Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 372

[English text for this chapter is available]

agniruvāca |
saṃsāratāpamuktyarthaṃ vakṣyāmya'ṣṭāṅgayogakaṃ |
brahmaprakāśakaṃ jñānaṃ yogastatraikacittatā || 1 ||
[Analyze grammar]

cittavṛttinirodhaśya jīvabrahmātmanoḥ paraḥ |
ahisā satyamasteyaṃ brahmacaryyāparigrahau || 2 ||
[Analyze grammar]

yamāḥ pañca smṛtā vipra niyamādbhuktimuktidāḥ |
śaucaṃ santoṣatapasī svādhyāyeśvarapūjane || 3 ||
[Analyze grammar]

bhūtāpīḍa़ा hyahiṃsā syādahiṃsā dharmma uttamaḥ |
yathā gajapade'nyāni padāni pathagāmināṃ || 4 ||
[Analyze grammar]

evaṃ sarvamahiṃsāyāṃ dharmmārthamabhidhīyate |
udvegajananaṃ hiṃsā santāpakaraṇantathā || 5 ||
[Analyze grammar]

rukkṛtiḥ śonitakṛtiḥ paiśunyakaraṇantathā |
hitasyātiniṣedhaśca marmodghāṭanameva ca || 6 ||
[Analyze grammar]

sukhāpahnutiḥ saṃrodho badho daśavidhā ca sā |
yadbhūtahitamatyantaṃ vacaḥ satyasya lakṣaṇaṃ || 7 ||
[Analyze grammar]

satyaṃ brūyātpriyaṃ brūyānna brūyātsatyamapriyaṃ |
priyañca nānṛtaṃ brūyādeṣa dharmmaḥ sanātanaḥ || 8 ||
[Analyze grammar]

maithunasya parityāgo brahmacaryyantadaṣṭadhā |
smaraṇāṃ kīrttanaṃ keliḥ prekṣaṇaṃ guhyabhāṣaṇaṃ || 9 ||
[Analyze grammar]

saṅkalpo'dhyavasāyaśca kriyānirvṛttireva ca |
etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ || 10 ||
[Analyze grammar]

brahmacaryyaṃ kriyāmūlamanyathā viphalā kriyā |
vasiṣṭhañcandramāḥ śukro devācāryyaḥ pitāmahaḥ || 11 ||
[Analyze grammar]

tapovṛddhā vayovṛddhāste'pi strībhirvimohitāḥ |
gauḍa़ी paiṣṭī ca mādhvī ca vijñeyāstrividhāḥ surāḥ || 12 ||
[Analyze grammar]

caturthī strī surā jñeyā yayedaṃ mohitaṃ jagat |
mādyati pramadāṃ dṛṣṭvā surāṃ pītvā tu mādyāti || 13 ||
[Analyze grammar]

yasmāddṛṣṭamadā nārī tasmāttānnāvalokayet |
yadvā tadvā'paradravyamapahṛtya balānnaraḥ || 14 ||
[Analyze grammar]

avaśyaṃ yāti tiryyaktvaṃ jagadhvā caivāhutaṃ haviḥ |
kaupīnācchādanaṃ vāsaḥ kanthā śītanivāriṇīṃ || 15 ||
[Analyze grammar]

pāduke cāpi gṛhṇīyāt kuryyānnānyasya saṃgrahaṃ |
dehasthitinimittasya vastrādeḥ syātparigrahaḥ || 16 ||
[Analyze grammar]

śarīraṃ dharmmasaṃyuktaṃ rakṣaṇīyaṃ prayatnataḥ |
śaucantu dvividhaṃ proktaṃ vāhyamabhyantaraṃ tathā || 17 ||
[Analyze grammar]

mṛjjalābhyāṃ smṛtaṃ vāhyaṃ bhāvaśuddherathāntaraṃ |
ubhayen śuciryastu sa śucirnetaraḥ śuciḥ || 18 ||
[Analyze grammar]

yathā kathañcitprāptyā ca santoṣastuṣṭirucyate |
manasaśyendriyāṇāñca aikāgryaṃ tapa ucyate || 19 ||
[Analyze grammar]

tajjayaḥ sarvadharmmebhyaḥ sa dharmmaḥ para ucyate |
vācikaṃ mantrajapyādi mānasaṃ rāgavarjjanaṃ || 20 ||
[Analyze grammar]

śārīraṃ devapūjādi sarvadantu tridhā tapaḥ |
praṇavādyāstato vedāḥ praṇave paryavasthitāḥ || 21 ||
[Analyze grammar]

vāṅmayaḥ praṇavaḥ sarvaṃ tasmātpraṇavamabhyaset |
akāraśca tathokāro makāraścārddhamātrayā || 22 ||
[Analyze grammar]

tisro mātrāstrayo vedāḥ lokā bhūrādayo guṇāḥ |
jāgrat svapnaḥ suṣuptiśca brahmaviṣṇumaheśvarāḥ || 23 ||
[Analyze grammar]

pradyumnaḥ śrīrvāsudevaḥ sarvamoṅkārakaḥ kramāt |
amātro naṣṭamātraśca dvaitasyāpagamaḥ śivaḥ || 24 ||
[Analyze grammar]

oṅkāro vidito yena sa munirnetaro muniḥ |
caturthī mātrā gāndhārī prayuktā mūrdhnilakṣyate || 25 ||
[Analyze grammar]

tatturīyaṃ paraṃ brahma jyotirdīpo ghaṭe yathā |
tathā hṛtpadmanilayaṃ dhyāyennityaṃ japennaraḥ || 26 ||
[Analyze grammar]

praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate |
apramattena veddhavyaṃ śaravattanmayo bhavet || 27 ||
[Analyze grammar]

etadekākṣaraṃ brahma etadekākṣaraṃ paraṃ |
etadekākṣaraṃ jñātvā yo yadicchati tasya tat || 28 ||
[Analyze grammar]

chando'sya devī gāyatrī antaryyāmī ṛṣiḥ smṛtaḥ |
devatā paramātmāsya niyogo bhuktimuktaye || 29 ||
[Analyze grammar]

bhūraganyātmane hṛdayaṃ bhuvaḥ prājāpatyātmane |
śiraḥ svaḥ sūryyātmane ca śikhā kavacamucyate || 30 ||
[Analyze grammar]

oṃbhūrbhuvaḥ svaḥ kavacaṃ satyātmane tato'strakaṃ |
vinyasya pūjayedviṣṇuṃ japedvai bhuktimuktaye || 31 ||
[Analyze grammar]

juhuyācca tilājyādi sarvaṃ sampadyate nare |
yastu dvādaśasāhasraṃ japamanvahamācaret || 32 ||
[Analyze grammar]

tasya dvādaśabhirmāsaiḥ paraṃ brahmā prakāśate |
aṇimādi koṭijapyāllakṣātsārasvatādikaṃ || 33 ||
[Analyze grammar]

vaidikastāntriko miśro viṣṇorvai trividho makhaḥ |
trayāṇāmīpsitenaikavidhinā harimarccayet || 34 ||
[Analyze grammar]

praṇamya daṇḍavadbhamau namaskāreṇa yo'rcayet |
sa yāṅgatimavāpnoti na tāṃ kratuśatairapi || 35 ||
[Analyze grammar]

yasya deve parā bhaktiryathā deve tathā gurau |
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 372

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: