Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīmadbhāgavata mahāpurāṇa |
ṣaṣṭhaḥ skandhaḥekādaśo'dhyāyaḥ |
vṛtrasya bhaktijñānavairāgyayukta vīrocitodgārāḥśrīśuka uvācate evaṃ śaṃsato dharmaṃ vacaḥ patyuracetasaḥ |
naivāgṛhṇan bhayatrastāḥ palāyanaparā nṛpa || 1 ||
[Analyze grammar]

viśīryamāṇāṃ pṛtanāṃ āsurīṃ asurarṣabhaḥ |
kālānukūlaiḥ tridaśaiḥ kālyamānāmanāthavat || 2 ||
[Analyze grammar]

dṛṣṭvātapyata saṅkruddha indraśatruramarṣitaḥ |
tānnivāryaujasā rājan nirbhartsyedamuvāca ha || 3 ||
[Analyze grammar]

kiṃ va uccaritairmātuḥ dhāvadbhiḥ pṛṣṭhato hataiḥ |
na hi bhītavadhaḥ ślāghyo na svargyaḥ śūramāninām || 4 ||
[Analyze grammar]

yadi vaḥ pradhane śraddhā sāraṃ vā kṣullakā hṛdi |
agre tiṣṭhata mātraṃ me na ced‍grāmyasukhe spṛhā || 5 ||
[Analyze grammar]

evaṃ suragaṇān kruddho bhīṣayan vapuṣā ripūn |
vyanadatsumahāprāṇo yena lokā vicetasaḥ || 6 ||
[Analyze grammar]

tena devagaṇāḥ sarve vṛtravisphoṭanena vai |
nipeturmūrcchitā bhūmau yathaivāśaninā hatāḥ || 7 ||
[Analyze grammar]

mamarda pad‍bhyāṃ surasainyamāturaṃ |
nimīlitākṣaṃ raṇaraṅgadurmadaḥ |
gāṃ kampayan udyataśūla ojasā |
nālaṃ vanaṃ yūthapatiryathonmadaḥ || 8 ||
[Analyze grammar]

vilokya taṃ vajradharo'tyamarṣitaḥ |
svaśatrave'bhidravate mahāgadām |
cikṣepa tāmāpatatīṃ suduḥsahāṃ |
jagrāha vāmena kareṇa līlayā || 9 ||
[Analyze grammar]

sa indraśatruḥ kupito bhṛśaṃ tayā |
mahendravāhaṃ gadayoruvikramaḥ |
jaghāna kumbhasthala unnadan mṛdhe |
tatkarma sarve samapūjayan nṛpa || 10 ||
[Analyze grammar]

airāvato vṛtragadābhimṛṣṭo |
vighūrṇito'driḥ kuliśāhato yathā |
apāsarad bhinnamukhaḥ sahendro |
muñcannasṛk saptadhanurbhṛśārtaḥ || 11 ||
[Analyze grammar]

na sannavāhāya viṣaṇṇacetase |
prāyuṅkta bhūyaḥ sa gadāṃ mahātmā |
indro'mṛtasyandikarābhimarśa |
vītavyathakṣatavāho'vatasthe || 12 ||
[Analyze grammar]

sa taṃ nṛpendrāhavakāmyayā ripuṃ |
vajrāyudhaṃ bhrātṛhaṇaṃ vilokya |
smaraṃśca tatkarma nṛśaṃsamaṃhaḥ |
śokena mohena hasan jagāda || 13 ||
[Analyze grammar]

śrīvṛtra uvāca |
diṣṭyā bhavān me samavasthito ripuḥ |
yo brahmahā guruhā bhrātṛhā ca |
diṣṭyānṛṇo'dyāhamasattama tvayā |
macchūlanirbhinna dṛṣaddhṛdācirāt || 14 ||
[Analyze grammar]

yo no'grajasyātmavido dvijāteḥ |
gurorapāpasya ca dīkṣitasya |
viśrabhya khaḍgena śirāṃsyavṛścay |
paśorivākaruṇaḥ svargakāmaḥ || 15 ||
[Analyze grammar]

hrīśrīdayākīrtibhirujjhitaṃ tvāṃ |
svakarmaṇā puruṣādaiśca garhyam |
kṛcchreṇa macchūlavibhinnadehaṃ |
aspṛṣṭavahniṃ samadanti gṛdhrāḥ || 16 ||
[Analyze grammar]

anye'nu ye tveha nṛśaṃsamajñā |
ye hyudyatāstrāḥ praharanti mahyam |
tairbhūtanāthān sagaṇān niśāta |
triśūlanirbhinnagalairyajāmi || 17 ||
[Analyze grammar]

atho hare me kuliśena vīra |
hartā pramathyaiva śiro yadīha |
tatrānṛṇo bhūtabaliṃ vidhāya |
manasvināṃ pādarajaḥ prapatsye || 18 ||
[Analyze grammar]

sureśa kasmānna hinoṣi vajraṃ |
puraḥ sthite vairiṇi mayyamogham |
mā saṃśayiṣṭhā na gadeva vajraḥ |
syānniṣphalaḥ kṛpaṇārtheva yācñā || 19 ||
[Analyze grammar]

nanveṣa vajrastava śakra tejasā |
harerdadhīcestapasā ca tejitaḥ |
tenaiva śatruṃ jahi viṣṇuyantrito |
yato harirvijayaḥ śrīrguṇāstataḥ || 20 ||
[Analyze grammar]

ahaṃ samādhāya mano yathā'ha |
naḥ saṅkarṣaṇastaccaraṇāravinde |
tvadvajraraṃholulitagrāmyapāśo |
gatiṃ muneryāmyapaviddhalokaḥ || 21 ||
[Analyze grammar]

puṃsāṃ kilaikāntadhiyāṃ svakānāṃ |
yāḥ sampado divi bhūmau rasāyām |
na rāti yad dveṣa udvega ādhiḥ |
madaḥ kalirvyasanaṃ samprayāsaḥ || 22 ||
[Analyze grammar]

traivargikāyāsavighātamasmat |
patirvidhatte puruṣasya śakra |
tato'numeyo bhagavatprasādo |
yo durlabho'kiñcanagocaro'nyaiḥ || 23 ||
[Analyze grammar]

ahaṃ hare tava pādaikamūla |
dāsānudāso bhavitāsmi bhūyaḥ |
manaḥ smaretāsupaterguṇāṃste |
gṛṇīta vākkarma karotu kāyaḥ || 24 ||
[Analyze grammar]

na nākapṛṣṭhaṃ na ca pārameṣṭhyaṃ |
na sārvabhaumaṃ na rasādhipatyam |
na yogasiddhīrapunarbhavaṃ vā |
samañjasa tvā virahayya kāṅkṣe || 25 ||
[Analyze grammar]

ajātapakṣā iva mātaraṃ khagāḥ |
stanyaṃ yathā vatsatarāḥ kṣudhārtāḥ |
priyaṃ priyeva vyuṣitaṃ viṣaṇṇā |
mano'ravindākṣa didṛkṣate tvām || 26 ||
[Analyze grammar]

mamottamaślokajaneṣu sakhyaṃ |
saṃsāracakre bhramataḥ svakarmabhiḥ |
tvanmāyayātmātmajadāragehe |
ṣvāsaktacittasya na nātha bhūyāt || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: