Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 363

[English text for this chapter is available]

agniruvāca |
vakṣye bhūpurādrivanauṣadhisiṃhādivargakān |
bhūranantā kṣamā dhātrī kṣmāpyā kuḥ syāddharitryapi || 1 ||
[Analyze grammar]

mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā |
jagattripiṣṭapaṃ lokaṃ bhuvanaṃ jagatī samā || 2 ||
[Analyze grammar]

ayanaṃ vartma mārgādhvapanthānaḥ padavī sṛtiḥ |
saraṇiḥ paddhatiḥ padyā varttanyekapadīti ca || 3 ||
[Analyze grammar]

pūḥ strī purīnagaryyau vā pattanaṃ puṭabhedanam |
syānīyaṃ nigamo'nyattu yanmūlanagarātpuram || 4 ||
[Analyze grammar]

tacchāśānagaraṃ veśo veśyājanasamāśrayaḥ |
āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā || 5 ||
[Analyze grammar]

rathyā pratolī viśikhā syāccayo vapramastriyāṃ |
prākāro varaṇaḥ śālaḥ prācīraṃ prāntato vṛtiḥ || 6 ||
[Analyze grammar]

bhittiḥ strī kuḍyameḍūkaṃ yadantarnastakīkasaṃ |
vāsaḥ kuṭī dvayoḥ śālā sabhā sañjavanantvidam || 7 ||
[Analyze grammar]

catuḥśālaṃ munīnāntu parṇaśāloṭajo'striyāṃ |
caityamāyatanantulye vājiśālā tu mandurā || 8 ||
[Analyze grammar]

harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujāṃ |
strī dvārdvāraṃ pratīhāraḥ syādvitarddistu vedikā || 9 ||
[Analyze grammar]

kapotapālikāyāntu viṭaṅkaṃ puṃnapuṃsakaṃ |
kavāṭamavarantulye niḥśreṇistvadhirohiṇī || 10 ||
[Analyze grammar]

sammārjanī sodhanī syāt saṅro'vakarastathā |
adrigotragirigrāvā gahanaṃ kānanaṃ vanaṃ || 11 ||
[Analyze grammar]

ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat |
syādetadeva pramadavanamandaḥ purocitaṃ || 12 ||
[Analyze grammar]

vīthyālirāvaliḥ paṅktiśreṇīlekhāstu rājayaḥ |
vānaspatyaḥ phalaiḥ puṣpāttairapuṣpādvanaspatiḥ || 13 ||
[Analyze grammar]

oṣadhyaḥ phalapākāntāḥ palāśī drudrumāgamāḥ |
sthāṇu vā nā dhruvaḥ śaṅkuḥ praphullotphullasaṃsphuṭāḥ || 14 ||
[Analyze grammar]

palāśaṃ chadanaṃ parṇamidhmamedhaḥ samit striyāṃ |
bodhidrumaścaladalo dadhitthagrāhimanmathāḥ || 15 ||
[Analyze grammar]

tasmin dadhiphalaḥ puṣpaphaladantaśaṭhāvapi |
uḍumbare hemadugdhaḥ kovidāre dvipatrakaḥ || 16 ||
[Analyze grammar]

saptaparṇo viśālatvak kṛtamālaṃ suvarṇakaḥ |
ārevatavyādhighātasampāka caturaṅgulāḥ || 17 ||
[Analyze grammar]

syājjambīre dantaśaṭho varuṇe tiktaśāvakaḥ |
punnāge puruṣastuṅgaḥ keśaro devavallabhaḥ || 18 ||
[Analyze grammar]

pāribhadre nimbatarurmandāraḥ pārijātakaḥ |
vañjulaścitrakṛccātha dvau pītanakapītanau || 19 ||
[Analyze grammar]

āmrātake madhūke tu guḍapuṣpamadhudrumau |
pīlau guḍa़phalaḥ sraṃsī nīdeyī cāmbuvetasaḥ || 20 ||
[Analyze grammar]

śobhāñjane śigrutīkṣṇagandhakākṣīramocakāḥ |
rakto'sau madhuśigruḥ syādariṣṭaḥ pheṇilaḥ samau || 21 ||
[Analyze grammar]

gālavaḥ śāvaro lodhrastirīṭastilvamārjanau |
śeluḥ śleṣmātakaḥ śīta uddālo bahuvārakaḥ || 22 ||
[Analyze grammar]

vaikaṅkataḥ śruvāvṛkṣo granthilo vyāghrapādapi |
tindukaḥ sphūrjakaḥ kālo nādeyī bhūmijambukaḥ || 23 ||
[Analyze grammar]

kākatindau pīlukaḥ syākat pāṭalirmokṣamuṣkakau |
kramukaḥ paṭṭikākhyaḥ syāt kumbhī kaiṭaryyakaṭphale || 24 ||
[Analyze grammar]

vīravṛkṣo'ruṣkaro'gnimukhī bhallātakī triṣu |
sarjakāsanajīvaśca pītasāle'tha mālake || 25 ||
[Analyze grammar]

sarjāśvakarṇau vīrendrau indradruḥ kakubho'rjunaḥ |
iṅgudī tāpasatararmocā śālmalireva ca || 26 ||
[Analyze grammar]

ciravilvo naktamālaḥ karajaśca karañcake |
prakīryyaḥ pūtikarajo markaṭyaṅgaravallarī || 27 ||
[Analyze grammar]

rohī rohitakaḥ plīhaśatrurdāḍa़िmapuṣpakaḥ |
gāyatrī bālatanayaḥ khadiro dantadhāvanaḥ || 28 ||
[Analyze grammar]

arimedo viṭkhadire kadaraḥ khadire site |
pañcāṅgulo varddhamānascañcurgandharvahastakaḥ || 29 ||
[Analyze grammar]

piṇḍītako maruvakaḥ pītadāru ca dāru ca |
devādāruḥ pūtikāṣṭhaṃ śyāmā tu mahīlāhvayā || 30 ||
[Analyze grammar]

latā govandanī gundā priyaṅguḥ phalinī phalī |
maṇḍūkaparṇapatrorṇanaṭakaṭvaṅgaṭuṇṭukāḥ || 31 ||
[Analyze grammar]

śyonākaśukanāsarkṣadīrghavṛntakuṭannaṭāḥ |
pītadruḥ saralaścātha niculo'mbuja ijjalaḥ || 32 ||
[Analyze grammar]

kākoḍumbarikā phalgurariṣṭaḥ picumardakaḥ |
sarvvatobhadrako nimbe śirīṣastu kapītanaḥ || 33 ||
[Analyze grammar]

vakulo vañjulaḥ proktaḥ picchilā'guruśiṃśapāḥ |
jayā jayantī tarkārī kaṇikā gaṇikārikā || 34 ||
[Analyze grammar]

śrīparṇamagnimandhaḥ syādvatsako girimallikā |
kālaskandhastamālaḥ syāt taṇḍulīyo'lpamāriṣaḥ || 35 ||
[Analyze grammar]

sindhuvārastu nirguṇḍī saivāsphotā vanodbhavā |
gaṇikā yūthikā'mbaṣṭhā saptalā navamālikā || 36 ||
[Analyze grammar]

atimuktaḥ puṇḍrakaḥ syātkumārī taraṇiḥ sahā |
tatra śoṇe kuruvakastatra pīte kuruṣṭakaḥ || 37 ||
[Analyze grammar]

nīlā jhiṇṭī dvayorvāṇā bhktiṇṭī sairīyakastathā |
tasmin rakte kuruvakaḥ pīte sahacarī dvayoḥ || 38 ||
[Analyze grammar]

dhustūraḥ kitavo dhūrtto rucako mātulaṅgake |
samīraṇo maruvakaḥ prasthapuṣpaḥ phaṇijbhktakaḥ || 39 ||
[Analyze grammar]

kuṭherakastu parṇāse'thāsphoto vasukārkake |
śivamallī pāśupato vṛndā vṛkṣādanī tathā || 40 ||
[Analyze grammar]

jīvantikā vṛkṣaruhā guḍūcī tantrikā'mṛtā |
somavallī madhuparṇī mūrvā tu moraṭī tathā || 41 ||
[Analyze grammar]

madhūlikā madhuśreṇī gokarṇī pīluparṇyapi |
pāṭhā'mbaṣṭhā viddhakarṇī prācīnā vanatiktikā || 42 ||
[Analyze grammar]

kaṭuḥ kaṭumbharā cātha cakrāṅgī śakulādanī |
ātmaguptā prāvṛṣāyī kapikacchuśca markaṭī || 43 ||
[Analyze grammar]

apāmārgaḥ śaikharikaḥ prtyakparṇī mayūrakaḥ |
phañcikā brāhmaṇo bhārgī dravantī śambharī vṛṣā || 44 ||
[Analyze grammar]

maṇḍūkaparṇī bhaṇḍīrī samaṅgā kālameṣikā |
rodanī kacchurā'nantā samudrāntā durālabhā || 45 ||
[Analyze grammar]

pṛśniparṇī pṛthakparṇī kalaśirdhāvanirguhā |
nidīgdhikā spṛśī vyāghrī kṣudrā dusparśyā saha || 46 ||
[Analyze grammar]

avalgujaḥ somarājī suvalliḥ somavallikā |
kālameṣī kṛṣṇāphlā vākucī pūtiphalya'pi || 47 ||
[Analyze grammar]

kaṇoṣaṇopakulyā syācchreyasī gajapippalī |
cavyantu cavikā kākaciñcī guñce tu kṛṣṇalā || 48 ||
[Analyze grammar]

viśvā viṣā prativiṣā vanaśrṛṅgāṭagokṣurau |
nārāyaṇī śatamūlī kāleyakaharidravaḥ || 49 ||
[Analyze grammar]

dārvī pacampacā dāru śuklā haimavatī vacā |
vacogragandhā ṣaḍgranthā golomī śataparviṃkā || 50 ||
[Analyze grammar]

āsphotā girikarṇī syāt siṃhāsyo vāsako vṛṣaḥ |
miśī madhurikācchatrā kokilākṣekṣurakṣurā || 51 ||
[Analyze grammar]

viḍaṅgo'strī kṛmighnaḥ syāt vajradrusruksnuhī sudhā |
gṛdvīkā gostanī drākṣā valā vāṭyālakastathā || 52 ||
[Analyze grammar]

kālā masūravidalā tripuṭā trivṛt |
madhukaṃ klītakaṃ yaṣṭimadhukā madhuyaṣṭikā || 53 ||
[Analyze grammar]

vidārī kṣīraśuklekṣugandhā kroṣṭrī ca yā sitā |
gopī śyāmā śārivā syādanantotpalaśārivā || 54 ||
[Analyze grammar]

mocā rambhā ca kadalī bhaṣṭākī duṣpradharṣiṇī |
sthirā dhruvā sālaparṇī śrṛṅgī tu vṛṣabho vṛṣaḥ || 55 ||
[Analyze grammar]

gāṅgerukī nāgabalā muṣalī tālamūlikā |
jyotsnī paṭolikā jālī ajaśrṛṅgī viṣāṇikā || 56 ||
[Analyze grammar]

syāllāṅgalikyagniśikhā tāmbūlī gagavallyapi |
hareṇū reṇukā kauntī hrīvero divyanāgaraṃ || 57 ||
[Analyze grammar]

kālānusāryyavṛddhāśmapuṣpaśītaśivāni tu |
śivā tāmalakī cātha hanurhaṭṭavilāsinī || 58 ||
[Analyze grammar]

granthiparṇaṃ śukaṃ varhi valā tu tripuṭā truṭiḥ |
śivā tāmalakī cātha hanurhaṭṭavilāsinī || 59 ||
[Analyze grammar]

kuṭaṃ naṭaṃ daśapuraṃ vāneyaṃ paripelavam |
tapasvinī jaṭāmāṃsī pṛkkā devī latā lakṣū || 60 ||
[Analyze grammar]

karcurako drāviḍa़ko gandhamūlī śaṭhī smṛtā |
syādṛkṣagandhā chagalāntrā vegī vṛddhadārakaḥ || 61 ||
[Analyze grammar]

tuṇḍikerī raktaphalā vimbikā pīluparṇya'pi |
cāṅgerī cukrikāmbaṣṭhā svarṇakṣīrī himāvatī || 62 ||
[Analyze grammar]

sahasravedhī cukro'mlavetasaḥ śatavedhyapi |
jīvantī jīvanī jīvā bhūminimbaḥ kirātakaḥ || 63 ||
[Analyze grammar]

kūrcaśīrṣo madhukaraścandraḥ kapivṛkastathā |
dadrughnaḥ syādeḍa़gajo varṣābhūḥ śothahāriṇī || 64 ||
[Analyze grammar]

kunandatī nikumbhastrā1 yamānī vārṣikā tathā |
laśunaṅgṛñjanāriṣṭamahākandarasonakāḥ || 64 ||
[Analyze grammar]

vārāhī vadarā gṛṣṭiḥ kākamācī tu vāyasī |
śatapuṣpā sicacchatrā'ticchatrā madhurā misiḥ || 66 ||
[Analyze grammar]

avākpuṣpī kāravī ca saraṇā tu prasāraṇī |
kaṭambharī bhadravalā karvvūraśca śaṭī hyatha || 67 ||
[Analyze grammar]

paṭolaḥ kulakastiktaḥ kāravellaḥ kaṭillakaḥ |
kuṣmāṇḍakastu karkārurirvāruḥ karkaṭī striyau || 68 ||
[Analyze grammar]

ikṣvākuḥ kaṭutumbī syādviśālā tvindrāvaruṇī |
arśoghnaḥ śūraṇaḥ kando mustakaḥ kuruvindakaḥ || 69 ||
[Analyze grammar]

vaṃśe tvaksārakarmmāraveṇumaskaratejanāḥ |
chatrāticchatrapālaghnī mālātṛṇakabhūstṛṇe || 70 ||
[Analyze grammar]

tṛṇarājāhvayastālo ghoṇṭā kramukapugakau |
śārdūladvīpinau vyāghne haryyakṣaḥ keśarī hariḥ || 71 ||
[Analyze grammar]

kolaḥ potrī varāhaḥ syāt koka īhāmṛgo vṛkaḥ |
lūtorṇanābhau tu samau tantuvāyaśca markaṭe || 72 ||
[Analyze grammar]

vṛścikaḥ śūkakīṭaḥ syātsāraṅgastokakau samau |
kṛkavākustāmracūḍa़ḥ pikaḥ kokila ityapi || 73 ||
[Analyze grammar]

kāke tu karaṭāriṣṭau vakaḥ kahva udāhṛtaḥ |
kokaścakraścakravāko kādambaḥ kalahaṃsakaḥ || 74 ||
[Analyze grammar]

pataṅgikā puttikā syātsaraghā madhumakṣaikā |
dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarā'layaḥ || 75 ||
[Analyze grammar]

kekī śikhyasya vākkekā śakuntiśakunidvijāḥ |
strī pakṣatiḥ pakṣamūlañcañcūstoṭirubhe striyau || 76 ||
[Analyze grammar]

gatiruḍaḍīnasaṇḍīnau kulāyo nīḍa़mastriyāṃ |
peśī koṣo dvihīne'ṇḍaṃ pṛthukaḥ śāvakaḥ śiśu || 77 ||
[Analyze grammar]

potaḥ pāko'rbhako ḍimbhaḥ sandohavyūhako gaṇaḥ |
stomauvanikaravrātā nikurambaṃ kadambakaṃ |
saṅghātasañcayau vṛndaṃ puñjarīśī tu kūṭakaṃ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 363

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: