Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 362

[English text for this chapter is available]

agniruvāca |
ākāśe tridive nāko lokastu bhuvane jane |
padye yaśasi ca śalokaḥ śare khaḍge ca sāyakaḥ || 1 ||
[Analyze grammar]

ānakaḥ paṭaho bherī kalaṅko'ṅkāpavādayoḥ |
mārute vedhasi vradhne puṃsi kaḥ kaṃ śiro'mbunoḥ || 2 ||
[Analyze grammar]

syāt pulākastucchadhānye saṃkṣepe bhaktasikthake |
mahendraguggulūlūkavyālagrāhiṣu kauśikaḥ || 3 ||
[Analyze grammar]

śālāvṛkau kapiśvānau mānaṃ syānmitisādhanaṃ |
sargaḥ svabhāvanirmokṣaniścayādhyāyasṛṣṭiṣu || 4 ||
[Analyze grammar]

yogaḥ sannahanopāyadhyānasaṅgatiyuktiṣu |
bhogaḥ sukhe stryādibhṛtāvavjau śaṅkhaniśākarau || 5 ||
[Analyze grammar]

kākebhagaṇḍau karaṭau duścarmā śipiviṣṭakaḥ |
riṣṭaṃ kṣaemāśubhābhāveṣvariṣṭe tu śubhā'śubhe || 6 ||
[Analyze grammar]

vyuṣṭiḥ phale samṛddhau ca dṛṣṭirjñāne'kṣiṇa darśane |
niṣṭhāniṣpattināśāntāḥ kāṣṭhotkarṣe sthitau diśi || 7 ||
[Analyze grammar]

bhūgovācastviḍa़ा ilāḥ pragāḍha़ṃ bhṛśakṛcchrayoḥ |
bhṛśapratijñayorvāḍha़ṃ śaktasthūlau dṛḍha़ौ triṣu || 8 ||
[Analyze grammar]

vinyastasaṃhatau vyūḍha़ौ kṛṣṇo vyāse'rjjune harau |
paṇo dyatādiṣūtsṛṣṭe bhṛtau mūlye dhana'pi ca || 9 ||
[Analyze grammar]

maurvyāṃ drvyāśrite stvaśuktasandhyādike guṇaḥ |
śreṣṭhe'dhipe grāmaṇīḥ syāt jugupsākaruṇe ghṛṇo || 10 ||
[Analyze grammar]

tṛṣṇā spṛhāpipāse dve vipaṇiḥ syādvaṇikpathe |
viṣābhisaraloheṣu tīkṣṇaṃ klīve khare triṣu || 11 ||
[Analyze grammar]

pramāṇaṃ hetumaryyādāśāstreyattāpramātṛṣu |
karaṇaṃ kṣetragātrādāvīriṇaṃ śūnyamūparaṃ || 12 ||
[Analyze grammar]

yantā hastipake sūte vahnijvālā ca hetayaḥ |
śrutaṃ śāstrāvadhṛtayoryugaparyyāptayoḥ kṛtaṃ || 13 ||
[Analyze grammar]

khyāte hṛṣṭe pratīto'bhijātastu kulaje budhe |
viviktau pūtavijanau mūrcchitau mūḍha़socchrayau || 14 ||
[Analyze grammar]

artho'bhidheyaraivastuprayojananivattiṣu |
nidānāgamayostīrthamṛṣijuṣṭajale gurau || 15 ||
[Analyze grammar]

prādhānye rājaliṅge ca vṛṣāṅge kakudā'striyāṃ |
strī sambijjñānasambhāṣākriyākārājināmasu || 16 ||
[Analyze grammar]

dharmme rahasyupaniṣat syādṛtau vatsare śarat |
padaṃ vyavasititrāṇasthānalakṣmāṅghrivastuṣu || 17 ||
[Analyze grammar]

triṣviṣṭamadhurau svādū mṛdū cātīkṣṇakomalau |
satye sādhau vidyamāne praśaste'bhyarhite ca sat || 18 ||
[Analyze grammar]

vidhirvidhāne daive'pi praṇidhiḥ prārthane care |
vadhūrjāyā snuṣā strī ca sudhālepo'mṛtaṃ snuhī || 19 ||
[Analyze grammar]

spṛhā sampratyayaḥ śraddhā paṇiḍatammanyagarvvitau |
brahmabandhuradhikṣepe bhānūraśmidivākarau || 20 ||
[Analyze grammar]

dkālāṇau śailapāṣāṇau mūrkhanīcau pṛthagjanau |
taruśailau śikhariṇau tanustvagdehayorapi || 21 ||
[Analyze grammar]

ātmā yatno dhṛtirbuddhiḥ svabhāvo brahma varṣma ca |
utthānaṃ pauruṣe tantre vyutthānaṃ pratirodhane || 22 ||
[Analyze grammar]

niryyātanaṃ vairaśuddhau dāne nyāsārpaṇe'pi ca |
vyasanaṃ vipadi bhraṃśe doṣe kāmajakopaje || 23 ||
[Analyze grammar]

mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ |
tauryyatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ || 24 ||
[Analyze grammar]

paiśūnyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam |
vāgdaṇḍaścaiva pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ || 25 ||
[Analyze grammar]

akarmmaguhye kaupīnaṃ maithunaṃ saṅgatau ratau |
pradhānaṃ paramārthā dhīḥ prajñānaṃ buddhicihnayoḥ || 26 ||
[Analyze grammar]

krandane rodanāhvāne vaṣma dehapramāṇayoḥ |
ārādhanaṃ sādhane syādavāptau toṣaṇe'pi ca || 27 ||
[Analyze grammar]

ratnaṃ svajātiśreṣṭhe'pi lakṣma cihnipradhānayoḥ |
kalāpo bhūṣaṇe varhe tūṇīre saṃhate'pi ca || 28 ||
[Analyze grammar]

talpaṃ śayyāṭṭadāreṣu ḍimbhau tu śiśuvāliśau |
stambhau sthūṇājaḍa़ीbhāvau sabhye saṃsadi vai sabhā || 29 ||
[Analyze grammar]

kiraṇapragrhau raśmī dharmmāḥ puṇyayamādayaḥ |
lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu || 30 ||
[Analyze grammar]

pratyayo'dhīnaśapathajñānavisvāsahetuṣu |
samayāḥ śapathācārakālasiddhāntasaṃvidaḥ || 31 ||
[Analyze grammar]

atyayo'tikrame kṛcchre satyaṃ śapathatathyayoḥ |
vīryyaṃ balaprabhāvau ca rūpyaṃ rūpe praśastake || 32 ||
[Analyze grammar]

durodaro dyutakāre paṇe dyūte durodaraṃ |
mahāraṇye durgapathe kāntāraḥ punnapuṃsakaṃ || 33 ||
[Analyze grammar]

yamānilendracandrārkaviṣṇusiṃhādike hariḥ |
daśe'striyāṃ bhaye śvabhre jaṭharaḥ kaṭhine'pi ca || 34 ||
[Analyze grammar]

udāro dātṛmahatoritarastvanyanīcayoḥ |
cūḍa़ा kirīṭaṃ keśāśca saṃyatā maulayastrayaḥ || 35 ||
[Analyze grammar]

baliḥ karopahārādau sainyasthairyyādike balaṃ |
strīkaṭīvastrabandhe'pi nīvī paripaṇe'pi ca || 36 ||
[Analyze grammar]

śukrale mūṣike śreṣṭhe sukṛte vṛṣabhe vṛṣaḥ |
dyūtākṣe sāriphalake'pyākarṣo'thā'kṣamindriye || 37 ||
[Analyze grammar]

nā dyūtāṅge ca karṣe ca vyavahāre kalidrume |
uṣṇīṣaḥ syān kirīṭādau karṣūḥ kulyābhidhāyinī || 38 ||
[Analyze grammar]

pratyakṣe'dhikṛte'dhyākṣaḥ sūryyavahnī vibhāvasū |
śrṛṅgārādau viṣe voryye guṇe rāge drave rasaḥ || 39 ||
[Analyze grammar]

tejaḥpurīṣayorvarcca āgaḥ pāpāparādhayoḥ |
chandaḥ padye'bhilāṣe ca sādhīyān sādhuvāḍhayoḥ |
vyuho vṛnde'pyahirvṛtre'pyagnīndvarkāstamonudaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 362

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: