Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

ātmanaḥ saṃsārabaṃdho dehādhyāsādastīti bodhanaṃ |
jagatomithyātva nirūpaṇaṃ ca |
atha daśamo'dhyāyaḥ |
mayoditeṣvavahitaḥ svadharmeṣu madāśrayaḥ |
varṇāśramakulācāramakāmātmā samācaret || 1 ||
[Analyze grammar]

anvīkṣeta viśuddhātmā dehināṃ viṣayātmanām |
guṇeṣu tattvadhyānena sarvārambhaviparyayam || 2 ||
[Analyze grammar]

suptasya viṣayāloko dhyāyato vā manorathaḥ |
nānātmakatvādviphalastathā bhedātmadhīrguṇaiḥ || 3 ||
[Analyze grammar]

nivṛttaṃ karma seveta pravṛttaṃ matparastyajet |
jijñāsāyāṃ sampravṛtto nādriyetkarmacodanām || 4 ||
[Analyze grammar]

yamānabhīkṣṇaṃ seveta niyamānmatparaḥ kvacit |
madabhijñaṃ guruṃ śāntamupāsīta madātmakam || 5 ||
[Analyze grammar]

amānyamatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ |
asatvaro'rthajijñāsuranasūyuramoghavāk || 6 ||
[Analyze grammar]

jāyāpatyagṛhakṣetra svajanadraviṇādiṣu |
udāsīnaḥ samaṃ paśyansarveṣvarthamivātmanaḥ || 7 ||
[Analyze grammar]

vilakṣaṇaḥ sthūlasūkṣmāddehādātmekṣitā svadṛk |
yathāgnirdāruṇo dāhyāddāhako'nyaḥ prakāśakaḥ || 8 ||
[Analyze grammar]

nirodhotpattyaṇubṛhannānātvaṃ tatkṛtānguṇān |
antaḥ praviṣṭa ādhatta evaṃ dehaguṇānparaḥ || 9 ||
[Analyze grammar]

yo'sau guṇairviracito deho'yaṃ puruṣasya hi |
saṃsārastannibandho'yaṃ puṃso vidyācchidātmanaḥ || 10 ||
[Analyze grammar]

tasmājjijñāsayātmānamātmasthaṃ kevalaṃ param |
saṅgamya nirasedetadvastubuddhiṃ yathākramam || 11 ||
[Analyze grammar]

ācāryo'raṇirādyaḥ syādantevāsyuttarāraṇiḥ |
tatsandhānaṃ pravacanaṃ vidyāsandhiḥ sukhāvahaḥ || 12 ||
[Analyze grammar]

vaiśāradī sātiviśuddhabuddhirdhunoti māyāṃ guṇasamprasūtām |
guṇāṃśca sandahya yadātmametatsvayaṃ ca śāmyatyasamid yathāgniḥ || 13 ||
[Analyze grammar]

athaiṣāṃ karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ |
nānātvamatha nityatvaṃ lokakālāgamātmanām || 14 ||
[Analyze grammar]

manyase sarvabhāvānāṃ saṃsthā hyautpattikī yathā |
tattadākṛtibhedena jāyate bhidyate ca dhīḥ || 15 ||
[Analyze grammar]

evamapyaṅga sarveṣāṃ dehināṃ dehayogataḥ |
kālāvayavataḥ santi bhāvā janmādayo'sakṛt || 16 ||
[Analyze grammar]

tatrāpi karmaṇāṃ karturasvātantryaṃ ca lakṣyate |
bhoktuśca duḥkhasukhayoḥ ko nvartho vivaśaṃ bhajet || 17 ||
[Analyze grammar]

na dehināṃ sukhaṃ kiñcidvidyate viduṣāmapi |
tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṅkaraṇaṃ param || 18 ||
[Analyze grammar]

yadi prāptiṃ vighātaṃ ca jānanti sukhaduḥkhayoḥ |
te'pyaddhā na viduryogaṃ mṛtyurna prabhavedyathā || 19 ||
[Analyze grammar]

ko'nvarthaḥ sukhayatyenaṃ kāmo vā mṛtyurantike |
āghātaṃ nīyamānasya vadhyasyeva na tuṣṭidaḥ || 20 ||
[Analyze grammar]

śrutaṃ ca dṛṣṭavadduṣṭaṃ spardhāsūyātyayavyayaiḥ |
bahvantarāyakāmatvātkṛṣivaccāpi niṣphalam || 21 ||
[Analyze grammar]

antarāyairavihito yadi dharmaḥ svanuṣṭhitaḥ |
tenāpi nirjitaṃ sthānaṃ yathā gacchati tacchṛṇu || 22 ||
[Analyze grammar]

iṣṭveha devatā yajñaiḥ svarlokaṃ yāti yājñikaḥ |
bhuñjīta devavattatra bhogāndivyānnijārjitān || 23 ||
[Analyze grammar]

svapuṇyopacite śubhre vimāna upagīyate |
gandharvairviharanmadhye devīnāṃ hṛdyaveṣadhṛk || 24 ||
[Analyze grammar]

strībhiḥ kāmagayānena kiṅkiṇījālamālinā |
krīḍanna vedātmapātaṃ surākrīḍeṣu nirvṛtaḥ || 25 ||
[Analyze grammar]

tāvatsa modate svarge yāvatpuṇyaṃ samāpyate |
kṣīṇapuṇyaḥ patatyarvāganicchankālacālitaḥ || 26 ||
[Analyze grammar]

yadyadharmarataḥ saṅgādasatāṃ vājitendriyaḥ |
kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūtavihiṃsakaḥ || 27 ||
[Analyze grammar]

paśūnavidhinālabhya pretabhūtagaṇānyajan |
narakānavaśo janturgatvā yātyulbaṇaṃ tamaḥ || 28 ||
[Analyze grammar]

karmāṇi duḥkhodarkāṇi kurvandehena taiḥ punaḥ |
dehamābhajate tatra kiṃ sukhaṃ martyadharmiṇaḥ || 29 ||
[Analyze grammar]

lokānāṃ lokapālānāṃ madbhayaṃ kalpajīvinām |
brahmaṇo'pi bhayaṃ matto dviparārdhaparāyuṣaḥ || 30 ||
[Analyze grammar]

guṇāḥ sṛjanti karmāṇi guṇo'nusṛjate guṇān |
jīvastu guṇasaṃyukto bhuṅkte karmaphalānyasau || 31 ||
[Analyze grammar]

yāvatsyādguṇavaiṣamyaṃ tāvannānātvamātmanaḥ |
nānātvamātmano yāvatpāratantryaṃ tadaiva hi || 32 ||
[Analyze grammar]

yāvadasyāsvatantratvaṃ tāvadīśvarato bhayam |
ya etatsamupāsīraṃste muhyanti śucārpitāḥ || 33 ||
[Analyze grammar]

kāla ātmāgamo lokaḥ svabhāvo dharma eva ca |
iti māṃ bahudhā prāhurguṇavyatikare sati || 34 ||
[Analyze grammar]

śrīuddhava uvāca |
guṇeṣu vartamāno'pi dehajeṣvanapāvṛtaḥ |
guṇairna badhyate dehī badhyate vā kathaṃ vibho || 35 ||
[Analyze grammar]

kathaṃ varteta viharetkairvā jñāyeta lakṣaṇaiḥ |
kiṃ bhuñjītota visṛjecchayītāsīta yāti vā || 36 ||
[Analyze grammar]

etadacyuta me brūhi praśnaṃ praśnavidāṃ vara |
nityabaddho nityamukta eka eveti me bhramaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: