Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

baddhamuktayoḥ sādhūnāṃ ca lakṣaṇakathanaṃ sadbhakti prāptyupāyasya ca varṇanam |
śrībhagavānuvāca |
baddho mukta iti vyākhyā guṇato me na vastutaḥ |
guṇasya māyāmūlatvānna me mokṣo na bandhanam || 1 ||
[Analyze grammar]

śokamohau sukhaṃ duḥkhaṃ dehāpattiśca māyayā |
svapno yathātmanaḥ khyātiḥ saṃsṛtirna tu vāstavī || 2 ||
[Analyze grammar]

vidyāvidye mama tanū viddhyuddhava śarīriṇām |
mokṣabandhakarī ādye māyayā me vinirmite || 3 ||
[Analyze grammar]

ekasyaiva mamāṃśasya jīvasyaiva mahāmate |
bandho'syāvidyayānādirvidyayā ca tathetaraḥ || 4 ||
[Analyze grammar]

atha baddhasya muktasya vailakṣaṇyaṃ vadāmi te |
viruddhadharmiṇostāta sthitayorekadharmiṇi || 5 ||
[Analyze grammar]

suparṇāvetau sadṛśau sakhāyau yadṛcchayaitau kṛtanīḍau ca vṛkṣe |
ekastayoḥ khādati pippalānnamanyo niranno'pi balena bhūyān || 6 ||
[Analyze grammar]

ātmānamanyaṃ ca sa veda vidvānapippalādo na tu pippalādaḥ |
yo'vidyayā yuksa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ || 7 ||
[Analyze grammar]

dehastho'pi na dehastho vidvānsvapnādyathotthitaḥ |
adehastho'pi dehasthaḥ kumatiḥ svapnadṛgyathā || 8 ||
[Analyze grammar]

indriyairindriyārtheṣu guṇairapi guṇeṣu ca |
gṛhyamāṇeṣvahaṃ kuryānna vidvānyastvavikriyaḥ || 9 ||
[Analyze grammar]

daivādhīne śarīre'sminguṇabhāvyena karmaṇā |
vartamāno'budhastatra kartāsmīti nibadhyate || 10 ||
[Analyze grammar]

evaṃ viraktaḥ śayana āsanāṭanamajjane |
darśanasparśanaghrāṇa bhojanaśravaṇādiṣu |
na tathā badhyate vidvāntatra tatrādayanguṇān || 11 ||
[Analyze grammar]

prakṛtistho'pyasaṃsakto yathā khaṃ savitānilaḥ |
vaiśāradyekṣayāsaṅga śitayā chinnasaṃśayaḥ |
pratibuddha iva svapnānnānātvādvinivartate || 12 ||
[Analyze grammar]

yasya syurvītasaṅkalpāḥ prāṇendri yarnanodhiyām |
vṛttayaḥ sa vinirmukto dehastho'pi hi tadguṇaiḥ || 14 ||
[Analyze grammar]

yasyātmā hiṃsyate hiṃsrairyena kiñcidyadṛcchayā |
arcyate vā kvacittatra na vyatikriyate budhaḥ || 15 ||
[Analyze grammar]

na stuvīta na nindeta kurvataḥ sādhvasādhu vā |
vadato guṇadoṣābhyāṃ varjitaḥ samadṛṅmuniḥ || 16 ||
[Analyze grammar]

na kuryānna vadetkiñcinna dhyāyetsādhvasādhu vā |
ātmārāmo'nayā vṛttyā vicarejjaḍavanmuniḥ || 17 ||
[Analyze grammar]

śabdabrahmaṇi niṣṇāto na niṣṇāyātpare yadi |
śramastasya śramaphalo hyadhenumiva rakṣataḥ || 18 ||
[Analyze grammar]

gāṃ dugdhadohāmasatīṃ ca bhāryāṃ dehaṃ parādhīnamasatprajāṃ ca |
vittaṃ tvatīrthīkṛtamaṅga vācaṃ hīnāṃ mayā rakṣati duḥkhaduḥkhī || 19 ||
[Analyze grammar]

yasyāṃ na me pāvanamaṅga karma sthityudbhavaprāṇanirodhamasya |
līlāvatārepsitajanma vā syādvandhyāṃ giraṃ tāṃ bibhṛyānna dhīraḥ || 20 ||
[Analyze grammar]

evaṃ jijñāsayāpohya nānātvabhramamātmani |
upārameta virajaṃ mano mayyarpya sarvage || 21 ||
[Analyze grammar]

yadyanīśo dhārayituṃ mano brahmaṇi niścalam |
mayi sarvāṇi karmāṇi nirapekṣaḥ samācara || 22 ||
[Analyze grammar]

śraddhālurmatkathāḥ śṛṇvansubhadrā lokapāvanīḥ |
gāyannanusmarankarma janma cābhinayanmuhuḥ || 23 ||
[Analyze grammar]

madarthe dharmakāmārthānācaranmadapāśrayaḥ |
labhate niścalāṃ bhaktiṃ mayyuddhava sanātane || 24 ||
[Analyze grammar]

satsaṅgalabdhayā bhaktyā mayi māṃ sa upāsitā |
sa vai me darśitaṃ sadbhirañjasā vindate padam || 25 ||
[Analyze grammar]

śrīuddhava uvāca |
sādhustavottamaśloka mataḥ kīdṛgvidhaḥ prabho |
bhaktistvayyupayujyeta kīdṛśī sadbhirādṛtā || 26 ||
[Analyze grammar]

etanme puruṣādhyakṣa lokādhyakṣa jagatprabho |
praṇatāyānuraktāya prapannāya ca kathyatām || 27 ||
[Analyze grammar]

tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ |
avatīrṇo'si bhagavansvecchopāttapṛthagvapuḥ || 28 ||
[Analyze grammar]

śrībhagavānuvāca |
kṛpālurakṛtadro hastitikṣuḥ sarvadehinām |
satyasāro'navadyātmā samaḥ sarvopakārakaḥ || 29 ||
[Analyze grammar]

kāmairahatadhīrdānto mṛduḥ śucirakiñcanaḥ |
anīho mitabhukśāntaḥ sthiro maccharaṇo muniḥ || 30 ||
[Analyze grammar]

apramatto gabhīrātmā dhṛtimāñjitaṣaḍguṇaḥ |
amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ || 31 ||
[Analyze grammar]

ājñāyaivaṃ guṇāndoṣānmayādiṣṭānapi svakān |
dharmānsantyajya yaḥ sarvānmāṃ bhajeta sa tu sattamaḥ || 32 ||
[Analyze grammar]

jñātvājñātvātha ye vai māṃ yāvānyaścāsmi yādṛśaḥ |
bhajantyananyabhāvena te me bhaktatamā matāḥ || 33 ||
[Analyze grammar]

malliṅgamadbhaktajana darśanasparśanārcanam |
paricaryā stutiḥ prahva guṇakarmānukīrtanam || 34 ||
[Analyze grammar]

matkathāśravaṇe śraddhā madanudhyānamuddhava |
sarvalābhopaharaṇaṃ dāsyenātmanivedanam || 35 ||
[Analyze grammar]

majjanmakarmakathanaṃ mama parvānumodanam |
gītatāṇḍavavāditra goṣṭhībhirmadgṛhotsavaḥ || 36 ||
[Analyze grammar]

yātrā balividhānaṃ ca sarvavārṣikaparvasu |
vaidikī tāntrikī dīkṣā madīyavratadhāraṇam || 37 ||
[Analyze grammar]

mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ |
udyānopavanākrīḍa puramandirakarmaṇi || 38 ||
[Analyze grammar]

sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ |
gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavadyadamāyayā || 39 ||
[Analyze grammar]

amānitvamadambhitvaṃ kṛtasyāparikīrtanam |
api dīpāvalokaṃ me nopayuñjyānniveditam || 40 ||
[Analyze grammar]

yadyadiṣṭatamaṃ loke yaccātipriyamātmanaḥ |
tattannivedayenmahyaṃ tadānantyāya kalpate || 41 ||
[Analyze grammar]

sūryo'gnirbrāhmaṇā gāvo vaiṣṇavaḥ khaṃ marujjalam |
bhūrātmā sarvabhūtāni bhadra pūjāpadāni me || 42 ||
[Analyze grammar]

sūrye tu vidyayā trayyā haviṣāgnau yajeta mām |
ātithyena tu viprāgrye goṣvaṅga yavasādinā || 43 ||
[Analyze grammar]

vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā |
vāyau mukhyadhiyā toye dravyaistoyapuraḥsaraiḥ || 44 ||
[Analyze grammar]

sthaṇḍile mantrahṛdayairbhogairātmānamātmani |
kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām || 45 ||
[Analyze grammar]

dhiṣṇyeṣvityeṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ |
yuktaṃ caturbhujaṃ śāntaṃ dhyāyannarcetsamāhitaḥ || 46 ||
[Analyze grammar]

iṣṭāpūrtena māmevaṃ yo yajeta samāhitaḥ |
labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā || 47 ||
[Analyze grammar]

prāyeṇa bhaktiyogena satsaṅgena vinoddhava |
nopāyo vidyate samyakprāyaṇaṃ hi satāmaham || 48 ||
[Analyze grammar]

athaitatparamaṃ guhyaṃ śṛṇvato yadunandana |
sugopyamapi vakṣyāmi tvaṃ me bhṛtyaḥ suhṛtsakhā || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: