Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīmadbhāgavata mahāpurāṇa |
ṣaṣṭhaḥ skandhaḥdvādaśo'dhyāyaḥ |
indravṛtrayuddhaṃ vṛtrasya vadhaścaśrīṛṣiruvācaevaṃ jihāsurnṛpa dehamājau |
mṛtyuṃ varaṃ vijayānmanyamānaḥ |
śūlaṃ pragṛhyābhyapatat surendraṃ |
yathā mahāpuruṣaṃ kaiṭabho'psu || 1 ||
[Analyze grammar]

tato yugāntāgnikaṭhorajihvaṃ |
āvidhya śūlaṃ tarasāsurendraḥ |
kṣiptvā mahendrāya vinadya vīro |
hato'si pāpeti ruṣā jagāda || 2 ||
[Analyze grammar]

kha āpatat tad vicalad graholkavad |
nirīkṣya duṣprekṣyamajātaviklavaḥ |
vajreṇa vajrī śataparvaṇācchinad |
bhujaṃ ca tasyoragarājabhogam || 3 ||
[Analyze grammar]

chinnaikabāhuḥ parigheṇa vṛtraḥ |
saṃrabdha āsādya gṛhītavajram |
hanau tatāḍendramathāmarebhaṃ |
vajraṃ ca hastān nyapatan maghonaḥ || 4 ||
[Analyze grammar]

vṛtrasya karmātimahād‍bhutaṃ tat |
surāsurāścāraṇasiddhasaṅghāḥ |
apūjayaṃstat puruhūtasaṅkaṭaṃ |
nirīkṣya hā heti vicukruśurbhṛśam || 5 ||
[Analyze grammar]

indro na vajraṃ jagṛhe vilajjitaḥ |
cyutaṃ svahastādarisannidhau punaḥ |
tamāha vṛtro hara āttavajro |
jahi svaśatruṃ na viṣādakālaḥ || 6 ||
[Analyze grammar]

yuyutsatāṃ kutracidātatāyināṃ |
jayaḥ sadaikatra na vai parātmanām |
vinaikamutpattilayasthitīśvaraṃ |
sarvajñamādyaṃ puruṣaṃ sanātanam || 7 ||
[Analyze grammar]

lokāḥ sapālā yasyeme śvasanti vivaśā vaśe |
dvijā iva śicā baddhāḥ sa kāla iha kāraṇam || 8 ||
[Analyze grammar]

ojaḥ saho balaṃ prāṇaṃ amṛtaṃ mṛtyumeva ca |
tamajñāya jano hetuṃ ātmānaṃ manyate jaḍam || 9 ||
[Analyze grammar]

yathā dārumayī nārī yathā yaṃtramayo mṛgaḥ |
evaṃ bhūtāni maghavan nīśatantrāṇi viddhi bhoḥ || 10 ||
[Analyze grammar]

puruṣaḥ prakṛtirvyaktaṃ ātmā bhūtendriyāśayāḥ |
śaknuvantyasya sargādau na vinā yadanugrahāt || 11 ||
[Analyze grammar]

avidvānevamātmānaṃ manyate'nīśamīśvaram |
bhūtaiḥ sṛjati bhūtāni grasate tāni taiḥ svayam || 12 ||
[Analyze grammar]

āyuḥ śrīḥ kīrtiraiśvaryaṃ āśiṣaḥ puruṣasya yāḥ |
bhavantyeva hi tatkāle yathānicchorviparyayāḥ || 13 ||
[Analyze grammar]

tasmādakīrtiyaśasoḥ jayāpajayayorapi |
samaḥ syātsukhaduḥkhābhyāṃ mṛtyujīvitayostathā || 14 ||
[Analyze grammar]

sattvaṃ rajastama iti prakṛternātmano guṇāḥ |
tatra sākṣiṇamātmānaṃ yo veda sa na badhyate || 15 ||
[Analyze grammar]

paśya māṃ nirjitaṃ śatru vṛkṇāyudhabhujaṃ mṛdhe |
ghaṭamānaṃ yathāśakti tava prāṇajihīrṣayā || 16 ||
[Analyze grammar]

prāṇaglaho'yaṃ samara iṣvakṣo vāhanāsanaḥ |
atra na jñāyate'muṣya jayo'muṣya parājayaḥ || 17 ||
[Analyze grammar]

śrīśuka uvācaindro vṛtravacaḥ śrutvā gatālīkamapūjayat |
gṛhītavajraḥ prahasan tamāha gatavismayaḥ || 18 ||
[Analyze grammar]

indra uvācaaho dānava siddho'si yasya te matirīdṛśī |
bhaktaḥ sarvātmanātmānaṃ suhṛdaṃ jagadīśvaram || 19 ||
[Analyze grammar]

bhavānatārṣīnmāyāṃ vai vaiṣṇavīṃ janamohinīm |
yad vihāyāsuraṃ bhāvaṃ mahāpuruṣatāṃ gataḥ || 20 ||
[Analyze grammar]

khalvidaṃ mahadāścaryaṃ yadrajaḥprakṛtestava |
vāsudeve bhagavati sattvātmani dṛḍhā matiḥ || 21 ||
[Analyze grammar]

yasya bhaktirbhagavati harau niḥśreyaseśvare |
vikrīḍato'mṛtāmbhodhau kiṃ kṣudraiḥ khātakodakaiḥ || 22 ||
[Analyze grammar]

śrīśuka uvācaiti bruvāṇāvanyonyaṃ dharmajijñāsayā nṛpa |
yuyudhāte mahāvīryau indravṛtrau yudhāmpatī || 23 ||
[Analyze grammar]

āvidhya parighaṃ vṛtraḥ kārṣṇāyasamarindamaḥ |
indrāya prāhiṇod ghoraṃ vāmahastena māriṣa || 24 ||
[Analyze grammar]

sa tu vṛtrasya parighaṃ karaṃ ca karabhopamam |
ciccheda yugapad devo vajreṇa śataparvaṇā || 25 ||
[Analyze grammar]

dorbhyāṃ utkṛttamūlābhyāṃ babhau raktasravo'suraḥ |
chinnapakṣo yathā gotraḥ khād bhraṣṭo vajriṇā hataḥ || 26 ||
[Analyze grammar]

kṛtvādharāṃ hanuṃ bhūmau daityo divyuttarāṃ hanum |
nabhogambhīravaktreṇa leliholbaṇajihvayā || 27 ||
[Analyze grammar]

daṃṣṭrābhiḥ kālakalpābhiḥ grasanniva jagattrayam |
atimātramahākāya ākṣipan tarasā girīn || 28 ||
[Analyze grammar]

girirāṭ pādacārīva pad‍bhyāṃ nirjarayan mahīm |
jagrāsa sa samāsādya vajriṇaṃ sahavāhanam || 29 ||
[Analyze grammar]

vṛtragrastaṃ tamālokya saprajāpatayaḥ surāḥ |
mahāprāṇo mahāvīryo mahāsarpa eva dvipam |
hā kaṣṭamiti nirviṇṇāḥ cukruśuḥ samaharṣayaḥ || 30 ||
[Analyze grammar]

nigīrṇo'pyasurendreṇa na mamārodaraṃ gataḥ |
mahāpuruṣasannaddho yogamāyābalena ca || 31 ||
[Analyze grammar]

bhittvā vajreṇa tatkukṣiṃ niṣkramya balabhid vibhuḥ |
uccakarta śiraḥ śatroḥ giriśrṛṅgamivaujasā || 32 ||
[Analyze grammar]

vajrastu tatkandharamāśuvegaḥ |
kṛntan samantāt parivartamānaḥ |
nyapātayat tāvadahargaṇena |
yo jyotiṣāmayane vārtrahatye || 33 ||
[Analyze grammar]

tadā ca khe dundubhayo vineduḥ |
gandharvasiddhāḥ samaharṣisaṅghāḥ |
vārtraghnaliṅgaistamabhiṣṭuvānā |
mantrairmudā kusumairabhyavarṣan || 34 ||
[Analyze grammar]

vṛtrasya dehān niṣkrāntaṃ ātmajyotirarindama |
paśyatāṃ sarvadevānāṃ alokaṃ samapadyata || 35 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
ṣaṣṭhaskandhe vṛtrovadho nāma dvādaśo'dhyā‍yaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: