṃ 2 naktamālakusumbhayoḥ |
jānīyātpādakaṃ tailaṃ khalamanyatpracakṣate || 13 ||
[Analyze grammar]

kṣetrakālakriyādibhyaḥ kṣayādervyabhicārataḥ |
pratyakṣīkṛtya tānsamyaganumityāvadhārayet || 14 ||
[Analyze grammar]

kṣīradoṣe gavāṃ 3 prasthaṃ mahiṣīṇāṃ ca sarpiṣaḥ |
pādādhikamajāvīnāmutpādaṃ tadvido viduḥ || 15 ||
[Analyze grammar]

subhūmitṛṇakālebhyo vṛddhirvā kṣīrasarpiṣām |
atasteṣāṃ vidhātavyo hyarthādeva 4 viniścayaḥ || 16 ||
[Analyze grammar]

pratyakṣīkṛtya yatnena pakṣamāsāntare tathā |
payorvṛttairgavādīnāṃ kuryātsambhavanirṇayam || 17 ||
[Analyze grammar]

kārpāsa kṛmikośaumaurṇaka kṣaumādikartanam |
kuṇipaṅgvandhayoṣābhirvidhavābhiśca kārayet || 18 ||
[Analyze grammar]

bālavṛddhāndhakārpaṇye yatkartavyamavaśyataḥ |
viniyogaṃ nayetsarvaṃ priyopagrahapūrvakam || 19 ||
[Analyze grammar]

karmaṇāmantarāleṣu proṣite cāpi bhartari |
svayaṃ vai tadanuṣṭheyaṃ nityānāṃ cāvirodhataḥ || 20 ||
[Analyze grammar]

śūdrāṇāṃ sthūlasūkṣmatvaṃ bahutvaṃ ca vyayāvyayau |
matvā viśeṣaṃ kurvīta cetanapratipattiṣu || 21 ||
[Analyze grammar]

kārayedvastradhānyādi svāptavṛddhairadhiṣṭhitam || 1 ||
[Analyze grammar]

śūdrāṇāṃ kṣayavṛddhyādi mantavyaṃ vetanāni ca || 22 ||
[Analyze grammar]

kṣaumakārpāsayorvidyātsūtraṃ pañcamabhāgakam |
deśakālādibhāgāttu pratyakṣādeva nirṇayaḥ || 23 ||
[Analyze grammar]

avaghātena tūlasya kṣayo viṃśatibhāgakaḥ |
channāṃ vyāptāṃ tu vātena tadvadūrṇāṃ pracakṣate || 24 ||
[Analyze grammar]

pañcāśadbhāgikīṃ hāniṃ sūtre kurvīta lakṣaṇāt || 2 ||
[Analyze grammar]

vṛddhistu maṇḍasamparkāddaśakādaśikā bhavet || 25 ||
[Analyze grammar]

ślakṣṇamadhyamasūtrāṇāmardhādhikasamaṃ bhavet |
sthūlānāṃ tu punarmūlyātpādonaṃ bālacetanam || 26 ||
[Analyze grammar]

karmaṇo bhūribhedatvāddeśakālaprabhedataḥ |
tadvidbhya eva boddhavyo bālacetananiścayaḥ || 27 ||
[Analyze grammar]

sthūlaṃ dinatrayaṃ deyaṃ madhyamaṃ ca trirātrikam |
sūkṣmamāpakṣato mṛṣṭaṃ 4 māsāttatparikarmakam |
yadatra kṣatravṛddhyādi tadutsargātpradarśitam || 28 ||
[Analyze grammar]

kālakartrādibhedena vyabhicāro'pi dṛśyate |
śayyāsanānyanekāni kambalāścaturāśrikāḥ || 29 ||
[Analyze grammar]

kambukāścāvakoṣāśca madhyā raktāśca bhūriśaḥ |
gurubālādivṛddhānāmabhyāgatajanasya ca || 30 ||
[Analyze grammar]

bhogāyānugato bharttā kuryādvividhamātrakam |
yadasya śvaśurādīnāṃ kalpitaṃ śayanādikam || 31 ||
[Analyze grammar]

bhartuścaiva viśeṣaṇa tadanyena na kārayet |
vastraṃ mālyamalaṅkāraṃ vidhṛtaṃ devarādibhiḥ || 32 ||
[Analyze grammar]

na dhārayenna caiteṣāmākramecchayanāni vā |
piṇyākanakakuṭṭāśca 3 kālarūkṣāṇi yāni ca || 33 ||
[Analyze grammar]

heyaṃ paryuṣitādyannaṃ gobhaktenopayojayet |
kulānāṃ bahudhenūnāṃ godhyakṣavrajajīvinām || 34 ||
[Analyze grammar]

kilāṭagavikādīnāṃ bhaktārthamupayojanam |
dadhnaḥ samāharetsarpirduhedvatsānna pīḍayet || 35 ||
[Analyze grammar]

varṣāśaradvasanteṣu dvau kālāvanyadā sakṛt |
takraṃ vāpyupayuñjīta śvavarāhādipoṣaṇe || 36 ||
[Analyze grammar]

piṇyākakledanārthaṃ vā vikreyaṃ vā tadarhayet |
vṛttiṃ dhānyahiraṇyena gopādīnāṃ prakalpayet || 37 ||
[Analyze grammar]

te hi kṣīravratā lobhādupahanyustadanvayān |
dohakālaṃ gavāṃ dogdhānītivarteta vai dvijāḥ || 38 ||
[Analyze grammar]

prasarodakayorgopā manthakasya ca manthakāḥ |
māsamekaṃ yathā stanyaṃ māsamekaṃ stanadvayam || 39 ||
[Analyze grammar]

satataṃ pāyayedūrdhvaṃ stanamekaṃ stanadvayam |
tilapiṣṭābhiḥ piṇḍābhistṛṇena lavaṇena ca |
vāriṇā ca yathākālaṃ puṣṇīyāditi vatsakān || 40 ||
[Analyze grammar]

jaradgurgarbhiṇī dhenurvatsā vatsatarī tathā |
pañcānāṃ samabhāgena ghāsaṃ yūthe prakalpayet || 41 ||
[Analyze grammar]

eko gopālakastasya trayāṇāmatha vā dvayam |
pañcānāṃ vatsakaścaikaḥ pravarāstu pṛthakpṛthak || 42 ||
[Analyze grammar]

gocarasyānayanārthaṃ vyālānāṃ trāsanāya 1 ca |
ghaṇṭā karṇeṣu badhnīyuḥ śobhārakṣārthameva ca || 43 ||
[Analyze grammar]

paśavye vyālanirmukte deśe bhūritṛṇodake |
abhūtaduṣṭe vāraṇye sadā kurvīta gokulam || 44 ||
[Analyze grammar]

saguptamaṭavīvāsaṃ nityaṃ kuryādajāvikam |
ūrṇāṃ varṣe dvirādadyāccaitrāśvayujamāsayoḥ || 45 ||
[Analyze grammar]

yūthe mṛṣā daśaitāsāṃ catvāraḥ pañca vā gavām |
aśvoṣṭramahiṣāṇāṃ ca yathā syuḥ sukhasevitāḥ || 56 ||
[Analyze grammar]

vidyātkṛṣīvalādīnā yogaṃ kṛṣikakarmasu |
bhaktavetanalābhaṃ ca karmakālānurūpataḥ || 47 ||
[Analyze grammar]

kṣetrakedāravāṭeṣu bhṛtyānāṃ karma kurvatām |
khaleṣu ca vijānīyātkriyāyogaṃ pratikṣaṇam || 48 ||
[Analyze grammar]

yogyatātiśayaṃ matvā karmayogeṣu kasyacit |
grāsācchadaśirobhyaṅgairviśeṣaṃ tasya kārayet || 49 ||
[Analyze grammar]

padmaśākādivāpānāṃ kandabījādijanmanām |
saṅgrahaḥ sarvabījānāṃ kāle vāpaḥ subhūmiṣu || 50 ||
[Analyze grammar]

jātānāṃ rakṣaṇaṃ samyagrakṣitānāṃ ca saṃgrahaḥ |
teṣāṃ ca saṃgṛhītānāṃ yathāvannivapakriyā || 51 ||
[Analyze grammar]

gṛhamūlaṃ striyaścaiva dhānyamūlo gṛhāśramaḥ |
tasmāddhānyeṣu bhakteṣu na kuryānmuktahastatām || 52 ||
[Analyze grammar]

dhānyaṃ tu sañcitaṃ nityaṃ mito bhaktaparivyayaḥ |
na cānte muktahastatvaṃ gṛhiṇīnāṃ praśasyate || 53 ||
[Analyze grammar]

alpamityeva nāvajñāṃ caredanneṣu vai dvijāḥ |
madhuvalmīkayorvṛddhiṃ kṣayaṃ dṛṣṭvāṃjanasya ca || 54 ||
[Analyze grammar]

ye kecidiha nirdiṣṭā vyāpārāḥ puruṣocitāḥ |
dāmpatyoraikyamāsthāya taddhidānaprasaṅgataḥ || 55 ||
[Analyze grammar]

santyeva puruṣā loke strīpradhānāḥ sahasraśaḥ |
teṣu tāsāṃ prayoktṛtvādadoṣa iti gṛhyatām || 56 ||
[Analyze grammar]

evaṃ yogyatayā yuktā saubhāgyenodyamena ca |
samyagārādhya bhartāraṃ tatrainaṃ vaśamānayet || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: